比丘威儀法詞典
Upanandana~
Upanandana~
⇒ NandanOpanandanā~
§ 1.1.1B1. āyuṣmāṃ Nandano saṃghasthaviro. Upanandano dvitīyasthaviro (= § 2.1.2B1, § 5.1.6A4, § 6.1.7A4)
§ 49.1.41B6. āyuṣmanto Nandanasya Upanandano nāma bhrātā et passim
比丘威儀法詞典
upa-nāmaya- (BHS)
upa-nāmaya- (BHS)
“übergeben, überreichen; legen, stellen”
⇒ upa-nāme-
§ 8.5.9A1. dantakāṣṭhaṃ dhoviya upanāmayitavyaṃ. mukhodakam āsiñcitavyaṃ
§ 8.6.9A2. gocaraṃ praviśantasya grāmapraveśanikāni cīvarāṇi upanāmayitavyāni
§ 8.6.9A3. vihāraṃ āgacchiyāṇa ... vihāracaraṇakāni cīvarāṇi upanāmayitavyāni, pādodakaṃ upanāmayitavyaṃ, pādataṭṭhakaṃ upanāmayitavyaṃ
§ 8.7.9A4. yadi piṇḍacāro aṇṭhito bhavati, upanāmayitavyo
§ 8.8.9A5. piṇḍapāto ukkaḍhitavyo piṇḍapāta upanāmayitavyo
§ 8.12.9B2. kheṭakaṭāhakaṃ upanāmayitavyaṃ, prasrāvakumbham upanāmayitavyaṃ
§ 10.5.10A5. pādataṭṭhakaṃ upanāmayitavyaṃ, pādā dhovayitavyā
§ 41.6.34A3. pādataṭṭhakaṃ (Hs. °taddhakaṃ) upanāmayitvā upānahikāyo upanāmiya upānahāpocchan{n}o upanāmiya pādāṃ dhovati
§ 50.7.43B3. gacchitvā tasya upanāmetavyaṃ
比丘威儀法詞典
upa-nāme- (BHS, Pā)
upa-nāme- (BHS, Pā)
“übergeben, überreichen”
⇒ upa-nāmaya-
§ 40.16.33B1. mātrāye upanāmetavyaṃ
比丘威儀法詞典
upanāyika~
upa-ni-√dhā
§ 30.4.25A2. siṃho ... śeyyāṃ kalpayati ... dakṣiṇāṃ bāhaṃ śirasy upanidhāya, ...
§ 30.7.25A4. dakṣiṇāṃ bāhāṃ śirasy upanidhāya, vāmāṃ bāhāṃ anukāyaṃ prasāritvā ...
比丘威儀法詞典
upa-ni-mantraya-
upa-ni-mantraya-
“einladen”
⇒ ni-mantraya-, ni-mantre-
§ 39.22.32A1. eṣo dāni koci āraṇyakānāṃ bhaktenôpanimantrayati, vaktavyaṃ “grāmāntikānām api nimantrehî”ti
比丘威儀法詞典
upa-ne- (Pā)
upa-ne- (Pā)
“gebrauchen, benützen”#
☞ § 42.3, Anm. 8
§ 42.3.36A6. stokastokaṃ āyuṣman mātrāye upanetha. udake pi mātrajñatā uktā bhagavatā
§ 42.4.36A7. stokaṃ stokaṃ āyuṣman mātrāye upanetha. udake pi mātrajñatā uktā bhagavatā
§ 42.20.37A4. nâpi dāni kṣamati cūrṇṇaṃ rāśīya upanetuṃ
§ 42.20.37A5. yāvadarthaṃ bhadantā upaneṃtu (Hs. upanetuṃ)
§ 42.20.37A5. evaṃ pi kṛtvā mātrāye upanetavyaṃ (= § 42.21.37A6)
§ 42.21.37A7. mātrāye upanetavyaṃ
§ 42.21.37A7. kiñ câpi yāvadarthaṃ upanenti, anāpattiḥ
比丘威儀法詞典
upa-parīkṣa- (BHS, SWTF) (°pari-√īkṣ)
upa-parīkṣa- (BHS, SWTF) (°pari-√īkṣ)
“prüfen, untersuchen”;
vgl. Pā. upa-parikkhati
☞ § 38.8, Anm. 2
§ 38.8.30B4. punaḥ karmmāya utkhoṭayasi puno câsmaparṣaṃ upasaṃkramesi. saṃgho te uttari upaparīkṣiṣyati
比丘威儀法詞典
upa-makṣita~#
upa-makṣita~#
“beschmiert”;
< Skt. upa + mrakṣita
⇒ makṣita-parimakṣita~, √mrakṣ
§ 43.15.38B3. upamakṣitaṃ vā raṃga-rañjitaṃ (Hs. °-rakṣitaṃ) vā ...
比丘威儀法詞典
upa-yojaya-
upa-yojaya-
§ 42.2.36A3. sarvvaṃ tailaṃ upayojiya, sarvvaṃ cūrṇṇaṃ upayojiya, sarvvaṃ udakaṃ cchoriya ... jentākaṃ apaduriya nirddhāvitāḥ
比丘威儀法詞典
upari
upari
§ 18.4.15B3. (varccakuṭī ...) upari iṣṭāhi mṛttikāya ca cchādayitavyā{ni}i
§ 19.3.17B6. udakabhramaṇasya vā upari karttavyā upalasya vā iṣṭakāya vā upari
§ 19.4.17B6. udakabhramaṇasya upari thapetavyā sudhāya samaṃtena lipitavyā
§ 19.16.18A5. praśvāsaghaṭo sthāpayitavyo tasyôpari cchidramallakaṃ dātavyaṃ
§ 19.22.18B2. ghaṭasyôpari cchidramallakaṃ sthāpayitavyaṃ
§ 19.22.18B2. cchidramallakasyôpari kuntako vā alābutumbuko vā thapayitavyo
§ 19.26.18B4. na dāni tathā prasrāvo karttavyo, yathā cetiyābhigṛhaṃ upari praśvāso gaccheyā
§ 21.9.20B5. atha dāni kaṭhinaṃ na bhavati, mañcasya vā upari cīvaraṃ pīṭhasya vā upari cīvarakaṃ kariyāṇaṃ sīvitavyaṃ
§ 21.9.20B6. antamasato jānukānāṃ pi upari cīvarakaṃ thaviya sīvayitavyaṃ
§ 22.2.20B7. vihārasya dvārasmiṃ upari trayo kīlakāni ā<ko>ṭayitavyā
§ 22.6.21A3. yadi <tā>va prabhātaṃ bhavati, cakkalī utkṣipiyāṇaṃ upari bandhitavyā
§ 23.4.1.21A7. maṃcā vā pīṭhā vā ... praveśiyāṇaṃ tato tahiṃ pratipādakānāṃ upari thapetavyo
§ 25.10.22B6. (pātraṃ) ... kāṣṭham vā iṣṭakam vā upalam vā nirāmiṣaṃ nirmmādiya tasya upari sthapetavyaṃ
§ 25.15.23A2. prasevikāyāṃ ... upaviṣṭakena utsaṅgasya upari prakṣipitavyaṃ, mañcasya vā pīṭhasya vā upari prakṣipitavyaṃ
§ 25.15.23A2. <sthapetavyaṃ>(?) mañcasya vā pīṭhasya vā upari jālavātāyane vā ...
§ 31.34.27A1. “āyuṣmaṃ, dvāraṃ bandhiya dvārakoṣṭhakasya upari āsāhi ...” tena upari dvārakoṣṭhasya āsitavyaṃ
§ 40.12.33A5. taṃ bhājanaṃ ekānte sthapitvā, tṛṇaṃ vā kulikaṃ (lies: tulikā?) vā upari dātavyā abhijñānaṃ, yathā jñāye “akalpiyan” ti
§ 42.8.36B3. bh<r>aṣṭikā ... heṣṭhato viśālā hi upari saṃkṣiptā
§ 44.7.39A5. upādhyāyasya vā ācāryasya vā cīvarāṇi upari sthāpayitavyāni
§ 44.7.39A6. nâpi kṣamati upādhyāyasya vā ācāryasya vā cīvarakāni upari sthāpayituṃ
§ 44.7.39A6. ātmano cīvarāṇi upari sthāpayitavyāni usw.
比丘威儀法詞典
uparitas
uparitas
§ 11.13.11A3. sāṃghikaṃ śayanāsanaṃ mahantaṃ bhavati, uparito bhuṃjitavyaṃ ...
比丘威儀法詞典
uparimeṇa (BHS)
uparimeṇa (BHS)
“oben, herauf”
⇒ heṣṭhena
§ 45.6.40A1. nâpi kṣamati ... uparimeṇa nivāsanasya snānaśāṭikāṃ utkṣipituṃ
比丘威儀法詞典
uparodha~
uparodha~
⇒ grāmoparodha~
比丘威儀法詞典
upala~
upala~
“Stein”
§ 18.4.15B3. (varccakuṭī ...) iṣṭakāhi vā upalair vvā cchādayitavyā
§ 19.3.17B6. (praśvāsakuṭī ...) udakabhramaṇasya vā upari karttavyā upalasya vā iṣṭakāya vā upari
§ 25.10.22B6. (pātraṃ) ... kāṣṭham vā iṣṭakam vā upalam vā nirāmiṣaṃ nirmmādiya tasya upari sthapetavyaṃ
§ 42.7.36B2. bhūmi astaritavyā upalehi vā pakviṭṭikāya vā
比丘威儀法詞典
upa-√lakṣ
upa-√lakṣ
§ 40.12.33A4. pānīyaṃ vārentena upalakṣayitavyaṃ
§ 41.16.34B6. tena ... tasya dārakasya pānīyaṃ dentasya sarvvam upalakṣitaṃ
§ 49.8.42B7. atha dāni nimantreti upalakṣitavyaṃ (“sich merken”) paścācchramaṇena
比丘威儀法詞典
upa-lipta~
upa-lipta~
⇒ upa-limpa-, liptopalipta~
§ 39.21.32A1. atha dāni nâgacchanti, ... grāmāntikā<nāṃ> thālīy’ otāriya dhotôpaliptāṃ (< dhotāṃ upaliptāṃ; Hs. thātôyaliptāṃ; ☞ § 39.21[Text], Anm. 1) kariya thapitavyāḥ
比丘威儀法詞典
upa-limpa-
upa-limpa-
⇒ upa-lipta~, liptopalipta~
§ 21.9.20B5. prahāṇaśālāyām vā upasthānaśālāyām vā maṇḍalamāḍe vā pradeśakaṃ gomayena upalimpiya cīvarakaṃ sīvitavyaṃ
§ 25.10.22B6. antamasato pṛthivīpradeśaṃ pi gomayena upalimpiya thapetavyaṃ
比丘威儀法詞典
upalepana~
upalepana~
⇒ lepanikā
§ 45.6.39B7. upalepanaṃ vā saṃmārjanaṃ vā <karttukāmā> bhava<n>ti
比丘威儀法詞典
upavāda~
upavicāra~
⇒ darśanopavicāra~
比丘威儀法詞典
upa-√viś
upa-√viś
“sich setzen, sich hinsetzen”
⇒ upa-viṣṭa~, upaviṣṭaka~, upaviṣṭikā~
§ 4.9.5A1. kadāci maṅgalakaraṇīye atidakṣiṇaṃ prajñaptaṃ bhavati, tathā yeva upaveṣṭavyaṃ. atha dāni pretakaraṇīye anuvāmaṃ prajñaptaṃ bhavati, tathā yeva upaveṣṭavyaṃ
§ 4.10.5A2. nâpi dāni kṣamati gatāgatasya upaviśituṃ (Hs. °viśantaṃ)
§ 5.9.6B7. tato na kṣamati gatāgatasya upaviśituṃ
§ 6.9.7B7. tato nâpi kṣamati praviṣṭehi gatāgatasya upaviśituṃ
§ 5.9.6B7. anantarikāṇāṃ āsanāni varjayantehi upaviśitavyaṃ
§ 6.9.7B7. ānantariyāṇāṃ āsanāni varjayantehi yathāvṛddhikāye upaviśitavyaṃ
§ 7.7.8B4. evaṃ svādhyāyati, araṇye vasati, prahāṇe upaviśati, so evâsya ovādo
§ 7.7.8B5. upādhyāyo ... na svādhyāyati, na araṇye vasati, na prahāṇe upaviśati
§ 11.10.11A2. na kṣamati sāṃghikena śayyāsanena prāvṛtena bhaktāgre vā tarpaṇāgre vā sāmāyik<āy>am vā upaviśituṃ
§ 18.23.16B2. tena ca parāṅmukhena u<pa>viśitavyaṃ antaraṃ dātavya
§ 18.24.16B2. nâpi dāni dūrato yeva nivāsa<na>ṃ oguhiya upaveṣṭavyaṃ
§ 18.24.16B2. samanantaraṃ upaviśitavyaṃ ca nivasanaṃ oguhitavyaṃ ca
§ 18.29.16B5. atha khalu saṃghārāmasya ekahiṃ ante upaviśitavyaṃ
§ 18.33.16B7. ekamante nivāsa<na>ṃ o<gu>hiya upaviśitavyaṃ
§ 18.45.17A6. ekatamaṃ jjhāṭam vā vṛkṣaṃ vā pṛṣṭhato kariyāṇa upaviśitavyaṃ
§ 18.47.17A6. sārthe niviṣṭasmiṃ samudācāro bhavati, ekānte upaviśiya karttavyaṃ
§ 19.10.18A2. nâpi dāni kṣamati ... dantakāṣṭhaṃ khādantena upaveṣṭuṃ (Hs. °ṣṭaṃ)
§ 19.10.18A3. atha khalu ekāṃsakṛtena ekānte dantakāṣṭhaṃ sthāpayitvā upaveṣṭavyaṃ
§ 19.13.18A4. atha khalu ekatam’ aṃte upaviśiya praśvāso karttavyo
§ 21.5.20B2. kaṭhinasmiṃ pallaṃkenôpaviśiyāṇaṃ taṃ cīvaraṃ sīvitavyaṃ
§ 26.4.23A7. mukhaṃ dhoviya hastāṃ nirmmādiya pātraṃ gṛhṇiya upaviśitavyaṃ
§ 29.1.24A6. te dāni āyuṣmanto ṣaḍvarggikāḥ uṣṭ<r>aparyaṃkena prahāṇaṃ upaviśaṃti
§ 29.5.24B2. na kṣamati oguṇṭhitaśīrṣeṇa prahāṇe upaveṣṭuṃ
§ 34.5.28B5. atha khalu ārogyāpiya, yādṛśaṃ āsanaṃ dīyati, tādṛśe āsane upaviśitavyaṃ (≒ § 35.5.29A5, § 36.5.29B4)
§ 39.16.31B4. svakasvakehi āsanehi (Loc. pl.) upaviśitavyaṃ (= § 39.28.32A6)
§ 41.26.35B3. pādadhovanikā bhavati ... yaṃ kālaṃ tena pādā dhovitā bhava<ṃ>ti upaviśitavyaṃ
§ 41.26.35B3. evaṃ pi upaviśitavyaṃ
§ 41.30.35B6. nâpi kṣamati pādadhovanikāyāṃ ... upaviśituṃ
§ 41.30.35B6. ekāṃsīkṛtena upaviśitavyaṃ
§ 48.1.41A3. NandanOpanandanā ... tehi prajñaptehi upaviśaṃti (Hs. °viṃśati)
§ 48.1.41A3. NandanOpanandanā ... sudhāpāṇḍulepanāyo bhittīyo ghasaṃtā upaviśaṃti (Hs. °viṃśati)
§ 48.4.41A7. yadi tāva āsanaṃ bhavati dhūlīye vā mrakṣitaṃ ... , na kṣamati tahiṃ upaviśituṃ
§ 48.6.41B1. (e)ka saṃkacchikāṃ (Hs. saṃkalikāṃ) prajñapiya upaviśitavyaṃ
§ 48.6.41B2. antamasato hastenâpi prasphoṭiya āmarjiya upaviśitavyaṃ
§ 50.9.43B5. yaṃ kālaṃ āgato bhavati, upaviśiyāṇaṃ sahitakehi bhuṃjitavyaṃ
§ 50.9.43B5. yadi tāva ākāṃkṣati, upaviśiyāṇaṃ yaṃ rucyati, taṃ khāditavyaṃ
§ 51.10.44A5. eṣā strī upaviṣṭikā āsati. bhikṣūn paśyiyāṇaṃ ... utthiyāṇaṃ bhūyo upaviśati, jānitavyaṃ “na eṣā dāsyati.”
§ 53.1.45A2. te dāni bhikṣū andhakāre prahāṇe upaviśaṃti (Hs. °viṃśati) ukkhalantā prakkhalantā
§ 57.1.47B1. te dāni ... prahāṇa okastāḥ samānā āsanehi upaviśiyāṇaṃ ...
§ 57.4.47B3. yadi tāva prahāṇaśālāyāṃ bhūmyastāro kṛtako bhavati, na kṣamati sopānahena pādena prahāṇaṃ upaviśituṃ
§ 57.4.47B3. praviśitvā vṛddhānte añjaliṃ kṛtvā yathāvṛddhikāye upaviśitavyaṃ
§ 57.10.47B7. atha khalu upānahikāyo nikkhāsiyāṇaṃ praṇāmaṃ kṛtvā upaviśitavyaṃ
§ 57.10.47B7. atha dāni bhikṣu glāno bhavati, kiñ câpi sa-upānaho upādhyāyasya vā ācāryasya vā mūle upaviśati, anāpattiḥ usw.
比丘威儀法詞典
upa-viṣṭa~
upa-śuṣka~#
“ausgetrocknet, trocken”
⇒ śuṣka~
§ 49.1.42A2. te dāni taṃ paśyanti upaśuṣkena mukhena pāṇḍarehi oṣṭhehi tvaritatvaritaṃ nirddhāvitaṃ
§ 49.1.42A3. ayaṃ upaśuṣkena mukhena pāṇḍarehi oṣṭhehi tvaritatvaritaṃ nirddhāvati
比丘威儀法詞典
upasaṃhāra~
upasaṃhāra~
⇒ hitopasaṃhāra~
比丘威儀法詞典
upa-saṃ-√kram
upa-saṃ-√kram
☞ § 34.4(Text), Anm. 2 (über die Konstruktion des Verbums mit Akkusativ und Lokativ)
⇒ alliya-, alliyya-, allīya-, ā-llīya-
§ 4.8.4B7. amukaṃ kulaṃ upasaṃkramiṣyatha
§ 32.2.27A5. āyuṣman, evacciro tava āgatasya, na ca me pādavandako upasaṃkramasi
§ 33.4.28A1. āyuṣmān dāni Upālī kālajño velajño samayajño bhagavantam upasaṃkram-iya pṛcchati “kathaṃ bhagavaṃ, ...?”
§ 34.3.28B3. kṣatriyaparṣāye kiñci kāryaṃ bhavati, na kṣamati gatāgatasya upasaṃkram-ituṃ
§ 35.3.29A3. nâyaṃ kṣamati gatāgatasya brāhmaṇaparṣām upasaṃkramituṃ
§ 37.3.30A2. nâyaṃ kṣamati bhikṣuṇā gatāgatasya tīrthikaparṣā upasaṃkramituṃ
§ 34.4.28B4. nâpi kṣamati cchatreṇa dhāryantene upānahāhi vā obaddhāhi kṣatriya-parṣāyam upasaṃkramituṃ (☞ § 34.4[Text], Anm. 2)
§ 36.4.29B3. nâpi kṣamati cchatreṇa dhāryantena upānahāhi <vā> ābaddhāhi gṛhapatiparṣā upasaṃkramituṃ
§ 35.4.29A4. cchatropānahāṃ ekamante sthapiya brāhmaṇaparṣāyām upasaṃkramitavyaṃ (☞ § 34.4[Text], Anm. 2)
§ 34.5.28B4. darśanapathe upasaṃkramitvā na dāni vaktavyaṃ “sukham bhavanto, sukhaṃ mārṣa.” (= § 35.5.29A4, § 36.5.29B4)
§ 36.4.29B4. ekatam’ ante cchatropānahāṃ nikṣipiya gṛhapatiparṣā upasaṃkramitavyā
§ 39.2.30B7. te dāni grāmāntikā deśakālasmin kulāni upasaṃkramanti
§ 34.8.28B6. evaṃ kṣatriyaparṣā upasaṃkramitavyā (= Uddāna [IV].30B5)
§ 35.3.29A2. evaṃ brāhmaṇaparṣā upasaṃkramitavyā (= Uddāna [IV].30B5)
§ 36.3.29B2. evaṃ gṛhapatiparṣā upasaṃkramitavyā (= Uddāna [IV].30B5)
§ 37.3.30A2. evaṃ tīrthikaparṣā upasaṃkramitavyā (= § 37.7.30A5, Uddāna [IV].30B5)
§ 38.10.30B4. evaṃ āryaparṣā upasaṃkramitavyā (= Uddāna [IV].30B5)
§ 38.8.30B4. punaḥ karmmāya utkhoṭayasi puno câsmaparṣaṃ upasaṃkramesi (Opt. 2. sg.)
§ 49.1.41B7. te dāni mahāntāni kulāny upasaṃkramantiusw.
比丘威儀法詞典
upa-saṃ-pāde- (BHS, Pā)
*upa-saṃpādentaka~#
“ordinierend”;
vgl. BHSG § 22.29
§ 7.4.8B1. upādhyāyena tāva śrāddhevihāriṃ upasaṃpādentakena͡iva (Hs. °pādetuken°) ubhayato vinayo grāhayitavyo
比丘威儀法詞典
upaskara~
upaskara~
§ 14.15.13B4. yaṃ tatra sārāsāraṃ bhāṇḍam astaraṇaṃ vā prāvaraṇaṃ vā upaskaro vā śraddhāprasannehi upāsakakulehi sthāpayitavyaṃ
比丘威儀法詞典
upastambha~
upastambha~
§ 14.3.13A3. yo pratibalo vastuṃ, yadi utsahanti, teṣāṃ āhāreṇa upastambhaṃ karttavyaṃ, yathā na vihanyeṃsu
比丘威儀法詞典
upa-sthapaya- (BHS)
upa-sthapaya- (BHS)
⇒ upa-sthāpaya-, upa-sthāpe-, upa-thapaya-, √sthā
(1) “aufwecken”#
§ 53.8.45A7. atha khalu so pi acchaṭikāye upasthapetavyo, vaktavyaṃ “upādhyāyācārya tava dīpo prāpuṇatî”ti
(2) “aufstehen”# (nicht-kausativ)
§ 57.6.47B4. bhikṣuṇā upasthapitvā upānahāyo tathā yeva saṃpuṭīkṛtikāyo gṛhītvā ...
比丘威儀法詞典
upasthala-tarikā~#
upasthala-tarikā~#
“(Rauch)abzug”;
< upa (“zu, nach”) + sthala (“Erdboden”) + tarikā (“Boot”)?
☞ § 42.8, Anm. 7
§ 42.8.36B3. bhūmito arddhahasta upasthalatarikā karttavyā
比丘威儀法詞典
upasthāna-śālā~ (BHS)
upahasta~
“griffbereit”#
⇒ an-upahasta~
§ 45.4.39B6. prakṛty’ eva tāva grāmapraveśanakaṃ upahastaṃ karttavyaṃ
§ 45.5.39B7. vihāracaraṇakaṃ nivasanaṃ upahastaṃ karttavyaṃ
§ 45.7.40A2. rātrīprāvaraṇakaṃ nivāsanaṃ upahastī-karttavyaṃ
§ 46.4.40A6. grāmapraveśanakaṃ cīvaraṃ upahastaṃ karttavyaṃ
§ 46.5.40A7. vihāracaraṇakaṃ cīvaraṃ upahastī-karttavyaṃ
§ 46.6.40B2. prakṛty’ eva tāva upahastī-karttavyaṃ
比丘威儀法詞典
upāṃsula~
upāṃsula~
⇒ uppaṃsula~
比丘威儀法詞典
upāṃsulaka~
upādhyāya~
§ 7.1.8A6. na jānanti: katham upādhyāye pratipadyitavyaṃ (= § 9.1.9B5)
§ 7.3.8B1. tena hi evaṃ upādhyāyena śrāddhavihāresmiṃ pratipadyitavyaṃ
§ 7.4.8B1. upādhyāyena tāva śrāddhevihāriṃ upasaṃpādentakena͡iva ...
§ 7.7.8B4. upādhyāyo śraddhevihāri upasaṃpādiya na ovadati, na anuśāsati, na uddiśati ...
§ 7.8.8B5. evam upādhyāyena śraddhevihārismiṃ pratipadyitavyaṃ (= Uddāna [I].10A7)
§ 8.3.8B7. evaṃ sārddhevihāriṇā upādhyāye pratipadyitavyaṃ
§ 8.14.9B4. evaṃ śraddhevihāriṇā upādhyāye pratipadyitavyaṃ (= Uddāna [I].10B1)
§ 25.13.22B7~23A1. atha dāni bhikṣuḥ upādhyāyasya vâcāryasya vā pātram allīpayati, nâpi kṣamati upādhyāyasya vā ācāryasya vā pātraṃ vāmena hastena allīpayituṃ. atha khalu upādhyāyasya vā ācāryasya vā dakṣiṇena hastena pātraṃ allīpayitavyaṃ
§ 28.5.24A3. eṣo dāni bhikṣuḥ upādhyāyena vā ācāryeṇa vā sārddhaṃ caṃkramati, ...
§ 28.5.24A3. <na kṣamati> upādhyāyasya vā ācāryasya atirekaṃ caṃkramituṃ
§ 33.7.28A2. vaktavyaṃ “vandāmi upādhyāyaṃ vā ācāryam vā ...” tti
§ 33.16.28A6~7. atha dāni koci pṛcchati “ko te upādhyāyo?” “ko te ācāryo?” vā, na dāni vaktavyaṃ “asuko ācāryo. asuko upādhyāyo.” atha khalu vaktavyaṃ “arthahetor nnāmaṃ gṛhṇāmi. asuko me upādhyāyo. asuko me ācāryo.”
§ 38.2.30A5. atha khalu prakṛty’ eva tāva upādhyāyo vā ācāryo vā āmantrayitavyo
§ 38.3.30A6. upādhyāyena vā ācāryeṇa vā jānitavyaṃ
§ 42.16.37A1. upādhyāyo vā ācāryo vā praviṣṭako bhavati
§ 42.16.37A1. snāyāmi ācārya, snāyāmi upādhyāya
§ 44.5.39A2. upādhyāyasya <vā> ācāryasya vā cīvaraṃ ...
§ 44.5.39A3. upādhyāyasya vā ācāryasya <vā> cīvarehi ...
§ 44.7.39A5. upādhyāyasya vā ācāryasya vā cīvarāṇi upari sthāpayitavyāni
§ 44.7.39A6. nâpi kṣamati upādhyāyasya vā ācāryasya vā cīvarakāni upari sthāpayituṃ
§ 44.7.39A6. upādhyāyasya vā ācāryasya vā <cīvarāṇi> heṣṭe sthapayitavyāni
§ 49.5.42A7. eṣo dāni bhikṣu upādhyāyasya vā ācāryasya vā paścācchramaṇo gacchati
§ 49.5.42B2. paścācchramaṇena vaktavyaṃ: “upādhyāyo (Voc. sg.) vā ācāryo vā vāma-hastikam vā dakṣiṇahastikaṃ vā uvvatta” tti
§ 49.8.42B7. amukena upādhyāyo (Voc. sg.?) nimantrito
§ 52.3.44B3. piṇḍacāraṃ aṇṭhiyāṇaṃ upādhyāyasya vā ācāryasya vā allīpayitavyaṃ
§ 52.4.44B3. yadi tāva labdhaṃ bhavati, upādhyāyena vā ācāryeṇa vā saṃgraho karttavyo
§ 57.10.47B6. nâpi kṣamati upādhyāyasya vā ācāryasya vā agrato sa-upānahena niṣīdituṃ
§ 62.9.50A5. nâpi kṣamati upādhyāyaṃ vā ācāryam vā āmantrayitvā gantuṃ
§ 62.11.50A6. nâpi kṣamati upādhyāyasya vā ācāryasya vā vṛddhatarakasya vā agrato auddhatyābhiprāyeṇa pharapharāya vātakarmma karttuṃ usw.
比丘威儀法詞典
upādhyāyācārya~ (°āya-āc°) (SWTF)
upānah~
⇒ upānahā~, upānahikā~, cchatropānahā~, sopānaha~
§ 31.21.26A4. yatra bhikṣūṇāṃ āsanaprajñaptir bhavati, tahiṃ cīvaraṃ tasmiṃ cīvara-bisiyan thaviyāṇaṃ, kuṇḍikāṃ vā upānahau vā thaviyāṇa, ...
§ 41.8.34A4. ekasya upānaho vaddhro pocchito
比丘威儀法詞典
*upānaha-puṭa~#
*upānaha-puṭa~#
wörtl. “Falte der Sandale”?Es kann sich um zwei v-förmig zusammengelegte Sandalen handeln oder um eine Sandale, deren Sohle zusammengebogen ist
§ 24.9.22A5. prahāṇe āsantasya kheṭa bādhati, upānahapuṭe (Hs. opā°) kṛtvā bhūmiye marditavyaṃ
Rod Bucknell: 《梵語手冊》語尾變化數位索引
p#.252
-yāḥ ......... Table#6, f. [33 nadī] Gen sg
-yāḥ ......... Table#6, f. [35 mati] Abl sg
-yāḥ ......... Table#6, f. [35 mati] Gen sg
比丘威儀法詞典
uśśaṃkiya-pariśaṅkiya~#
uṣṭra~
“Kamel”
§ 18.2.15B1. yathā uṣṭrā vā goṇā vā garddabhā vā cchagalakā vā evam ime śramaṇā prakīrṇṇakasya uśvāsaṃ karenti (≒ § 19.2.17B4)
§ 18.29.16B4. nâpi kṣamati yathā uṣṭreṇa vā goṇena vā garddabhena vā ūrūyo ’hayaṃtena gacchituṃ
§ 18.33.16B6. na kṣamati <yathā> uṣṭreṇa vā goṇena vā ūrūyo ohayantena gantuṃ
§ 19.13.18A3. na kṣamati yathā uṣṭreṇa vā goṇena vā gardabhena vā ūrūyo omūtriyantena gantuṃ (≒ § 19.31.18B5)
比丘威儀法詞典
uṣṭra-paryaṅka~#
uṣṭra-paryaṅka~#
“das Knien wie ein Kamel”
☞ § 29.1, Anm. 1
⇒ paryaṅka~
§ 29.1.24A6. te dāni āyuṣmanto ṣaḍvarggikāḥ uṣṭ<r>aparyaṃkena prahāṇaṃ upaviśaṃti, anantarikānāṃ jānukehi vyābahanti
§ 29.2.24A7. satyaṃ bhikṣavo ṣaḍvarggikā, evaṃ nāma yūyaṃ uṣṭraparyaṅkena prahāṇe niṣīdatha, anantarikānāṃ jānukehi vyābahatha?
§ 29.2.24A7. duṣkṛtaṃ ... evaṃ ca yūyaṃ uṣṭraparyaṅkena prahāṇe niṣīdatha
§ 29.3.24A7. tena hi <na> kṣamati uṣṭraparyaṅkena prahāṇe niṣīdituṃ
§ 29.3.24B1. na kṣamati uṣṭraparyaṅkena niṣīdituṃ
比丘威儀法詞典
u-ṣṭhapaya-#
u-ṣṭhapaya-#
“aufstellen, hinstellen”;
< Skt. ud + sthāpayati > Pā. uṭṭhapeti, Pkt. uṭṭhavei
⇒ ut-thapaya-, ut-thape-, ut-thāpaya-, ut-tatthapaya-, thapaya-, thape-, sthapaya-, √sthā usw.
§ 41.22.35A6. pādopadhānakaṃ udakad<ak>āna<ka>ṃ pi ca uṣṭhapayitvā
比丘威儀法詞典
uṣṇa-santāpa~#
uṣṇa-santāpa~#
“starke Hitze”
☞ § 5.8, Anm. 3
§ 5.8.6B6. atha dāni grīṣmakālo bhavati, uṣṇasantāpena anukallatarakaṃ praviśitavyaṃ
比丘威儀法詞典
kukkuṭa-pāśaka~#
kukkuṭa-pāśaka~#
eine Art Band (?); wörtl. “Hahnenschlinge”
§ 40.5.32B6. (Ein Wassergefäß) na dāni kukkuṭapāśakena bandhitvā sthāpetavyaṃ
比丘威儀法詞典
ghṛta-pītaka~#
ghṛta-pītaka~#
“Schmelzbutter getrunken habend”
⇒ pīta~
§ 20.12.19B7. atha dāni bhikṣuḥ glāno bhavati śirāviddhako vā virecanapītako vā ghṛtapītako vā ...
比丘威儀法詞典
*ānukampikā~
*ānukampikā~
⇒ anukampikā~
比丘威儀法詞典
√āp
*ā-paṭita~
“gefallen”;
< Skt. ā-patita
☞ § 55.2, Anm. 3
⇒ up-paṭa-
§ 55.2.46B4. (geṇḍuka~ ...) tādṛśo karttavyo yo bhūmīyaṃ *āpaṭito (Hs. āpiṭito) yuga-mātraṃ uppaṭati
比丘威儀法詞典
āpatti~
āpatti~
⇒ srotāpatti-phala~
比丘威儀法詞典
āpatti-kauśalya~ (SWTF)
āpatti-kauśalya~ (SWTF)
“die Fähigkeit, mit Vergehen umzugehen”
☞ § 7.6, Anm. 1
§ 7.6.8B3. āpattikauśalyaṃ śikṣitavyo sūtrakauśalyaṃ skandhakauśalyaṃ ...
比丘威儀法詞典
ā-√pad
ā-pīḍaya-
“einschlagen”
⇒ √pīḍ
§ 22.2.21A1. cakkalī ... osāriyāṇaṃ heṣṭhe dve kīlakān ā{ṃ}pīḍiyāṇa tahiṃ bandhitavyaṃ
比丘威儀法詞典
ā-puṇo-#
ā-puṇo-#
“bekommen, nehmen”;
< Skt. ā-pnoti; vgl. BHSG, S. 205a, s.v. āp (1) -āpuna-ti
§ 55.6.46B7. tenâpi dāni dharmmagauraveṇa pratyutthāya ’puṇoti, niṣīditavyaṃ
比丘威儀法詞典
ā-√pṛcch
ā-√pṛcch
§ 8.11.9A7. divāvihāraṃ gantukāmo bhavati, āpṛcchitvā gantavyaṃ (Hs. āpṛcchi āgan°)
§ 8.11.9A7. yadi dāni tahiṃ kenaci saha svādhyāyatukāmo bhavati, āpṛcchitavyaṃ (= § 8.13.9B3)
§ 8.13.9B2. yadi vihāro prāpuṇati, āpṛcchitavyaṃ “amukaṃ vihāraṃ gṛhṇāmi.”
§ 8.13.9B3. atha dāni utthāpīyati, yattikāṃ vārāṃ āpṛcchitavyaṃ
§ 42.16.37A1. āpṛcchitvā karttavyaṃ
§ 42.16.37A2. kiñ câpi anāpṛcchitvā kareti, anāpattiḥ
比丘威儀法詞典
ā-pṛcchanikā~#
ā-pṛcchanikā~#
“Bitte um Erlaubnis”;
vgl. CPD, s.v. āpucchana(“[the act of] asking permission, leave-taking”); Skt. āpṛcchā, āpracchana
☞ § 8.13, Anm. 5
§ 8.13.9B3. yāvan na utthāpīyati, sā evam e<va> āpṛcchanikā. atha dāni utthāpīyati, yattikāṃ vārāṃ āpṛcchitavyaṃ
比丘威儀法詞典
ārogyāpaya- (BHS)
ārdra-pāda~
“nasser Fuß”
⇒ ārdra-pādaka~
§ 41.2.33B5. ārdrapādāṃ upānahāsu prakṣipiya
§ 41.24.35B1. na kṣamati upānahāhi ārdrapādena (für ārdrapādehi [Instr. pl.] oder ārdrapādān) praveśayituṃ
比丘威儀法詞典
ārdra-pādaka~#
ārdra-pādaka~#
“nasser Fuß”
⇒ ārdra-pāda~
§ 41.1.33B3. ā<r>drapādakaṃ (Acc. pl. masc.) upānahāhi (Hs. upanāhāhi) prakṣipiya
比丘威儀法詞典
ārya-parṣā~#
ārya-miśra~
“Ehrenwerte Herren!”
(Eine Anrede an Mönche seitens Laien. Diese und die entsprechende feminine Form āryamiśrikā [“Ehrenwerte Damen!”], die als eine Anrede an Nonnen im BhiVin[Ma-L] häufig vorkommt, sind wahrscheinlich für die Schule der Mahāsāṃghika-Lokottaravādins charakteristisch; vgl. dazu Roth 1993: 232; Karashima 2000: 237, Anm. 41)§ 3.1.3A7. ime pi āryamiśrā osara<ṃ>tikāye nâgacchanti
§ 5.1.6A5. gacchāma ... āryamiśrāṇāñ ca pādāṃ vandiṣyāmaḥ (≒ § 5.3.6A7, § 6.1.7A5, § 6.3.7A7)
§ 5.7.6B5. bhante etaṃ sidhyati, etaṃ pacyati, praviśantu āryamiśrāḥ
§ 6.1.7A5. ime pi āryamiśrā osara<ṃ>tikāye āgacchanti (≒ § 6.3.7A7)
§ 42.21.37A6. praviśantu āryamiśrāḥ
比丘威儀法詞典
ālāpa~
ā-liha-#
“berühren, streifen”
§ 40.11.33A4. na dāni ... keśā vā ālihitum vā niḍālam vā
比丘威儀法詞典
ā-lupya-
ā-lupya-
“angenagt werden”
§ 43.1.38A2. sthālīyo piṭharikā ... nakulamūṣikehi ālupyamānā ...
比丘威儀法詞典
īpsita~
īpsita~
⇒ ipsitānna~
比丘威儀法詞典
īryāpatha~ (BHS, SWTF)
īryāpatha~ (BHS, SWTF)
“Körperhaltung”
⇒ iryāpatha~, an-īryāpatha-sampanna~
§ 41.6.34A2. sthaviro dāni grāmāraṇyasamena īryāpathena samanvāgato
比丘威儀法詞典
u-kṣipta~#
u-kṣipta~#
“weggebracht”
⇒ ut-kṣipta~
比丘威儀法詞典
ukṣipta-rathyā~#
u-grāya-#
“rülpsen”;
vgl. ud-2√gr̥̄ (“ausspeien”), upa-2√gr̥̄ (“einschlucken” [PW])
☞ § 4.13, Anm. 4
⇒ upa-grāya
§ 5.11.7A2. yaṃ kālaṃ navakā bhikṣū ugrāyanti vā pānīyam vā pibanti
妙法蓮華經詞典
ps-L
ps(eudo)-L: the later interpolated parts in Kumārajīva's translition of the Lotus Sutra. See p. 393 in this volume.比丘威儀法詞典
catuhi (Loc. pl. von catur)
Candrabhāgā~#
Name eines Flusses
☞ § 26.8, Anm. 1
§ 26.8.23B2. “he he he Gaṅgā ayaṃ sarvvaṃ” yāva “Mahī Candrabhāgā ayaṃ.”
比丘威儀法詞典
capala~
capala~
⇒ a-capala~
比丘威儀法詞典
capeṭikā~ (Skt)
capeṭikā~ (Skt)
“Schlag mit der Hand”
§ 53.2.45A2. te dāni prahāṇāto utthitā capeṭikāye dīpaṃ nirvvāpenti
§ 53.11.45B1. nâpi kṣamati capeṭikāya vā mukhavātena vā cīvarakoṇena vā dīpaṃ nirvvāpayituṃ
§ 53.15.45B4. na dāni kṣamati mukhavātena vā cīvarakoṇena vā capeṭikāya vā nirvvāpayituṃ
比丘威儀法詞典
campaka-gulikā~#
campaka-gulikā~#
“Strauß von Campaka-Blumen”
§ 40.6.32B6. tehi bhājanehi prakṣipitavyā pāṭalāgulikā vā campakagulikā vā śarkarā vā
比丘威儀法詞典
Campā~
Campā~
§ 40.8.33A1. gotrasthaṃ pānīyaṃ bhavati, yathā Pāṭaliputre Śoṇapānīyaṃ, ... Campāyāṃ Gaṃgāpānīya
比丘威儀法詞典
*uccāra-prasrāva-kheṭa-siṃghāṇaka~#
*uccāra-prasrāva-kheṭa-siṃghāṇaka~#
“Exkremente, Urin, Schleim und Rotz”
⇒ kheṭa-siṃghāṇaka~
§ 18.18.16A6. yathā uccāraprasrāvakheṭasiṃghāṇakaṃ (Hs. °praśrāva°) sarvvaṃ tahiṃ nigacche
比丘威儀法詞典
ujjhita-prakīrṇṇa~#
ujjhita-prakīrṇṇa~#
“liegengeblieben und verstreut”
⇒ ujjhitāvakīrṇṇa~, prakīrṇṇakaṃ, prakīrṇṇakasya
§ 11.2.10B4. adrākṣīd bhagavāṃ ... śayyāsanaṃ ujjhitaprakīrṇṇaṃ utpādakaṃ utthitakaṃ
§ 11.3.10B4. kasyêmaṃ bhikṣavo śayyāsanaṃ ujjhitaprakīrṇṇaṃ ... ātape dinnaṃ?
§ 11.5.10B6. yadi tāva ujjhitaprakīrṇṇaṃ bhavati, sāharitvā ekānte sthāpayitavyaṃ
§ 12.2.11A7. adrākṣīd ... śayyāsanaṃ ujjhitaprakīrṇṇaṃ (Hs. °ṇṇe) omayilemayilaṃ ...
§ 12.3.11B1. śayyāsanaṃ ujjhitaprakīrṇṇaṃ omayilomayilaṃ pāṭitavipāṭitaṃ
§ 15.2.13B7. adrākṣīd ... śeyyāsanaṃ ujjhitaprakīrṇṇaṃ omayilomayilaṃ pāṭitavipāṭitaṃ
§ 15.3.14A1. śeyyāsanaṃ ujjhitaprakīrṇṇaṃ omayilomayilaṃ pāṭitavipāṭitaṃ
§ 43.1.38A2. kim iyaṃ bhikṣavo bhāṇḍaṃ ujjhitaprakīrṇṇaṃ tiṣṭhati?
§ 51.13.44A6. mahātmanāṃ manuṣyāṇāṃ gṛhā bhavanti, tahiṃ kuṇḍā ujjhitaprakīrṇṇā bhavanti śāṭakā vā paṭakā vā hārā vā arddhahārā vā hiraṇyaṃ vā suvarṇṇam vā, ...
比丘威儀法詞典
du-tthapita~#
du-tthapita~#
“schlecht hingestellt”;
< dus +sthā̆pita
☞ § 12.6, Anm. 2
⇒ du-tthāpitaka~, du-tthita~, du-tthitaka~, su-tthapita~, su-thapita~, thapaya-, sthapaya-, sthape-, √sthā usw.
§ 12.6.11B3. mañcā vā pīṭhā vā ... dutthapitā bhavanti, sutthapitā karttavyā
比丘威儀法詞典
du-tthāpitaka~#
du-tthāpitaka~#
“schlecht hingestellt”;
< dus +sthā̆pita + Suffix ka
⇒ du-tthapita~, du-tthita~, du-tthitaka~, su-tthapita~, su-thapita~
§ 16.9.14B3. mañcā vā pīṭhā vā ... dutthāpitakā (Hs. utthāpitakā) bhavanti, susthitā karttavyā
比丘威儀法詞典
du-puṭa~#
du-puṭa~#
⇒ puṭa~
比丘威儀法詞典
durggandha-prahāṇārthaṃ# (°hāṇa-arth°)
durggandha-prahāṇārthaṃ# (°hāṇa-arth°)
“um üblen Geruch zu beseitigen”
§ 20.17.20A3. nâpi kṣamati vibhūṣaṇābhiprāyeṇa dantakāṣṭhaṃ khādituṃ. atha khalu durggandhaprahāṇārthaṃ dantakāṣṭhaṃ khāditavyaṃ
比丘威儀法詞典
praty-ā-stara- (Skt [Lex.])
praty-ut-thā-
“aufstehen”
§ 54.12.46A7. tena dharmmagauraveṇa pratyutthāya gṛhītavyaṃ
§ 55.6.46B7. tenâpi dāni dharmmagauraveṇa pratyutthāya ’puṇoti, niṣīditavyaṃ
比丘威儀法詞典
praty-ud-gaccha-
praty-ud-gaccha-
“entgegengehen”
§ 50.10.43B6. nīhārakapiṇḍapātena hastā nirmmādiyāṇaṃ pānīyasya kuṇḍikāṃ pūriyāṇaṃ panthe pratyudgacchitavyaṃ
§ 50.10.43B6. atha dāni nīhārakapiṇḍapāto na pratyudgacchati, kālo ca atikramati piṇḍapātanīhārakena tvaritatvaritam āgantavyaṃ
比丘威儀法詞典
praty-upa-√sthā
praty-upa-√sthā
“herantreten, bevorstehen”
§ 54.9.46A5. yadi dakṣiṇato sthito bhavati, vāmajānukena tena cchatti pratyupasthitavyaṃ ghaṭ<ṭ>itavyā
比丘威儀法詞典
praty-upa-sthāpayitavya~
praty-upa-sthāpayitavya~
“zu erweisen”
⇒ praty-upa-sthita~
§ 42.5.36B1. metraṃ kāyakarmma ... sabrahmacāriṣu dhruvaṃ pratyupasthāpayitavyaṃ āvi ca͡iva raho ca
比丘威儀法詞典
praty-upa-sthita~ (BHS)
praty-upa-sthita~ (BHS)
“aufwartend”
⇒ praty-upa-sthāpayitavya~
§ 36.6.29B6. bahukarā bhikṣavo brāhmaṇagṛhapatayo, yaṃ vo pratyupasthitā cīvarapiṇḍapātaśeyyāsanaglānapratyayabhaiṣajyapariṣkārehi
比丘威儀法詞典
praty-o-tāpe-#
praty-o-tāpe-#
“in die Sonne stellen”;
vgl. CPD, s.v. otāpeti (< ut + √tap, “to warm up; to dry”)
☞ § 13.14, Anm. 2
§ 13.14.12B6. pañcāhe pañcāhe śayyāsanaṃ pratyotāpetavyaṃ
比丘威儀法詞典
prathamaṃ
prathamaṃ
“erst”
§ 8.4.8B7. tato prathamaṃ dakṣiṇo pādo praveśitavyo paścā vāmaṃ praveśiya
§ 10.4.10A5. prathamaṃ dakṣiṇo pādo praveśayitavyo, paścād vāmaṃ pādaṃ praveśiyāṇa
§ 18.4.15B2. (varccakuṭī ...) yadi vā khāniyā udakāntikā bhavati, prathamaṃ kalpiyakāreṇa ohayiyāpetavyā
§ 18.4.15B3. (varccakuṭī ...) atha dāni prapātaniśritā vā, ... antarā kāṣṭhaṃ dātavyaṃ, yathā tahiṃ prathamaṃ nipateya
§ 18.51.17B1. kāṣṭhakaṃ antarā karttavyaṃ, yathā tahiṃ prathamaṃ nipateyā
§ 25.14.23A1~2. nirmmādayantena prathamaṃ upādhyāyasya vā ācāryasya vā pātraṃ nirmmādayitavyaṃ, paścād ātmano. śoṣayantena prathamaṃ ... śoṣayitavyaṃ, paścād ātmano. pratisāmayantena prathamaṃ ... pratisāmayitavyaṃ, paścād ātmano
§ 53.5.45A4. dīpavārikena dīpam ādīpentena pratham{ān}am eva bhagavato śarīrakuṭikāyāṃ dīpo ādīpitavyo
§ 53.6.45A5. yadi tāva so dvibhūmiko saṃghārāmo bhavati, prathamaṃ tāva sopānamaggulīye dīpako jālayitavyo
§ 53.17.45B6. yaṃ kālaṃ prahāṇasya yathāsukhaṃ kṛtaṃ bhavati, prahāṇaśālāyān tāva prathamaṃ dīpako nirvvāpayitavyo
比丘威儀法詞典
prathamaka~ (BHS)
prathamaka~ (BHS)
“erster”
§ 5.13.7A3. yathā prathamake śikṣāpade evaṃ dvitīyasthavireṇa bhaktāgre pratipadyitavyaṃ
比丘威儀法詞典
prathamam
pradakṣiṇī-kare-#
< Skt. pradakṣiṇī-√kṛ
⇒ kare-, √kṛ usw.
§ 31.15.26A1. cetiyāṇaṃ pradakṣiṇīkarentehi upānahā omuñcitvā kāṣṭhakena gṛhṇitvā praveṣṭavyaṃ
§ 31.20.26A4. saṃghārāmaṃ pradakṣiṇīkarentehi āgantavyaṃ
比丘威儀法詞典
pra-darśita~
pra-darśita~
§ 41.10.34A6. sthavireṇa dāni tasya brāhmaṇasya prasannacittasya catvāry āryasatyāni pradarśitāni
比丘威儀法詞典
pradīpa~
pradīpa~
“Lampe”
⇒ dīpa~, dīpaka~, dīpikā~ (1)
§ 15.6.14A2. pradīpo jvālayitavyo tṛṇolkā vā kaṇḍolkā vā prajvālayitavyā
§ 53.3.45A3. evaṃ dīpe pratipadyitavyaṃ. kin ti dāni evaṃ pradīpe pratipadyitavyaṃ
Uddāna (VII).50B1. <evam> pradīpe pratipadyitavyaṃ
Antaroddāna 50B2. āraṇyakā nevāsikā (lies: nivāsanaṃ?) ca pradīpo ca sapta varggāḥ prakāśitāḥ
比丘威儀法詞典
praduṣṭa-citta~#
praduṣṭa-citta~#
“böse Absicht habend”;
vgl. Pā. paduṭṭha-citta~
⇒ duṣṭa-citta~, pra-dūṣaya-
§ 41.5.34A2. so dāni praduṣṭacitto sthavirasya pṛṣṭhimena pṛṣṭhimaṃ anubaddho
比丘威儀法詞典
pra-dūṣaya- (BHS, SWTF) (zusammen mit cittaṃ)
pra-dūṣaya- (BHS, SWTF) (zusammen mit cittaṃ)
“Groll hegen”;
vgl. Pā. padūseti, padoseti
⇒ praduṣṭa-citta~, duṣṭa-citta~
§ 54.16.46B2. nâpi kṣamati tehi bhikṣūhi yaṣṭī vārentehi cittaṃ pradūṣituṃ (Hs. °itaṃ). atha khalu cittam utpādayitavyaṃ “vinivaraṇaṃ me karentî”ti
§ 55.4.46B6. nâpi kṣamati geṇḍukaṃ vārayantasya cittaṃ pradūṣayituṃ. atha khalu cittaṃ pragopayitavyaṃ “vinīvaraṇaṃ mo karenti” tti
比丘威儀法詞典
pradeśa~
pradeśa~
⇒ *atiniḥśabda-pradeśa~, *cchanna-pradeśa~, pṛthivī-pradeśa~, pradeśaka~
§ 1.6.1B5. yasmin pradeśe yaṃ divasaṃ saṃghasya poṣadho bhavati, ...
§ 4.18.5B7. yasmiṃ pradeśe medhāvī vāsaṃ kalpeti paṇḍito (vs)
§ 19.17.18A6. nâpi dāni kṣamati abhyāgame pradeśe ujjhituṃ
§ 19.21.18B1. nâpi kṣamati praśvāsaghaṭaṃ atinikuñje pradeśe sthāpayituṃ ... nâpi kṣamati atiprākaṭe pradeśe sthāpayituṃ
§ 19.24.18B3. kalyato eva praśvāsaṃ ekamante visarjiya praśvāsabhaṇḍakaṃ dhoviya pratigupte pradeśe ātape sthāpayitavyaṃ
§ 19.36.18B7. praśvāsakṛto bhavati, nâpi kṣamati abhyāgame pradeśe praśvāsaṃ karttuṃ
§ 27.5.23B6. nâyaṃ kṣamati atigupte vā atiprākaṭe vā pradeśe tiṣṭhituṃ. atha khalu cchannaprākaṭe pradeśe sthātavyaṃ
§ 28.10.24A5. nâpi kṣamati atiprākaṭe vā pradeśe caṃkramituṃ. atha khalu cchannaprākaṭe pradeśe caṃkramitavyaṃ
§ 29.9.24B5~6. nâpi kṣamati ... atibhuṃḍe vā pradeśe niṣīdituṃ. atha khalu cchannaprākaṭe pradeśe niṣīditavyaṃ
§ 60.5.48B7. koci se pradeśo khajjati, hastā ca se ’kalpiyā bhavanti, kiñ câpi bhikṣuḥ tulikāya vā kāṣṭhaga<ṃ>ḍena vā sa<ṃ>kalikāya vā kaṇḍūyati, anāpattiḥ
§ 60.7.49A1. atha dāni bhikṣusya koci pradeśo khajjati, aṅguṣṭhodareṇa vā hastatalena vā parimardditavyaṃ
比丘威儀法詞典
upāsikā~ (BHS, Pā)
upāsikā~ (BHS, Pā)
“Laienanhängerin”
⇒ upāsakā~
§ 5.5.6B1. bhikṣu bhikṣuṇī upāsako ’pāsikā āgantuko gamiko
§ 6.5.7B2. bhikṣu bhikṣuṇī upāsaka upāsikā gṛhastho pravrajito
§ 39.2.31A1. upāsike (Voc. sg. als Voc. pl.) detha bhaktāni
比丘威儀法詞典
upe- (upa-√i)
upe- (upa-√i)
§ 4.15.5B1. ayaṃ kumāro śaraṇaṃ upetu (vs) (= § 6.13.8A3)
比丘威儀法詞典
upeḍanaka~
up-pīḍaya-#
“bedrängen; drücken”;
< Skt. ut-pīḍayati (“hinaufdrücken, hinaufdrängen”);
vgl. Pā. uppīḷeti
⇒ up-pīḍita~, ut-pīḍita-, up-pīlita~
§ 19.9.18A2. atha dāni so bhikṣuḥ uppīḍiyate (Hs. °yatī) yeva acchaṭikāṃ karantena allīyitavyaṃ
§ 32.10.27B4. yadi kasyaci vraṇo bhavati gaṇḍo vā piṭako vā, na dāni sahasā uppīḍitavyaṃ
比丘威儀法詞典
up-pīḍita~#
up-pīḍita~#
“bedrängt”;
< Skt. utpīḍita; vgl. Pā. uppīḷita
⇒ up-pīḍaya-, ut-pīḍita-, up-pīlita~
§ 18.20.16A7. aparo dāni bhikṣuḥ uśvāsena uppīḍito (Hs. uddīpito) nivasanaṃ oguhiya varccakuṭiṃ praviśati
§ 18.22.16B1. atha dāni bhikṣuḥ uśvāsena sahasā uppīḍito (Hs. °uppaḍi) bhavati, ...
§ 18.23.16B2. atha dāni uppīḍito bhavati, acchaṭikāṃ karantena allīyitavyaṃ
§ 19.6.17B7. aparo dāni bhikṣuḥ prahāṇaṃ upaviṣṭako praśvāsena uppīḍito ...
§ 19.13.18A3. atha dāni praśvāsena uppīḍito bhavati, na kṣamati yathā uṣṭreṇa ...
比丘威儀法詞典
up-pīlita~#
ubha~
§ 4.17.5B5. ubhau śraddhāya sampannā ubhau śīlehi saṃvṛtā (vs)
§ 4.17.5B5. ubhau puṇyāni kṛtvāna samaśīlavratā ubhau (vs)
§ 29.6.24B4. ubhau pādau osāriya susaṃvṛtena niṣīditavyaṃ
§ 19.9.18A2. iminā avakāśo dātavyo. tato ubhayehi (Hs. °ohi) praśvāso karttavyo
§ 36.6.29B5. sāgārā cânagārā ca ubhe (BHSG § 19.7; Geiger § 114.2) anyonyaniśritā (vs)
比丘威儀法詞典
ul-lapa-# (2)
uv-vaṭṭaya-#
“reiben”;
vgl. Pā. ubbaṭṭeti, BHS. udvartayati, Pkt. uvvaṭṭe-
☞ § 60.4, Anm. 2
§ 60.4.48B6. atha ca dāni bhikṣu prahāṇaṃ upaviṣṭako khajjati, aṅguṣṭhodareṇa vā hastatalena vā sukhākaṃ uvvaṭṭayitavyaṃ (Hs. uccaṭṭ°)
比丘威儀法詞典
niṣ-prāṇaka~ (BHS)
*nihīnaka~
“Abstand (hinter jemandem) haltend”;
vgl. Skt. nihīna (“niedrigen Standes”)
☞ § 28.5, Anm. 1
⇒ o-hayitvā
§ 28.5.24A4. atha khalu dve trayo vā padāni <ni>hīnakena (Hs. hin°) caṃkramitavyaṃ
比丘威儀法詞典
p / gh
p / gh
⇒ gh / p
比丘威儀法詞典
p / j
p / j
⇒ j / p
比丘威儀法詞典
p / d
p / d
⇒ d / p
比丘威儀法詞典
p / dh
p / dh
⇒ dh / p
比丘威儀法詞典
p / ph:
p / ph:
§ 62.6.50A2. piccakam für phicca° (= § 62.8.50A4)
比丘威儀法詞典
p / b:
p / b:
§ 62.2.49B6. paddamuṣṭikāṃ für baddhamu°
比丘威儀法詞典
p / m:
p / m:
§ 4.18.5B7. vastumālānāṃ für vastupālānāṃ
§ 13.15.12B6. omasvediko für opa°
§ 61.1.49A2. paṭapaṭāva für maṭamaṭāya
比丘威儀法詞典
vindhāpaya-#
vindhāpaya-#
“durchbohren lassen, (Adern) öffnen lassen”
⇒ viddha~
§ 49.7.42B3. atha dāni bhikṣuḥ śirāṃ vindhāpayitukāmo bhavati bāhuśirāṃ vâṅgulyaśirāṃ vā nilāṭiṃ vā ...
比丘威儀法詞典
Vipaśyin~ (BHS, SWTF)
Vipaśyin~ (BHS, SWTF)
Name eines Buddha der Vorzeit
§ 4.15.5B1. buddhaṃ Vipaśyiñ ca Śikhi<ṃ> ca Viśvabhuṃ (vs) (≒ § 6.13.8A4)
比丘威儀法詞典
vi-pāṭita~
vi-pāṭita~
“zerrissen”
⇒ pāṭita-vipāṭita~, pāṭita~
§ 48.9.41B5. cīvaraka ... pāṭitaṃ vā vipāṭitaṃ bhavati, sīvitavyaṃ
比丘威儀法詞典
vipāṇḍara~
vipāṇḍara~
⇒ paṇḍara-vipāṇḍara~
比丘威儀法詞典
vipula~
vipula~
§ 41.19.35A3. labhanti vipulāṃ arthāṃ yathā pānīyadāyakaḥ (vs)
比丘威儀法詞典
vi-pra-kaṭa~#
vi-pra-kaṭa~#
“unterbrochen”;
vgl. Pā. vippakata, BHS. viprakṛta
☞ § 53.17, Anm. 1
§ 53.17.45B6. nâpi kṣamati prahāṇaśālāyāṃ sahasā dīpakaṃ praveśayituṃ “mā navakā bhikṣu sahasā viprakaṭa utthiheṃsu” tti
比丘威儀法詞典
vi-pra-labdha~
vi-pra-labdha~
“getäuscht”
§ 4.7.4B5. jānitavyaṃ “vipralabdho bhikṣusaṃgho” ti (= § 5.7.6B4, § 6.7.7B4)
§ 4.7.4B6. āyuṣman vipralabdho bhikṣusaṃgho (≒ § 5.7.6B5)
§ 49.1.42A4. evaṃ ca evaṃ câsmi vipralabdho (= § 49.2.42A5)
比丘威儀法詞典
pāriveṇika~#
pāriveṇika~#
“in Zellen wohnende Mönche betreffend”;
vgl. BhiVin(Ma-L) § 68, 2B2.5. pāriveṇikā; Roth 1968: 340f.
⇒ pariveṇika~
§ 42.13.36B6. jānitavyaṃ: kiṃ eṣo jentāko sarvvasāṃghiko pāriveṇiko parṣāye
比丘威儀法詞典
pāre-
pāla~
⇒ rakṣa-pāla~
比丘威儀法詞典
pālaka~
pālaka~
⇒ go-pālaka~, paśu-pālaka~
比丘威儀法詞典
pālaya-
pālaya-
⇒ anu-pāle-, prati-pālaya-, prati-pāle-
§ 4.15.5B2. tā naṃ rakṣaṃtu tā ca naṃ pālayantu (vs)
比丘威儀法詞典
pāśa~
pāśa~
⇒ gaṇṭhi-pāśa~
比丘威儀法詞典
pāśaka~
pāśaka~
⇒ kukkuṭa-pāśaka~, gaṇṭhi-pāśaka~
比丘威儀法詞典
pāṣāṇa~
pi (BHS, Pā)
⇒ pi nāma, pi ... pi, api, evaṃ pi, evaṃ pi kṛtvā, evaṃ pi kariya, taṃ pi
§ 1.2.1B3. te pi navakā bhikṣū āhaṃsu ...
§ 1.10.2A2. śalākāṃ pi dāni gṛhṇantena na câpi kṣamati oguṇṭhikākṛtena vā upānahārūḍhena vā śalākāṃ gṛhṇituṃ
§ 3.1.3A7. ime pi āryamiśrā osara<ṃ>tikāye nâgacchanti (≒ § 6.1.7A5, § 6.3.7A7)
§ 4.1.4A6. saṃghasthaviro pi nâgacchati
§ 4.17.5B4. istrī pi vidhavā nagnā sace ’syā daśa bhrātaro (vs)
§ 4.17.5B4. istri pi peśalā bhavatu śrāddhā bhavatu vratānugā (vs)
§ 4.17.5B4. puruṣo pi peśalo bhavatu śrāddho bhavatu vratānugo (vs)
§ 5.3.6A7. saṃghasthaviro pi odhyāyati “asmākaṃ bhagavān ...”
§ 19.3.17B5. praśvāsakuṭī pi dāni bhikṣuṇā kārayantena na kṣamati ... kārāpayituṃ
§ 19.20.18A7. tato pi na kṣamati ...
§ 20.14.20A1. dantakāṣṭhaṃ pi dāni khādantena nâpi kṣamati upasthānaśālāyām ... vā bhikṣūṇāṃ agrato dantakāṣṭhaṃ khādituṃ
§ 21.5.20B2. atha dāni aparo pi koci sīvayi<tu>kāmo bhavati, ... (≒ § 21.6.20B4)
§ 23.5.21B2. madhyamake pi eṣo eva paryāyo ananyo adhikṛto
§ 25.10.22B6. antamasato pṛthivīpradeśaṃ pi gomayena upalimpiya thapetavyaṃ
§ 30.4.25A2. siṃho ... so pi *pratibodhiyānaṃ (?; Hs. pratibodhanāṃ) tena purimaṃ kāyaṃ abhyunnāmeti ...
§ 34.1.28B1. ime pi śramaṇakā āgacchiya madhye niṣaṇṇāḥ (≒ § 34.2.28B2, § 35.1.28B7, § 35.2.29A2, § 36.1.29A7, § 36.2.29B2, § 37.1.29B7)
§ 39.1.30B7. āhatā pi ’yaṃ gaṇḍī, bhukta<ṃ> pi (oder lies: “bhukt’ api”) amhehi
§ 39.9.31A5. āraṇyakānāṃ pi ārocetha
§ 39.9.31A6. tehi pi dāni āraṇyakehi
§ 39.16.31B3. nâpi dāni kṣamati āraṇyakehi yatra p’ ullaggikāye āsituṃ
§ 39.9.31A6. āraṇyakānāṃ pi ārocitavyaṃ
§ 39.10.31A7. āraṇyakānāṃ pi nimantrehi
§ 39.10.31A7. vayaṃ pi na praticchāma
§ 39.12.31B1. dānapatī āha “bhante, āhanetha gaṇḍiṃ. kālo pi tāva adyâpi bhavati”
§ 39.14.31B2. pariveśakena pṛcchitavyaṃ “ko āraṇyakānāṃ lābhagrāh<ak>o?” yadi tāvaj jalpanti “ahaṃ pi ahaṃ pi” tti, vaktavyaṃ “āraṇyakānāṃ piṇḍapātaṃ ukaḍḍhatha”
§ 39.26.32A4. yadi tāva āhaṃsu “ahaṃ pi ahaṃ pi” tti, ...
§ 39.18.31B6. nâpi dāni kṣamati āraṇyakehi pi pratikṛty’ eva gaṇḍiṃ āhaniyāṇaṃ cetiyaṃ vandiya bhuñjituṃ
§ 40.16.33B1. taṃ pi dāni ... dātavyaṃ
§ 41.1.33B3. udake pi khalu mātrā
§ 41.2.33B6. udake pi khalu bhagavatā mātrā uktā
§ 41.10.34A6. yo pi so brāhmaṇānāṃ uṣṇodakakarako, so pi na evaṃ śucī
§ 41.14.34B4. ahaṃ pi na jānāmi
§ 41.20.35A4. taṃ pi dhik yo ’sya muñcati (vs)
§ 41.22.35A6. pādopadhānakaṃ udaka-d<ak>āna<ka>ṃ pi ca uṣṭhapayitvā
§ 41.26.35B3. evaṃ pi upaviśitavyaṃ
§ 42.3.36A5. te dāni uṣṇena ca santāpitāḥ bāhyato pi udakaṃ mārgganti, na labhanti
§ 42.3.36A6. udake pi mātrajñatā uktā bhagavatā (= § 42.4.36A7)
§ 42.4.36A7. bāhyato pi udakaṃ mārggayanti
§ 47.1.40B4. ime pi (“jedoch”) na jānanti ... (= § 47.2.40B5, § 48.1.41A4)
§ 48.6.41B1. atha dāni evaṃ pi na bhavati, antamasato ...
§ 50.1.43A2. ayaṃ pi (“aber”) deśakālaṃ dantakāṣṭhaṃ gṛhītvā ārāmacārikāṃ caṃcūryati
§ 50.1.43A3. so dāni bhikṣuḥ ... āgameti “idānīṃ pi eṣyati muhūrttaṃ pi eṣyati”
§ 50.2.43A3. ayuṣman, sādhu taṃ pātrakaṃ pi labhema
§ 52.1.44B1. ime pi (“aber”) bāhyena bāhyaṃ pratikramanti
§ 54.13.46B1. yadi koci pracālayati tasya dātavyā. te<na> pi (“aber”) dāni tahiṃ na āghāto bandhitavyo
§ 55.6.46B7. atha dāni bhikṣusya upādhyāyo vā ācāryo vā pracālayati, na kṣamati so pi adhyupekṣituṃ
§ 57.1.47B1. te ... upānahā nikkhāsiya eka<ṃ> pi ekena hastena pārṣṇikāvaddhrakasmi gṛhītvā dvitīyaṃ dvitīyena hastena pārṣṇikāvaddhrake gṛhītvā ... prasphoṭanti (≒ § 57.3.47B2)
§ 57.11.48A1. ta<ṃ> pi dāni na kṣamati vṛddhatarakasya vā anuvātaṃ prasphoṭayituṃ
§ 59.1.48A6. te ... auddhatyābhiprāyāḥ tulikāye nakkaṃ vijjhanti, sūtrakaṃ pi vaṭṭiyāṇaṃ nakke prakṣipanti usw.
Rod Bucknell: 《梵語手冊》語尾變化數位索引
paśu
paśu
Gender | Case | sg | du | pl |
m. | Nominative | paśuḥ | paśū | paśavaḥ |
m. | Accusative | paśum | paśū | paśūn |
m. | Instrumental | paśunā | paśubhyām | paśubhiḥ |
m. | Dative | paśave | paśubhyām | paśubhyaḥ |
m. | Ablative | paśoḥ | paśubhyām | paśubhyaḥ |
m. | Genitive | paśoḥ | paśvoḥ | paśūnām |
m. | Locative | paśau | paśvoḥ | paśuṣu |
m. | Vocative | paśo | paśū | paśavaḥ |
Rod Bucknell: 《梵語手冊》語尾變化數位索引
pitṛ | pitr
pitṛ
Gender | Case | sg | du | pl |
m. | Nominative | pitā | pitarau | pitaraḥ |
m. | Accusative | pitaram | pitarau | pitṝn |
m. | Instrumental | pitrā | pitṛbhyām | pitṛbhiḥ |
m. | Dative | pitre | pitṛbhyām | pitṛbhyaḥ |
m. | Ablative | pituḥ | pitṛbhyām | pitṛbhyaḥ |
m. | Genitive | pituḥ | pitroḥ | pitṝṇām |
m. | Locative | pitari | pitroḥ | pitṛṣu |
m. | Vocative | pitaḥ | pitarau | pitaraḥ |
Rod Bucknell: 《梵語手冊》語尾變化數位索引
phala
phala
Gender | Case | sg | du | pl |
n. | Nominative | phalam | phale | phalāni |
n. | Accusative | phalam | phale | phalāni |
n. | Instrumental | phalena | phalābhyām | phalaiḥ |
n. | Dative | phalāya | phalābhyām | phalebhyaḥ |
n. | Ablative | phalāt | phalābhyām | phalebhyaḥ |
n. | Genitive | phalasya | phalayoḥ | phalānām |
n. | Locative | phale | phalayoḥ | phaleṣu |
n. | Vocative | phala | phale | phalāni |
Rod Bucknell: 《梵語手冊》語尾變化數位索引
√svap (2)
√svap (2)
Tense/Mood | Voice | Persons | sg | du | pl |
Present Indicative | Active | 3rd | svapiti | svapitaḥ | svapanti |
Present Indicative | 2nd | svapiṣi | svapithaḥ | svapitha | |
Present Indicative | 1st | svapimi | svapivaḥ | svapimaḥ | |
Present Optative | 3rd | svapyāt | svapyātām | svapyuḥ | |
Present Optative | 2nd | svapyāḥ | svapyātam | svapyāta | |
Present Optative | 1st | svapyām | svapyāva | svapyāma | |
Present Imperative | 3rd | svapitu | svapitām | svapantu | |
Present Imperative | 2nd | svapihi | svapitam | svapita | |
Present Imperative | 1st | svapāni | svapāva | svapāma | |
Imperfect Indicative | 3rd | asvapat/asvapīt | asvapitām | asvapan | |
Imperfect Indicative | 2nd | asvapaḥ/asvapīḥ | asvapitam | asvapita | |
Imperfect Indicative | 1st | asvapam | asvapiva | asvapima |
Rod Bucknell: 《梵語手冊》語尾變化數位索引
√kṣip (6/4) | √ksip (6/4)
√kṣip (6/4)
Tense/Mood | Voice | Persons | sg | du | pl |
Aorist | Active | 3rd | akṣaipsīt | akṣaiptām | akṣaipsuḥ |
Aorist | 2nd | akṣaipsīḥ | akṣaiptam | akṣaipta | |
Aorist | 1st | akṣaipsam | akṣaipsva | akṣaipsma | |
Aorist | Middle | 3rd | akṣipta | akṣipsātām | akṣipsata |
Aorist | 2nd | akṣipthāḥ | akṣipsāthām | akṣibdhvam | |
Aorist | 1st | akṣipsi | akṣipsvahi | akṣipsmahi |
Rod Bucknell: 《梵語手冊》語尾變化數位索引
√pū (9/1) | √pu (9/1)
√pū (9/1)
Tense/Mood | Voice | Persons | sg | du | pl |
Aorist | Active | 3rd | apāvīt | apāviṣṭām | apāviṣuḥ |
Aorist | 2nd | apāvīḥ | apāviṣṭam | apāviṣṭa | |
Aorist | 1st | apāviṣam | apāviṣva | apāviṣma | |
Aorist | Middle | 3rd | apaviṣṭa | apaviṣātām | apaviṣata |
Aorist | 2nd | apaviṣṭhāḥ | apaviṣāthām | apaviḍhvam | |
Aorist | 1st | apaviṣi | apaviṣvahi | apaviṣmahi |
比丘威儀法詞典
pi nāma
pi nāma
§ 20.12.19B7. dantakāṣṭhaṃ pi nāma khādantena na kṣamati stūpavigrahe vā saṃghavigrahe vā dantakāṣṭhaṃ khādituṃ;
vgl. § 20.14.20A1. dantakāṣṭhaṃ pi dāni khādantena nâpi kṣamati ... dantakāṣṭhaṃ khādituṃ
比丘威儀法詞典
ut-√kṣip
ut-tatthapaya-#
“(den Fußboden) aufgraben”;
vgl. Skt. ut-tiṣṭhati, ut-thāpayati; Pā. uṭṭhapayati, °peti
☞ § 18.35, Anm. 4
⇒ ut-tatthaya-, ut-thapaya-, ut-thāpaya-, ut-thāpīya-
§ 18.35.16B7. yadi tāva āhatyā pṛthivī bhavati, uttatthapitavyā
比丘威儀法詞典
paudgalika-paudgalika~#
paudgalika-paudgalika~#
“persönlich”;
vgl. BHS, SWTF. paudgalika
§ 19.23.18B2. atha dāni saṃghe praśvāsaghaṭo na bhavati, paudgalikapaudgalikāni praśvāsaghaṭikāni sthāpayitavyāni ghaṭikā vā karakā vā alābutumbukā vā
比丘威儀法詞典
pauruṣa~
pauruṣa~
§ 1.5.1B5. kim adya saṃghasya poṣadho ... kettika pauruṣāhi cchāyāhi (☞ § 1.5, Anm.3)?
§ 3.6.3B4. kim adya saṃghasya poṣadho ... kati pauruṣāhi cchāyāhi
比丘威儀法詞典
pauruṣeya~
pauruṣeya~
⇒ prabhūta-dāsī-dāsa-karmmakara-pauruṣeya~
比丘威儀法詞典
pt / ṣṭ:
pt / ṣṭ:
§ 49.7.42B6. -paryeptiṃ für -paryeṣṭiṃ
比丘威儀法詞典
prati-cchanna~
prati-cchanna~
⇒ prati-cchādaya-
§ 42.22.37A7. udakasya (lies: uda<kena> kakṣa?) praticchannaṃ bhavati
§ 42.22.37B1. yathā nābhi praticchannā bhaveya
比丘威儀法詞典
pra-sādaya-
prasevikā~#
“Beutel (für die Almosenschale)”;
vgl. Skt. prasevaka
⇒ pātra-prasevikā~
§ 25.15.23A2. prasevikā (Hs. °vesikā) karttavyā dupuṭā tṛpuṭā. prasevikāyāṃ prakṣipiyantena ... utsaṅgasya upari prakṣipitavyaṃ
比丘威儀法詞典
madana-phala~
madana-phala~
“Frucht von Vanguiera spinosa” oder im allgemeinen “berauschende Frucht”
☞ § 62.4, Anm. 3
§ 62.4.50A1. nâpi kṣamati bilvāni vā madanaphalāni vātakopakāni phalāni khādituṃ kalāyaṃ {vā} satilapallavaṃ vā
比丘威儀法詞典
akalpiya-karakī~#
akalpiya-karakī~#
“Krug für das Wasser, das für den Gebrauch durch Mönche nicht geeignet ist, d.h. Krug für ungefiltertes Wasser”
☞ § 18.7, Anm. 7
⇒ akalpiya-karkkarī~, kalpiya-karakī
§ 31.21.26A4. pādadhovanikā kahiṃ? kalpiyakarakī kahiṃ? akalpi<ya>karakī kahi?
§ 31.21.26A5. akalpiyakarakīto hastā nirmmādiyāṇa kalpiyakarakīto prakṣāliya tato cetiyaṃ vanditavyaṃ
§ 40.8.33A1. tato pānīyāto kalpiyakarakī vā akalpiyakarakī vā ... pūrayituṃ
比丘威儀法詞典
akalpiya-karkkarī~#
a-kālī-bhūta~#
“außer der (Essens)Zeit geworden”;
vgl. BHSD, s.v. a-kāla
§ 50.1.43A3. so dāni bhikṣuḥ vihāram āgatvā āgameti “idānīṃ pi eṣyati muhūrttaṃ pi eṣyati” yāva akālībhūtaṃ
道行般若經詞典
misp.
misprint比丘威儀法詞典
tāla-pādukā~#
tāla-pādukā~#
“Schuh aus Palmenblättern”;
vgl. Pā. tāla-patta-pādukā
☞ § 28.1, Anm. 2
§ 28.1.24A1. aparo dāni bhikṣuḥ āgatvā tasya purato tālapādukāhi ābaddhāhi dīrgha-caṃkramaṃ caṃkramati ṭapya ṭaṭapya ṭapya ṭaṭapya tti
道行般若經詞典
ps-L
ps(eudo)-L: the later interpolated parts in Kumārajīva's translition of the Lotus Sutra. See p. 393 in this volume.道行般若經詞典
ps-ZQ
ps(eudo)-Zhi Qian: the first chapter of the Da Mingdu jing 大明度經, T.8, No.225, 478b~482a, entitled Xingpin 行品, is evidently not the work of Zhi Qian 支謙 but of an anonymous translator.比丘威儀法詞典
kṣudra-pāka~ (BHS[Mvu])
kṣudra-pāka~ (BHS[Mvu])
“überreif”
§ 48.8.41B4. na kṣamati antaragharaṃ praviṣṭena ... kṣudrapākāni vā phalāni praticchituṃ
比丘威儀法詞典
Gaṃgā-pānīya~#
Gaṃgā-pānīya~#
“Gangeswasser”
§ 40.8.33A1. gotrasthaṃ pānīyaṃ bhavati, yathā Pāṭaliputre Śoṇapānīyaṃ, ... Campāyāṃ Gaṃgāpānīya (Nom. neut. sg.)
比丘威儀法詞典
anukampā~
anukampā~
§ 11.1.10B2. glānakānāñ ca bhikṣūṇāṃ anukampārthaṃ (= § 12.1.11A6)
比丘威儀法詞典
anukampikā~
anukampikā~
§ 4.18.5B7. mahābhiṣaṅkana ca anukampikā (lies: ānu° [m.c.] ?)(vs)
比丘威儀法詞典
anu-kampita~
anukalya~
⇒ anukālya~
比丘威儀法詞典
gṛhapatika~ (BHS[Mvu, Śikṣ])
gṛhapatika~ (BHS[Mvu, Śikṣ])
“Hausherr”
§ 36.6.29B4. nâpi dāni kṣamati kutsitum vā pansitum vā “gṛhapatikā nāma yūyaṃ tulākūṭamānakūṭehi divasaṃ lokaṃ muṣaṃtā āsatha.”
比丘威儀法詞典
*ud-dhāpaya-
*ud-dhāpaya-
“aufwirbeln”;
∈ *ud-dhāvaya-, Kausativ von Skt. ud-√dhū (“aufrütteln, aufschütteln”)
☞§ 23.4.4, Anm. 1
⇒ dhuna-, nir-ddhāpa-
§ 23.4.4.21B2. nâpi dāni kṣamati ekenântena. atha khalu samantena caṃkramitavyaṃ, na paṃtholi<ṃ> uddhāpayantena (Hs. ḍaddhā°)
比丘威儀法詞典
*grāmoparodha~ (°ma-upa°)
*grāmoparodha~ (°ma-upa°)
“Gefahr im Dorf”;
vgl. BhiVin(Ma-L) § 157.4A5.5. nagaroparodha (= ib. § 157.4A5.6, § 221.8B3.1)
§ 39.20.31B7. atha dāni grāmāntikā nâgacchanti, ... jānitavyaṃ, anekāye grāmāntikānāṃ grāmoparo<dho> vā bhave corā vā patitā bhaveṃsuḥ, yathā nâgacchantîti
比丘威儀法詞典
d / p:
d / p:
§ 8.5.9A2. nirmmāpayitavyaṃ für nirmmāda°
比丘威儀法詞典
evaṃ pi #
evaṃ pi #
“dennoch; immer noch”;
< Skt. evam api
⇒ evaṃ pi kariya, evaṃ pi kṛtvā, taṃ pi
§ 12.15.12A2. atha dāni evaṃ pi stokā bhavanti, ... (= § 12.16.12A3)
§ 12.16.12A4. atha dāni evaṃ pi alpāvakāśo bhavati, ...
§ 18.41.17A3. atha dāni evaṃ pi na bhavati, ... (= § 18.44.17A5, § 24.6.22A3, § 25.10. 22B6, § 31.31.26B6)
§ 18.43.17A4. evaṃ pi na bhavati, śūnyagharaṃ vā jambālam vā bhavati, ...
比丘威儀法詞典
anu-padam
anu-parinda- (BHS)
“anvertrauen”;
vgl. BHSG, S. 220. parinda-ti, parīnda-ti; BHSD, s.v. anu-parindāmi
☞ § 4.11, Anm. 3
⇒ paritta~, parītta~, parinda-
§ 14.10.13B1. ye tatra bhavanti gopālakā vā paśupālakā vā teṣāṃ so vihāro anuparindi-tavyo ... “eṣo tumhākaṃ vihārako anuparindito bhavatu!” evaṃ anuparindiyāṇa gantavyaṃ
§ 14.18.13B6. ye tatra prativeśikā bhavanti, teṣām anuparinditavyaṃ “dīrghāyu, eṣo vihārako tumhāṇaṃ anuparindito bhavatu. ...” evaṃ parindiya gantavyaṃ
比丘威儀法詞典
anu-pari-vartta-
anu-pari-vartta-
“sich umdrehen”
§ 28.8.24A4~5. anuparivarttantena (Hs. anuvari°) tadā na kṣamati upādhyāyācāryāṇāṃ vā pṛṣṭhato kṛtvā <anu>parivarttituṃ. atha khalu abhidakṣiṇaṃ agrato karentena anuparivarttitavyaṃ
§ 49.1.42A2. so dāni tato yeva anuparivarttiya mahātmehi kulehi ipsitânnāni bhukt<v>ā ...
比丘威儀法詞典
anu-pari-vāraya- (BHS)
anu-pari-vāraya- (BHS)
“einschließen”
§ 29.3.24B1. ekaṃ nāgaṃ dve nāgā anuparivārya niṣīdanti, dve nāgā catvāri nāgā anuparivārya niṣīdanti, catvāri aṣṭa, aṣṭa ṣoḍaśa, ṣoḍaśa <dvātriṃśad>, dvātriṃśac catuṣaṣṭi nāgā anupa<ri>vārya niṣīdanti
比丘威儀法詞典
evaṃ pi kariya #
evaṃ pi kariya #
“dennoch; immer noch”
☞ § 42.20, Anm. 6
⇒ evaṃ pi, evaṃ pi kṛtvā
§ 42.28.37B5. evaṃ pi kariya tailamātrā janitavyā
§ 49.7.42B6. bhikṣusya ātmano āhāraparyeṣṭiṃ paryeṣamāṇasya vikālo bhavati, evaṃ pi kariya gantavyaṃ
比丘威儀法詞典
evaṃ pi kṛtvā #
evaṃ pi kṛtvā #
“dennoch; immer noch”
☞ § 42.20, Anm. 6
⇒ evaṃ pi, evaṃ pi kariya
§ 42.20.37A5. evaṃ pi kṛtvā mātrāye upanetavyaṃ (= § 42.21.37A6)
比丘威儀法詞典
evaṃ-rūpa~
evaṃ-rūpa~
§ 42.5.36B1. tatra nāma yūyaṃ idam evaṃrūpaṃ pāpakarmmam akuśalan dharmmam adhyācariṣyatha
比丘威儀法詞典
an-upalipta~ (BHS, SWTF)
an-upalipta~ (BHS, SWTF)
⇒ an-upaliptaka~, upa-limpa-, su-lipta~
(1) “nicht befleckt, unberührt”
§ 62.1.49B2. bhagavān ... lābhāgrayaśograprāpto, lābhī cīvarapiṇḍapātaśayyāsana-glānapratyayabhaiṣajyapariṣkārāṇāṃ tatra ca anupaliptaḥ padmam iva jalena
(2) “nicht (mit Tünche?) bestrichen”#(?)
☞ § 43.1, Anm. 2
§ 43.1.38A2. sthālīyo piṭharikā adhotakā anupaliptā nakulamūṣikehi ālupyamānā ...
比丘威儀法詞典
an-upaliptaka~#
an-upaliptaka~#
“nicht (mit Tünche?) bestrichen” (?)
☞ § 43.1, Anm. 2
⇒ an-upalipta~, upa-limpa-, su-lipta~
§ 43.15.38B3. upamakṣitaṃ vā raṃgarañjitaṃ vā adhotakam vā anupaliptakam vā dayituṃ
比丘威儀法詞典
an-upahasta~#
an-upahasta~#
“nicht griffbereit”
⇒ upahasta~
§ 45.4.39B5. grāmapraveśanikaṃ nivāsanaṃ anupahastaṃ kṛtvā ...
§ 45.5.39B6. vihāracaraṇa<ka>ṃ nivāsanaṃ anupahastaṃ kariyāṇaṃ ...
比丘威儀法詞典
anu-pāle- (Pā)
anu-pāle- (Pā)
“sich kümmern”;
< Skt. anu-pālayati
⇒ pālaya-, prati-pālaya-, prati-pāle-
§ 31.4.25B3. atha dāni koci glāno bhavati, ... atha khalu anupāletavyo
比丘威儀法詞典
anupūrvveṇa
anupūrvveṇa
“allmählich”
§ 53.4.45A4. agni pratijāgṛtavyo tuṣeṇa vā karṣeṇa vā. gomayapiṇḍikā vā paṭipaṭikāye sthapetavyā yathânupūrvveṇa gaccheya
比丘威儀法詞典
anu-pra-viṣṭa~
anu-pra-viṣṭa~
§ 44.1.38B7. sarvvaṃ karddamehi anupraviṣṭaṃ
§ 44.6.39A4. tatra͡iva sarvvaṃ bhūmīye anupraviṣṭo bhavati
比丘威儀法詞典
anu-pra-√śaṃs#
anu-pra-√śaṃs#
“(ebenso) preisen”
⇒ pra-√śaṃs
§ 37.5.30A4. yasya praśaṃsā tam anupraśaṃśe teṣāṃ guṇaṃ eva vade na doṣan (vs)
比丘威儀法詞典
anu-prāpaya-#
anu-prāpaya-#
“erreichen lassen, führen”;
Kaus. von Skt. anu-pra-√āp
§ 62.1.49B3. bhagavān ... amṛtam analpakena devamanuṣyāṃ saṃvibhajanto, prāṇikoṭī-niyutaśatasahasrāṇi amṛtam anuprāpayanto, ...
比丘威儀法詞典
anu-modāpaya-#
anu-modāpaya-#
“freudig annehmen”
(Kausativ auf -āpayati mit nicht-kausativer Bedeutung; vgl. BHSG§§ 38.58f.);
vgl. SWTF, s.v. anu-mud-; CPD, s.v. anu-modati
§ 1.11.2A3. deyadharmmaṃ pratiṣṭhāpayitavyaṃ deyadharmmam anumodāpayitavyaṃ
§ 2.9.3A2. deyadharmmaṃ pratiṣṭhāpayitavyaṃ deyadharmmo anumodāpayitavyo
§ 3.10.4A2. deyadharmma pratiṣṭhāpayitavyo deyadharmmam anumodāpayitavyo
比丘威儀法詞典
*apakkāra~#
*apakkāra~#
“Speisereste”;
vgl. Pā. avakkāra(“leavings from a meal” [CPD]), Skt. apaskara (“Exkrement”), avaskara (“Exkrement”)
☞ § 8.8, Anm. 5
§ 8.8.9A5. bhuktāvisya pātraṃ apakarṣitavyaṃ apakkā<raṃ> ca
比丘威儀法詞典
apakva~
apakva~
“luftgetrockneter Ziegel, ungebrannter Ziegel, Lehmziegel”#?
⇒ apakka~, apakka-pāṃsuka~, apakva-pāṃsuka~
比丘威儀法詞典
apakva-cchadana~
apakva-cchadana~
“Decke bzw. Dach aus Lehmziegeln”
⇒ apakka-cchadana~
比丘威儀法詞典
apakva-pāṃsuka~
apakva-pāṃsuka~
⇒ apakka-pāṃsuka~
比丘威儀法詞典
apāvuraṇa~#
apāvuraṇa~#
“(Tür-)Öffner”;
vgl. Pā. apāpuraṇa, avāpuraṇa; BHS. apāvaraṇī; v. Hinüber 1992: 14~19
☞ § 31.3, Anm. 2
⇒ apāvuraṇi~, apā-vura-, apa-dura-, *apa-duvara-
§ 31.3.25B2. ete dāni bhikṣu āgantukā {ā}gacchanti, sarvvehi pāḍiyakkapāḍiyak{a}kāni apāvuraṇāni upasthāpayitavyāni
§ 31.20.26A3. vihāro ... ghaṭṭitako bhavati, apāvuraṇena apaduriyāṇaṃ praviśitavyaṃ
比丘威儀法詞典
apāvuraṇi~#
apāvuraṇi~#
“(Tür-)Öffner”;
vgl. Pā. apāpuraṇa, avāpuraṇa; BHS.apāvaraṇī; v. Hinüber 1992: 14~19
☞ § 31.3, Anm. 2
⇒ apāvuraṇa~, apā-vura-, apa-dura-, *apa-duvara-
§ 31.3.25B3. ekasyâpi apāvuraṇi na bhavati, sarvve vinayātikramaṃ āsādayaṃti. ekasyâpi apāvuraṇi bhavati, sarvveṣām anāpattiḥ
比丘威儀法詞典
apāśraya~
apāśraya~
⇒ sāpāśraya~
比丘威儀法詞典
apā-śraya-
apā-śraya-
“sich anlehnen”
§ 48.7.41B2. na kṣamati sāpāśrayaṃ vā upāśrayam vā omayilomayilaṃ vā paṇḍara{ṃ}-vipāṇḍaraṃ apāśrayituṃ
§ 48.7.41B2. bhaginī prajñapehi kuḍḍasmiṃ yahiṃ apāśrayitavyaṃ
§ 48.7.41B3. yaṃ kālaṃ tahiṃ biṃbohanaṃ vā ... śāṭako vā prajñapto bhavati, tato apāśrayitavyaṃ
§ 48.7.41B3. antamasato saṃkacchikâpi skandhe datvā apāśrayitavyaṃ
比丘威儀法詞典
a-prayata~
a-prayata~
“unrein”
§ 25.17.23A3. na dāni kṣamati pātreṇa aprayataṃ gṛhṇituṃ, uccāro vā prasrāvo vā kheṭaṃ vā siṃghāṇakaṃ vā vighaso vā saṃkāro vā anyam vā aprayat{t}aṃ grahetuṃ
§ 50.6.43B2. nâpi dāni adhotakehi hastehi aprayatehi gṛhṇitavyaṃ. atha khalu prakṣālitvā nirmmādayitvā gṛhṇitavyaṃ
比丘威儀法詞典
a-prasanna~
a-bahir-ggata~#
“nicht nach außen gerichtet”
§ 41.4.34A1. antarggatehi indriyehi abahirggatena mānasena (Hs. man°)
比丘威儀法詞典
abhi-pra-moda-
abhi-pra-moda-
“freudig zustimmen”
(vgl. SJW, S. 1050; vgl. auch CPD, s.v. abhi-ppamodati)§ 1.13.2A7. yathāsukhaṃ karttavyaṃ, abhipramodantu āyuṣmanto
§ 2.11.3A5. tato yathāsukhaṃ karttavyaṃ. abhipramodayaṃtu āyuṣmanto abhipra-modayantu āyuṣmanto apramādena saṃpādayitavyaṃ (≒ § 3.12.4A4)
比丘威儀法詞典
abhi-pra-sanna~ (BHS, SWTF)
abhi-pra-sanna~ (BHS, SWTF)
“zugeneigt, ergeben”
§ 4.15.5B2. etehi buddhehi maharddhikehi ye devatā santi abhiprasannā (vs)
§ 6.13.8A4. etehi buddhehi maharddhikehi ye devatā santi abhiprasannāḥ (vs)
比丘威儀法詞典
abhiprāya~
abhiprāya~
⇒ upārambhaṇābhiprāya~, auddhatyābhi°, viheṭhanābhi°, vibhūṣaṇābhi°
比丘威儀法詞典
kaṇḍikā-pūraka~#
kaṇḍikā-pūraka~#
“Mörser und Stößel” (?)
☞ § 51.7, Anm. 3
⇒ śilā-pūrakā̆~
§ 51.7.44A3. eṣā strī dhānyaṃ ohanati, yadi tāva kaṇḍikāpūrakam ukkaḍḍhiya ovvarakaṃ praviśati, jānitavyaṃ “dāsyati eṣā.” ti
比丘威儀法詞典
kapittha~
kabhallikā~
⇒ kabhallakā~
比丘威儀法詞典
√kamp
√kamp
⇒ devānukampita~
比丘威儀法詞典
*pantholi~?
para~
§ 39.29.32A7. grāmāntikehi āraṇyakā ... vaktavyā “ ... duṣkaraṃ pravivekena durabhiramaṃ ekaṃ paraṃ rātri vinayamāno mānasaṃ ādhyātmaṃ vê”ti
§ 42.23.37B1. na kṣamati ātmano cīvarāṇi gṛhṇitvā parasya cīvarehi samākulīkṛtvā sthapetuṃ
比丘威儀法詞典
alpa-nirghoṣa~#
alpa-nirghoṣa~#
“wenig Lärm machend, ruhig”;
vgl. Pā. appa-nigghosa
§ 42.30.37B6. alpaśabdehi alpanirghoṣehi jentāke snāyitavyaṃ
比丘威儀法詞典
alpa-śabda~ (SJW 137a; SWTF I 156, 552; Mbh. 6.92.58)
alpa-śabda~ (SJW 137a; SWTF I 156, 552; Mbh. 6.92.58)
“leise”;
vgl. Pā. appa-sadda
§ 42.30.37B6. alpaśabdehi alpanirghoṣehi jentāke snāyitavyaṃ
比丘威儀法詞典
alpāvakāśa~# (alpa-ava°)
alliya-#
“nahekommen, sich nähern, zukommen”;
Pkt. alliyai, s. dazu Oberlies 1993: 24
⇒ alliyya-, allīya-, ā-llīya-, praty-allīya-, praty-ā-līya-, allīpaya-, √lī, upa-saṃ-√kram
§ 34.3.28B3. atha khalu ye tahiṃ vṛddhatarakā kṣatriyā bhavanti, te tāva alliyitavyā (Hs. allipi°)
比丘威儀法詞典
para-keraka~ (BHS)
para-keraka~ (BHS)
“eines anderen”;
< para-*kāryaka; vgl. BHSD, s.v. -keraka (“belonging to”)
☞ § 18.53, Anm. 5
§ 18.53.17B3. atha dāni parakerako uccāro bhavati, pratigrahāpayitavyo
比丘威儀法詞典
kalpiya-kuṭikā~#
kalpiya-kuṭikā~#
“die Klosterküche; das Klosterlagerhaus”
☞ § 3.5, Anm. 3
⇒ kalpika-kuṭikā~, kalpika-kuṭī~, kalpiya-kuṭī~, sāṃghika-kalpiyakuṭī~
§ 3.5.3B2. vaṃśavidalikāhi vā nalavidalikāhi vā likhitvā sūtreṇa āvuṇitvā dvārakoṣṭhake vā prāsāde vā kalpiyakuṭikāyāṃ vā bandhitavyaṃ ... dvāre sthāpayitavyaṃ
比丘威儀法詞典
kāya-paricaryā~ (SWTF, SJW)
kāya-paricaryā~ (SWTF, SJW)
“Bedienung mit dem Körper” oder “Bedienung am Körper”?;
vgl. BHSD, s.v. paricaryā
☞ § 42.29, Anm. 1
§ 10.5.10A6. navak<ehi bhikṣūhi sthavirāṇāṃ bhikṣūṇāṃ kāy>aparicaryā karttavyā
§ 42.29.37B5. navakehi bhikṣūhi sthavirāṇāṃ bhikṣūṇāṃ kāyaparicaryā karttavyā
比丘威儀法詞典
ācāra-guṇa-sampanna~ (Pā)
ācāra-guṇa-sampanna~ (Pā)
“vollkommen im Besitz (tadellosen) Benehmens und von Tugend”
§ 41.19.35A2. ācāraguṇasampannāḥ ye bhavanti tu mānavāḥ (vs)
比丘威儀法詞典
dāna-pati~
dāna-pattī~#
“Gabenherrin”;
vgl. Pkt. pattī < Skt. patnī
⇒ dānapati~
§ 33.11.28A5. eṣo bhikṣuḥ upāsakāṃ vā dānapatānīṃ vā vihārasvāminīṃ vā śabdāpitu-kāmo bhavati, ... “upāsake” tti vā “dānapatti” ti vā “vihārasvāmini” ti vā śabdāpayitavyaṃ
比丘威儀法詞典
para-pratibaddha~ (SWTF)
para-pratibaddha~ (SWTF)
“von anderen abhängig”;
vgl. Pā. para-paṭibaddha
☞ § 62.4, Anm. 6
§ 62.4.50A1. atha dāni bhikṣu piṇḍacāram aṇṭhanto parapratibaddhāye jīvikāye ...
比丘威儀法詞典
up / upp:
up / upp:
§ 17.12.15A6. upādakā für uppā°
§ 50.7.43B2. uppakkaṭo wohl für upakaṭṭho
§ 50.7.43B3. upakkhaṭo für upakaṭṭho
比丘威儀法詞典
upaṃsulaka~
upaṃsulaka~
⇒ uppaṃsulaka~
比丘威儀法詞典
upaka~
upaka~
⇒ nagara-kulopaka~
比丘威儀法詞典
paramaṃ
paramaṃ
“höchstens”
§ 25.11.22B7. atha khalu paramaṃ trayo pātrāṇi gṛhṇitavyāni. ekahastena dve gṛhṇitavyāḥ, apareṇa dāni ekaṃ
比丘威儀法詞典
paryanta~
paryādāna~ (BHS)
“Ende, Verschwinden”
☞ § 24.11, Anm. 2
§ 24.11.22A6. cchorantako yyeva paryādānaṃ gacchati. kiṃ câpi na marddati, anāpattiḥ
比丘威儀法詞典
pary-āpta~
pary-āpta~
§ 12.14.12A2. tahi koci bhavati āṭakkarasiṃhanādiko “paryāpto. ... ko vihārako?” ti
§ 18.13.16A2. kumbhikāyaṃ ekasya paryāptaṃ (Hs. °āstaṃ) bhaveyā, tattakaṃ dātavyaṃ
比丘威儀法詞典
ipsitānna~# (ipsita-anna)
ipsitānna~# (ipsita-anna)
“erwünschte Speise”;
< Skt. īpsitā°
§ 49.1.42A2. so ... mahātmehi kulehi ipsitānnāni (Hs. °āti) bhukt<v>ā
§ 49.1.42A3. nagarakulopakena pityakena sārddhaṃ praviṣṭasya ipsitānnāni bhojanāni bhuktāvisya
§ 49.1.42A4. āyuṣman, kuto me ipsitānnāni bhojanāni bhuktāni (= § 49.2.42A5)
比丘威儀法詞典
iryāpatha~ (BHS)
iryāpatha~ (BHS)
“Körperhaltung”;
vgl. Pā. iriyāpatha
⇒ īryāpatha~
§ 41.5.34A2. ime ... śramaṇakāḥ grāmānte iryāpathaṃ ṭhapayanti (Hs. paṭha°), nirddhāvitā ca bhavanti vikopenti
§ 41.5.34A2. ayaṃ śramaṇako iryāpathaṃ vikopayiṣyati
比丘威儀法詞典
upa-kaṭṭha~ (Pā)
upa-kaṭṭha~ (Pā)
“(die Zeit) naht heran”;
< Skt. upa-kṛṣṭa; vgl. DP, s.v. upakaṭṭha (“drawing near [esp. of time]”).
§ 50.7.43B2. yadi upakaṭṭho (Hs. uppakkaṭo) kālo bhavati, na dāni tena bhuñjantena āsitavyaṃ
§ 50.7.43B3. atha paśyati “upakaṭṭho (Hs. upakkhaṭo) kālo antāntiko, na śakyaṃ sakāle saṃbhāvayituṃ. mā dāni ubhaye cchinnabhaktā bhaviṣyāma”, tena paribhuñjitavyaṃ
比丘威儀法詞典
upakaraṇa~
upaga~
⇒ puṇya-pāpa-phalopaga~
比丘威儀法詞典
upagacchanikā-kāla~#
upagacchanikā-kāla~#
“die Zeit des Eintretens (in die Regenzeit)”;
vgl. Pā. vassaṃ upagacchati (“tritt in die Regenzeit ein”)
☞§ 12.1, Anm. 1
§ 12.1.11A4. te dāni bhikṣū upagacchanikākāle vihārān na pratisaṃskarenti
比丘威儀法詞典
upa-gata~
upa-gata~
⇒ upa-√gam, puṣpopagata~, varṣopagata~
比丘威儀法詞典
upa-√gam
upa-√gam
⇒ puṣpopagata~, varṣopagata~
§ 12.3.11B1. ye varṣāṃ upagacchiṣyanti, te pratisaṃskariṣyanti
§ 31.7.25B5. sāye vāsôpagatā (< vāsa upa° < vāsaṃ upa°) bhavanti, taruṇā bhikṣu duve vā trayo vā praveśayitavyā
比丘威儀法詞典
dvi-puṭa~ (BHS)
dvi-puṭa~ (BHS)
⇒ -puṭa~
比丘威儀法詞典
agra-piṇḍapāta~#
agra-piṇḍapāta~#
“die beste Almosenspeise”
§ 49.9.42B7. yathā yeva agrāsanaṃ agrodakaṃ agrapiṇḍapātaṃ paribhuñjasi ...
比丘威儀法詞典
a-capala~
aciram
§ 41.12.34B1. tasya dāni eko putro acira<ṃ> jāto
比丘威儀法詞典
ati-gupta~
ati-gupta~
“allzu versteckt, verborgen”
⇒ ati-nikuñja~, atiniḥśabda-pradeśa~, ati-bhuṇḍa~, cchanna-pradeśa~, cchanna-prākaṭa~, pracchanna-prākaṭa~
§ 27.5.23B6. nâyaṃ kṣamati atigupte vā atiprākaṭe vā pradeśe tiṣṭhituṃ
比丘威儀法詞典
*atiniḥśabda-pradeśa~
*atiniḥśabda-pradeśa~
“völlig stiller Teil (des Hauses)”?;
vgl. Schmidt, Nachtr. s.v. atiniḥśabda(“very silent”)
☞ § 18.43, Anm. 2
⇒ ati-gupta~, ati-nikuñja~, ati-bhuṇḍa~, cchanna-pradeśa~, cchanna-prākaṭa~, pracchanna-prākaṭa~
§ 18.43.17A5. na dāni tahiṃ atini<ḥ>śabdapradeśe (Hs. °praveśe) upaveṣṭavyaṃ ... cchanna<prākaṭe>pradeśe (Hs. °praveśe) upaveṣṭavyaṃ
比丘威儀法詞典
ati-prākaṭa~# (Hs. abhini°)
ati-prākaṭa~# (Hs. abhini°)
“allzu sichtbar, allzu öffentlich”
☞ § 19.21, Anm. 2
§ 19.21.18B1. nâpi kṣamati atiprākaṭe pradeśe sthāpayituṃ
§ 27.5.23B6. nâyaṃ kṣamati atigupte vā atiprākaṭe vā pradeśe tiṣṭhituṃ
§ 28.10.24A5. nâpi kṣamati atiprākaṭe vā pradeśe caṃkramituṃati-bahu, ati-bahuṃ adv. “sehr viel”
§ 40.11.33A4. na dāni atibahu oṣṭha prakṣipitavyā
§ 40.12.33A4. yadi koci atibahuṃ oṣṭhaṃ vā volayati keśā vā ālaya{ṃ}ti nilāṭe vā, apane-tavyaṃ
比丘威儀法詞典
pāda-vandaka~
pāda-vandaka~
“die Füße zu verehren beabsichtigend”;
vgl. § 44.1, Anm. 3; BHSG §§ 22.2f.
⇒ uśvāsa-kāraka~, praśvāsa-kāraka~
§ 32.2.27A5. āyuṣman, evacciro tava āgatasya, na ca me pādavandako upasaṃkramasi
比丘威儀法詞典
adarśanena priyaṃ √kṛ #
adarśanena priyaṃ √kṛ #
“vorziehen, zu verschwinden”?
☞ § 49.7, Anm. 5
§ 49.7.42B5. nâpi dāni kṣamati “dinnā mama āṇattikā” ti adarśanena priyaṃ karttuṃ
§ 50.2.43A5. evaṃ ca tvaṃ mama piṇḍapātanīhārakaṃ adhyeṣitvā adarśanena priyaṃ karesi
§ 50.3.43A5. nâyaṃ tāva kṣamati nīhārikapiṇḍapātena piṇḍapātanīhārakaṃ adhyeṣitvā adarśanena priyaṃ karttuṃ
§ 50.8.43B4. nâpi kṣamati nīhārapiṇḍapātenâpi “adhyeṣṭo mayā piṇḍapātanīhārako” ti adarśanena priyaṃ karttuṃ
比丘威儀法詞典
adhy-upekṣa-(BHS)(°upa-√īkṣ)
adhy-upekṣa-(BHS)(°upa-√īkṣ)
“hinwegsehen”
§ 4.11.5A3. atha dāni so manuṣyo anācīrṇṇadāno vā bhavati, tintiṇo vā bhavati, na dāni adhyupekṣitavyaṃ, vaktavyaṃ ...
§ 11.5.10B5. na dāni kṣamati sāṃghikaṃ śayyāsanaṃ adhyupekṣituṃ utpādakam vā ...
§ 11.6.10B6. na dāni vihāro adhyupekṣitavyo oddirṇṇako praluggako acaukṣo vā ...
§ 11.9.11A1. tato na kṣamati śayyāsanaṃ omayilomayilaṃ vā pāṭitavipāṭitam vā adhyupekṣituṃ (≒ § 13.12.12B4)
§ 12.18.12A5. nâpi kṣamati śayyāsanaṃ adhyupekṣituṃ omayilomayilaṃ pāṭitavipāṭitaṃ, mañcā vā pīṭhā vā oddriṇṇakā vā paluggakā vā adhyupekṣituṃ
§ 14.5.13A4. nâpi dāni kṣamati so vihāro adhyupekṣituṃ ondriṇṇako vā paluggako vā ...
§ 17.10.15A4. nâpi dāni adhyupekṣitavyaṃ śeyyāsanaṃ ... omayilamayilā vā pāṭitavipāṭitā vā acaukṣā vā apratisaṃskṛtā vā
§ 18.13.16A2. riktakāṃ varccakumbhikāṃ paśyati, na tadā adhyupekṣitavyaṃ
§ 21.8.20B4. nâpi kṣamati kaṭhinaṃ adhyupekṣituṃ ullaggakaṃ vā paluggakaṃ ...
§ 22.7.21A3. nâpi kṣamati sā cakkalī adhyupekṣituṃ ullaggikā vā paluggikā vā ...
§ 23.7.21B4. nâpi kṣamati vihārako adhyupekṣituṃ oddriṇṇako vā paluggako vā ...
§ 25.16.23A3. nâpi kṣamati pātraṃ adhyupekṣituṃ phalakena vā khajjantaṃ khaṇḍaṃ vā cchidram vā
§ 43.11.38A7. nâpi dāni kalpikakuṭī adhyupekṣitavyā oddriṇṇakā vā ... apratisaṃskṛtā vā
§ 44.9.39A7. na dāni kṣamati vihāro adhyupekṣituṃ uppaṃsulo vā acaukṣo vā
§ 44.11.39B1. na kṣamati cīvaraṃ adhyupekṣituṃ cikkaṇaṃ vā apratisaṃskṛtaṃ vā omayilamayilam vā pāṭitavipāṭitam vā
§ 53.8.45A7. atha dāni bhikṣusya upādhyāyo vā ācāryo vā pracalāyati, na kṣamati so ’dhyupekṣituṃ (≒ § 55.6.46B7)
§ 54.8.46A4. ete dāni bhikṣuḥ pracalāyanti, nâpi kṣamati adhyupekṣituṃ
§ 54.12.46A7. atha dāni bhikṣu<sya> upādhyāyācāryā pracalāyanti, na kṣamati adhyupekṣituṃ
§ 55.10.47A1. na kṣamati so geṇḍuko adhyupekṣituṃ pāṭitavipāṭito
§ 56.7.47A7. nâpi kṣamati niṣīdanaṃ adhyupekṣituṃ omayilomayilaṃ pāṭitavipāṭitaṃ
§ 57.12.48A1. nâpi kṣamati upānahā adhyupekṣituṃ odriṇṇakā vā paluggakā vā usw.
比丘威儀法詞典
analpakena#
analpakena#
“reichlich”;
vgl. SWTF. an-alpaka, Pā. anappaka
§ 62.1.49B2. bhagavān ... amṛtam analpakena devamanuṣyāṃ saṃvibhajanto, prāṇikoṭī-niyutaśatasahasrāṇi amṛtam anuprāpayanto, ...
比丘威儀法詞典
an-ākalpa-sampanna~#
an-ākalpa-sampanna~#
“eine äußere Erscheinung habend, die zu wünschen übrigläßt”;
vgl. CPD, s.v. an-ākappa-sampanna (“not decently attired”)
☞ § 7.1, Anm. 4
§ 7.1.8A6. anākalpasampannāḥ anīryāpathasampannāḥ (= § 9.1.9B5)
比丘威儀法詞典
an-āpatti~
an-āpatti~
“kein Vergehen”
§ 11.11.11A3. atha dāni bhikṣuḥ śirāviddhako vā bhavati virecanapītako vā glānako vā bhavati, vastraṃ puggalikaṃ antarīkaraṇaṃ dadiya caṃkramati, anāpattiḥ
§ 18.7.15B6. atha dāni prapātaniśrita bhavati varcakuṭī, kiñ câpi tahi yyeva udakaṃ patati, anāpattiḥ
§ 18.17.16A5. kiṃcâpi tahiṃ apalekhām vā prakṣipati saṃkaraṃ vā, anāpattiḥ
§ 20.12.20A1. atha dāni bhikṣuḥ glāno bhavati ... , kiñ câpi saṃghavigrahe dantakāṣṭhaṃ khādati, anāpattiḥ
§ 21.5.20B3. atha dāni niṣaṇṇo bāhirakāṃ pādāṃ kṛtvā sūtraṃ valento āsati, anāpattiḥ
§ 23.4.2.21B1. atha dāni bhikṣuḥ śeyyāṃ prajñapayitukāmo bhavati, kiñ câpi dīpakaṃ praveśeti, anāpattiḥ
§ 23.6.4.21B4. pādām vā dhovati ... “rajonigrahaṃ kāheti” tti, anāpattiḥ
§ 29.5.24B3. atha dāni ... pratisaṃlīnako, kiñ câpi oguṇṭhitaśīrṣo niṣīdati, anāpattiḥ
§ 31.3.25B3. ekasyâpi apāvuraṇi bhavati, sarvveṣām anāpattiḥ
§ 40.8.33A2. atha dāni śrāddho bhikṣur bhavati, tato eva śrīkuṇḍikāṃ pūreti, anāpattiḥ
§ 40.16.33B1. kiñ câpi deti, anāpattiḥ
§ 40.16.33B2. kiñ câpi tato yeva pibati ... anāpattiḥ
§ 42.16.37A2. kiñ câpi anāpṛcchitvā kareti, anāpattiḥ
§ 42.21.37A7. kiñ câpi yāvadarthaṃ upanenti, anāpattiḥ
§ 42.22.37A7. nābhimātraṃ vā udakaṃ, anāpattiḥ
§ 42.30.37B6. kiñ câpi praghuṣṭena svareṇa praśnā visarjenti, anāpattiḥ
§ 57.10.47B7. atha dāni bhikṣu glāno bhavati, kiñ câpi sa-upānaho upādhyāyasya vā ācāryasya vā mūle upaviśati, anāpattiḥ
§ 57.11.48A1. atha dāni bhikṣuḥ adhvānam āgato bhavati, upānahāyo ca pāṃsunā opūritā bhavanti, nadīkūle vā puṣkiriṇīkūle vā pādāṃ dhoviya prasphoṭeti, anāpattiḥ
§ 60.5.48B7. kiñ câpi bhikṣuḥ tulikāya vā kāṣṭhaga<ṃ>ḍena vā sa<ṃ>kalikāya vā kaṇḍūyati, anāpattiḥ
§ 62.4.50A1. atha dāni bhikṣu piṇḍacāram aṇṭhanto ... śvetamayena kulmāṣān vā śaktu<ṃ> mardditakān labhati vātakopakāni vā phalāni, kiñ câpi khādeti, anāpattiḥ
§ 62.6.50A3. atha dāni vṛddhatarako ca navakatarako ca ekasthāne ḍhukkakaṃ bhavati, ... kiñ câpi yena vṛddhatarako tena phiccakaṃ utkṣipati, anāpattiḥ usw.
比丘威儀法詞典
an-ā-pṛcchitvā
an-ā-pṛcchitvā
⇒ ā-√pṛcch
比丘威儀法詞典
aneka-paryāyeṇa (SWTF)
an-okṣīṇaka~#
“ungeschält(er Reis)”?;
< an + *ut-kṣīṇa, *apa-kṣīṇa oder *ava-kṣīṇa
☞ § 48.8, Anm. 1
⇒ *ukkhīṇaka~
§ 48.8.41B5. labhyā dāni ... gṛhṇituṃ ... harītakī vā taṇḍulāni vā anokṣīṇakā vā mālyam vā aklinnakaṃ ...
比丘威儀法詞典
an-otrāpin~ (BHS, SWTF)
an-otrāpin~ (BHS, SWTF)
“unverschämt, rücksichtslos”;
vgl. Pā. an-ottappin
§ 37.5.30A3. aśrāddhā tīrthikāḥ, ahrīkā tīrthikāḥ, anotrāpino tīrthikāḥ, mithyādṛṣṭikā ...
比丘威儀法詞典
anopavāda~#
anopavāda~#
“Nicht-Tadeln, Nicht-Aussetzen”;
< an-upavāda
☞ § 37.5, Anm. 2
§ 37.5.30A4. (tīrthikāḥ ...) sarvvāśrāmiṇânopavāde (< °āśrāmiṇāṃ anopavāde [Nom. sg. masc.; vgl. BHSG§ 8.25]; ☞ § 37.5[Text], Anm. 3) kadāci traividyaprāptāḥ bahuśrutā
比丘威儀法詞典
pāda-śauca~
pādukā~
⇒ tāla-pādukā~
比丘威儀法詞典
antara-pīḍita~#
antara-pīḍita~#
“gepresst in der Mitte” (?)
§ 44.5.39A3. cīvaraṃ sāharitvā abhyantaraparikarmma dviguṇ’ ante agrato karttavyo antarapīḍito
比丘威儀法詞典
pādodaka~ (°da-uda°)
pādodaka~ (°da-uda°)
⇒ hastodaka-p°
§ 8.6.9A3. vihāraṃ āgacchiyāṇa ... pādodakaṃ upanāmayitavyaṃ
§ 10.5.10A5. kheṭakaṭāhaṃ niṣkāśayitavyaṃ yāvat pādodakaṃ dāpayitavyaṃ pādodakaṃ upanāmayitavyaṃ, pādataṭṭhakaṃ upanāmayitavyaṃ,
比丘威儀法詞典
anyadâpi
anyadâpi
“auch zu anderer Zeit”
§ 41.11.34A7. bhagavān āha “na etarhi eva-m-anyadâpi eṣo etasya ācāragocareṇa tuṣṭo.” “’nyadâpi bhagavan?” “anyadâpi bhikṣavo.”
比丘威儀法詞典
apa-karṣa-
*apakka-laḍḍu~
“kugelförmiger Lehmziegel” (?)
☞ § 20.18, Anm. 2
§ 20.18.20A4. atha dāni dantakāṣṭhaṃ na bhavati, aṅgāreṇa vā apakkalaḍḍunā (Hs.°laddunā) vā dantā oghasayitavyāḥ
比丘威儀法詞典
apa-cāyita~
apa-dura-#
“(die Tür) öffnen”;
∈ *ava’ura- < *apavurati (aus Skt. apa-√vṛ “öffnen”)?
☞ § 8.4, Anm. 3
⇒ apa-duraka~, apā-vura-, *apa-duvara-, apāvuraṇa~, apāvuraṇi~
§ 8.4.8B7. dvāraṃ sukhākaṃ apaduriyāṇa tato prathamaṃ dakṣiṇo pādo praveśitavyo
§ 10.4.10A5. dvāraṃ sukhākaṃ apaduriyāṇaṃ prathamaṃ dakṣiṇo pādo praveśayitavyo
§ 22.1.20B6. so dāni yathāsukhe kṛte vihārakaṃ apaduriya praviśati
§ 22.5.21A2. paścimaṃ prahāṇaṃ otaritavyaṃ, dvāraṃ apadu{cca}ritavyaṃ (oder lies: *apaduv{v}ari°?) cakkalī utkṣipiyāṇaṃ dvāraṃ pidhiyāṇaṃ ...
§ 22.6.21A3. vihāraṃ gacchiyāṇaṃ, ... dvāraṃ apaduriya tato praviśitavyaṃ
§ 31.20.26A4. vihāro ... ghaṭṭitako bhavati, apāvuraṇena apaduriyāṇaṃ praviśitavyaṃ
§ 42.2.36A3. jentākaṃ apaduriya nirddhāvitāḥ
比丘威儀法詞典
apa-duraka~#
apa-duraka~#
“offen”
⇒ apa-dura-
§ 31.20.26A3. atha dāni apadurako vihāro bhavati, praviśitavyaṃ
比丘威儀法詞典
*apa-duvara-#?
*apa-duvara-#?
“öffnen”;
Denominativ von apa + *duvāra (< dvāra)?
⇒ apa-dura-, apā-vura-, apāvuraṇa~, apāvuraṇi~
§ 22.5.21A2. paścimaṃ prahāṇaṃ otaritavyaṃ, dvāraṃ apaduccaritavyaṃ (lies: *apaduv{v}ari° oder apadu{cca}ri°) cakkalī utkṣipiyāṇaṃ dvāraṃ pidhiyāṇaṃ ...
比丘威儀法詞典
apa-niya
apa-niya
(Abs.; vgl. Skt = Pā. apa-nīya)
⇒ apa-√nī
比丘威儀法詞典
apa-√nī
apa-√nī
§ 1.10.2A2. atha khalu hastāṃ nirmmādiya oguṇṭhikāṃ apaniya (Abs.; vgl. Skt = Pā. apa-nīya) upānahāṃ omuñciya ekāṃsakṛtena śalākā vārayitavyā
§ 1.10.2A2. atha khalu ekāṃsakṛtena hastān nirmmādiya oguṇṭhikāṃ apaniya upānahāṃ omuñciya śalākā{ṃ} gṛhṇitavyā
§ 15.7.14A3. taṃ apaniya anyo kīlako ākoṭayitavyo pātraprasevikā sthāpayitavyā
§ 40.12.33A5. yadi koci atibahuṃ oṣṭhaṃ vā volayati keśā vā ālaya{ṃ}ti nilāṭe vā, apane-tavyaṃ
比丘威儀法詞典
apara~
apara~
(1) “ein anderer”
§ 10.5.10A6. evaṃ aparaṃ divasaṃ prasrāvakumbhikā niṣkāśayitavyā
§ 18.20.16A7. aparo dāni bhikṣuḥ uśvāsena uppīḍito nivasanaṃ oguhiya varccakuṭiṃ praviśati, tahiṃ ca aparo bhikṣuḥ pūrvvapraviṣṭo
§ 19.6.17B7. aparo dāni bhikṣuḥ prahāṇaṃ upaviṣṭako praśvāsena uppīḍito ...
§ 21.5.20B2. atha dāni aparo pi koci sīvayitukāmo bhavati, ... (≒ § 21.6.20B4)
§ 27.1.23B4. aparo dāni bhikṣuḥ yogācāro Vaidehake parvvate niṣaṇṇo ... aparo dāni bhikṣuḥ āgacchiya tasya purato sthito (≒ § 28.1.24A1)
§ 62.2.49B6. eko tāva pūtivātakarmmaṃ karoti. aparo “gaccha” tti. aparo “ḍharaḍha<ra>” tti. aparo āha “sādhv āyuṣmaṃ. ...”
§ 20.11.19B6. aparaṃ divasaṃ evam eva khāditavyaṃ
§ 20.1.19A5. apareṇa bhikṣuṇā āgacchiya uppāḍiya dantakāṣṭhaṃ khāyitaṃ
§ 32.4.27A7. so ca apareṇa bhikṣuṇā sārddham vācovāciṃ karoti, nâpi kṣamati tasya taṃ velaṃ pādāṃ vandituṃ
§ 40.13.33A5. apareṇa pānīyaghaṭikāṃ paṭicchantena cīvarāṃtarikāya vā patrāntarikāye vā gṛhṇitavyaṃ
§ 40.15.33A7. ekena madhyama<ṃ> vārake sthitakena vāretavyaṃ, apareṇa praṇetavyaṃ
§ 42.18.37A3. hastena agrato praticchādayitavyaṃ apareṇa parikarmma kārayitavyaṃ
§ 50.1.43A3. vihārakasya dvāramūle piṇḍapātakaṃ thapiya gato. taṃ dāni {āha} apareṇa āgacchiyāṇaṃ utkṣiptaṃ
§ 41.24.35A7. ekasyôpānahāye vaddhro pocchitavyo, aparasya vaddhro pocchitavyo
§ 18.7.15B5. aparasmin pārśve varccakuṭīkā karttavyā
§ 4.16.5B3. apare mārggam bhāvayitvā parinirvvānti anāśravā (vs)
§ 39.3.31A2. nâpi kṣamati aparehi ... utkṣipituṃ usw.
(2) “irgendeiner, ein gewisser”(BHS[Mvu])
§ 18.20.16A7. aparo dāni bhikṣuḥ uśvāsena uppīḍito nivasanaṃ oguhiya varccakuṭiṃ praviśati, tahiṃ ca aparo bhikṣuḥ pūrvvapraviṣṭo
§ 20.9.19B5. aparo dāni bhikṣu dantakāṣṭhaṃ khādati
§ 27.1.23B4. aparo dāni bhikṣuḥ yogācāro Vaidehake parvvate niṣaṇṇo ... aparo dāni bhikṣuḥ āgacchiya tasya purato sthito (≒ § 27.2.23B5, § 28.1.24A1)
§ 32.1.27A4. aparo dāni bhikṣuḥ āgantuko āgato. tasya dāni aparo bhikṣuḥ vṛddhatarako parijñātako bhavati, so ca apareṇa bhikṣuṇā sārddhaṃ vācovācikāṃ karoti
§ 44.1.38B6. aparo ca bhikṣuḥ virātre ... nirddhāvito bhavati
§ 14.1.13A1. aparaṃ dāni āraṇyakaṃ śayyāsanaṃ himadoṣeṇa rittaṃ na vasati
§ 52.5.44B4. sahitakehi paribhuñjitavyaṃ, lūhaṃ ca praṇītaṃ ca ekañ ca aparaṃ ca
§ 18.15.16A3. apareṇa dāni bhikṣuṇā vaṃśaśalākāhi vraṇamukhaṃ pocchitaṃ
§ 20.1.19A5. apareṇa dāni bhikṣuṇā sāṃghikāyaṃ bhūmau āmrapotako ropitako
§ 20.2.19A6. apareṇa bhikṣuṇā sāṃghikāyāṃ bhūmau āmrapotako ropito
§ 25.1.22B1. apareṇa dāni bhikṣuṇā muṇḍavātapāṇe pātraṃ sthavitaṃ
§ 41.5.34A1. sthaviro dāni apareṇa brāhmaṇena dṛṣṭo
§ 50.1.43A1. apareṇa dāni bhikṣuṇā bhikṣu adhyeṣṭo “āyuṣman, icchāmi piṇḍapātaṃ nikkāliyamānaṃ.”
§ 41.13.34B2. so śreṣṭhi aparehiṃ (für aparahiṃ?; Loc. sg. masc. neut.) jñātisāle (für °śāle) nimantritako gato varṣârātrikaṃ
§ 44.1.38B6. aparehiṃ (für aparahiṃ?; Loc. sg. masc.) vihārake saṃbahulā bhikṣū pratisaṃkrama<ṃ>tiusw.
比丘威儀法詞典
apara-kālena#
apara-kālena#
“später”;
vgl. Skt = Pa.Pā. apara-kāla
§ 32.2.27A5. te dāni aparakālena ubhaye samāgatā
比丘威儀法詞典
aparejjukāto (BHS[Mvu])
aparejjukāto (BHS[Mvu])
“am nächsten Tag”;
< Skt. aparedyus; vgl. Pā. aparajju
⇒ aparejjukāye
§ 31.26.26B1. nâpi dāni kṣamati aparejjukāto kalyato utthihantakena͡iva bhaktaśālaṃ praviśituṃ
§ 31.30.26B4. atha aparejjukāto yadi tāva bāhirakaṃ bhaktaṃ bhavati, anugraho vā bhavati, vaktavyaṃ “āyuṣmaṃ, mā piṇḍāye praviśatha. iha yyeva bhuṃjiṣyatha.”
§ 39.2.30B7. aparejjukāto kalyato yeva utthihiya ...
§ 39.15.31B3. atha dāni vikāle āgacchanti, na vâgacchanti, aparejjukāto śrāmaṇerāṇāṃ dātavyaṃ
§ 39.27.32A4. atha dāni vikāle āgatā bhavanti, na vā āgacchanti, aparejjukāto śrāmaṇerāṇāṃ vā ārāmikānām vā dātavyo
§ 44.1.38B7. so dāni aparejjukāto kalyata eva nivāsiya ...
§ 44.6.39A4. aparejjukāto bhikṣū kalyato yeva nivāsiya prāvariya
比丘威儀法詞典
aparejjukāye#
aparejjukāye#
“am nächsten Tag”
☞ § 5.6, Anm. 2
⇒ aparejjukāto
§ 5.6.6B2. dvitīyasthavireṇa aparejjukāye ’va (Hs. ca) māsavāriko vā pakṣavāriko vā preṣayitavyo
比丘威儀法詞典
apalekha~#
apalekha~#
“Spatel zum Abkratzen (des Schmutzes)”
☞ § 18.16, Anm. 4
⇒ avalekhana~
§ 18.17.16A5. atha dāni prapātaniśritā bhavanti, kiṃcâpi tahiṃ apalekhām vā prakṣipati saṃkaraṃ vā anāpattiḥ
比丘威儀法詞典
apa-vātam#
apa-vātam#
“in Lee; unter dem Wind” oder “zur vom Wind abgewandten Seite”?
☞ § 18.46, Anm. 2
⇒ anuvātam
§ 18.46.17A6. nâpi dāni anuvātaṃ karttavyaṃ, mā sarvvasārthaṃ gandhena vyābaheyyā. apavātaṃ karttavyaṃ (≒ § 18.48.17A7, § 19.38.19A2)
§ 19.40.19A2. nâpi dāni anuv<ātaṃ k>artt{it}avyaṃ. apavātaṃ karttavyaṃ
§ 62.11.50A7. vātakarmma ... nâpi dāni kṣamati anuvātaṃ karttuṃ ... apavātaṃ karttavyaṃ, vātapathaṃ muñcitvā
比丘威儀法詞典
apa-vāmaṃ#
apa-vāmaṃ#
“links”;
< apa + Skt. vāma
☞ § 31.6, Anm. 2
⇒ anu-vāmam, vāma~, ati-dakṣiṇam, abhi-dakṣiṇam
§ 31.6.25B5. na dāni kṣamati nagaracetiyāni abhidakṣiṇaṃ (Hs. °iṇi) karentehi vā gantuṃ apavāmaṃ (Hs. °āmi) vā karentehi {vā}
比丘威儀法詞典
apā-vura-#
apā-vura-#
“öffnen”;
< Skt. apa-ā-√vṛ;
vgl. BHDBHSD, s.v. apāvurīyati; Pā. apāpurati
⇒ apa-dura-, *apa-duvara-, apāvuraṇa~, apāvuraṇi~
§ 13.17.12B7. vihāro ... atha khalu kālena kālaṃ apāvuritavyo, yathā vātaṃ labheyyā
比丘威儀法詞典
api
api
⇒ pi, pi ... pi, anyadâpi, kiñ câpi, na câpi, nâpi, nâpi dāni, yathâpi
§ 30.1.24B6. te dāni āyuṣmanto ṣaḍvarggikāḥ omuddhakâpi śeyyāṃ kalpenti, uttānakâpi śeyyā kalpenti, vāmenâpi pārśvena śeyyāṃ kalpenti (api ... api ... api: “entweder ... oder ... oder ...” ☞ § 30.1, Anm. 3) (≒ § 30.2.24B7)
§ 39.3.31A2. nâpi kṣamati ... utkṣipituṃ
§ 39.7.31A4. nâpi kṣamati tahiṃ taṇḍulāni prakṣipituṃ
§ 39.10.31A7. nâsti mama tahiṃ śraddhā nâpi prasādo
§ 39.12.31B1. dānapatī āha “bhante, āhanetha gaṇḍiṃ. kālo pi tāva adyâpi bhavati”, vaktavyaṃ “prāgo tāva adyâpi. āraṇyakâpi tāva nâgacchanti”
§ 41.16.34B6. tenâpi dāni corasenāpatinā ... upalakṣitaṃ
§ 41.21.35A5. tadâpi etasya eṣo ācāragocareṇa tuṣṭo
§ 41.23.35A6. bhikṣuṇâpi tāva pādāṃ dhovantena ... āsiṃcitavyaṃ
§ 41.30.35B6. nâpi kṣamati ... upaviśituṃ
§ 41.31.35B6. nâpi dāni kṣamati ... āsituṃ
§ 42.16.37A1. anyasyâpi karttukāmo bhavati
§ 47.1.40B3. tān’ api dāni ...
§ 48.6.41B2. antamasato hastenâpi prasphoṭiya āmarjiya upaviśitavyaṃ
§ 48.7.41B3. antamasato saṃkacchikâpi skandhe datvā apāśrayitavyaṃ
§ 49.5.42A7. tenâpi dāni pureśramaṇena nâpi kṣamati ... gantuṃ
§ 49.7.42B4. tenâpi dāni ... āhāraṃ kṛtvā nâpi dāni kṣamati ... karttuṃ
§ 62.2.49B6. aparo āha “sādhv āyuṣmaṃ. kiṃ etaṃ samvatsarikaṃ pūti<vāta>karmmaṃ aṣṭaśatenâpi? ...”et passim
比丘威儀法詞典
a-pūrvva-carimam#
a-pūrvva-carimam#
“gleichzeitig (lit. ohne früher und später)”;
vgl. BhiVin(Ma-L)§ 106, 2B7.4.apūrvācarimaṃ; AS.34.19 = AAA.226.22.apūrvācaramam (AS.199.25 = AAA.792.17); Mvy(S).Mvy.2703.apūrvam acaramam(= Mvy[I/F].2712), Mvy(S).Mvy.6659.apūrvācaramaḥ(= Mvy[I/F].6633)
§ 42.18.37A3. parikarmma karentena na dāni apūrvvacarimaṃ (lies: apūrvvâcarimaṃ?) ubhaya bāhā prasāretavyā
比丘威儀法詞典
a-peyya~ (Pā)
a-peyya~ (Pā)
“nicht zu trinken”;
vgl. Skt. peya;
☞ § 26.1, Anm. 3
⇒ peyā~
§ 26.1.23A5. atha dāni khakkhaṭa bhavati, jalpa<ṃ>ti “he he he nâyaṃ kiñci yavāgū, lecchaṃ (wohl für lehyaṃ) ayaṃ, ’peyyā ayaṃ, kaṭṭārikācchejjā ayaṃ.”
比丘威儀法詞典
appihāṇa~#
appihāṇa~#
“Bedeckung, Hülle, Decke”;
vgl. Skt. = Pā. apidhāna~ (“dass.”), Pkt. pidhāṇa, pihāṇa (“dass.”)
§ 40.5.32B6. appihāṇā karttavyā śilāmayā vā mṛttikāmayā vā kāṣṭhamayā vā
比丘威儀法詞典
a-prakīrṇṇavāca~#
a-prakīrṇṇavāca~#
“keine wirren Worte sagend”
☞ § 38.4, Anm. 4
§ 38.7.30B2. so ca bhikṣu bhavati bhadrako guṇavān śikṣākāmo anuddhato anunnaḍo acapalo amukharo apragalbho aprakīrṇṇavāco, ...
比丘威儀法詞典
a-prakṛtika~
a-prakṛtika~
“unvorsichtig”#
☞ § 19.16, Anm. 1
⇒ a-prakṛti-jña~
§ 19.16.18A5. mā aprakṛtikā (wohl für °iko) ghaṭasya {vā} bāhyena praśvāsaṃ cchoreyā ti
比丘威儀法詞典
a-prakṛti-jña~#
a-prakṛti-jña~#
“jemand, der keine Sitten kennt”;
☞ § 24.12, Anm. 3; § 19.16, Anm. 1
⇒ a-prakṛtika~
§ 24.12.22A7. <paśyati?> kheṭaṃ cchoritakaṃ kenaci aprakṛtijñena, pādena marditavyo
比丘威儀法詞典
a-pragalbha~
a-pragalbha~
“bescheiden; nicht arrogant”
§ 38.7.30B2. so ca bhikṣu bhavati bhadrako guṇavān śikṣākāmo anuddhato anunnaḍo acapalo amukharo apragalbho aprakīrṇṇavāco, ...
比丘威儀法詞典
a-pratigrāhya~
a-pratigrāhya~
“von dem man nichts annehmen darf”
§ 52.6.44B5. suvihita, apratigrāhyo eṣo jano. mā bhūyo eteṣāṃ tena pratigṛhṇīhasi
比丘威儀法詞典
a-pratisaṃviditena#
a-pratisaṃviditena#
“ohne Ankündigung; ohne daß man sich abgemeldet hat”;
vgl. BHS, SWTF. apratisaṃvidita; Pā. appaṭisaṃvidita
⇒ a-pratisaṃviditvā, pratisaṃviditena, saṃviditena, aśabdakarṇṇikāye
§ 18.47.17A7. nâpi dāni apratisaṃviditena uvvattitavyaṃ, mā “coro vā ocorako vā” tti hanyeyā (≒ § 19.39.19A2)
比丘威儀法詞典
a-pratisaṃviditvā#
a-pratisaṃviditvā#
“ohne Ankündigung; ohne daß man sich abgemeldet hat”
⇒ a-pratisaṃviditena, aśabdakarṇṇikāye
§ 53.14.45B4. (eine Lampe) na dāni sahasākārasya apratisaṃviditvā nirvvāpetavyo
比丘威儀法詞典
a-pratisaṃskṛta~#
a-pratisaṃskṛta~#
“unrepariert; nicht instand gehalten”
⇒ prati-saṃ-s-√kṛ
§ 11.6.10B6. na dāni vihāro adhyupekṣitavyo oddirṇṇako praluggako acaukṣo vā apratisaṃskṛto vā
§ 12.2.11A7. adrākṣīd ... vihārakān ondriṇṇakāṃ praluggakāṃ acokṣāṃ apratisaṃskṛtāṃ (≒ § 13.2.12A6, § 23.1.21A4)
§ 12.3.11A7. kasyême bhikṣavo vihārakā odriṇṇakā paluggakā acaukṣā apratisaṃskṛtā ...
§ 12.5.11B2. ye vihārakā uddiṇṇakā paluggakā ... acokṣā vā apratisaṃskṛtā vā bhavanti
§ 13.3.12A7. ime bhikṣavo vihārakā ullaggakā ollāye gṛhītakāḥ acaukṣā apratisaṃskṛtā ...
§ 14.5.13A4. so vihāro ... ondriṇṇako vā paluggako vā acaukṣo vā apratisaṃskṛto vā
§ 15.2.13B7. adrākṣīd ... vihārakāṃ oddiṇṇakāṃ praluggakāṃ acaukṣāṃ apratisaṃskṛtāṃ (≒ § 16.2.14A6)
§ 15.3.14A1. vihārakā oddriṇṇakā paluggakā acaukṣā apratisaṃskṛtāḥ (≒ § 16.3.14A6, § 16.5.14A7, § 17.5.14B7)
§ 17.2.14B5. adrākṣīd ... vihārakāṃ oddriṇṇakāṃ paluggakāṃ apratisaṃskṛtāṃ (Hs. anabhisaṃskṛtāṃ)
§ 17.8.15A2. ete vihārakā ullāye gṛhītakā bhavanti apratisaṃskṛtā vā uppaṃsulā vā ...
§ 23.2.21A5. vihārakā oddriṇṇakā paluggakā ollāye gṛhītakā acaukṣā apratisaṃskṛtā
§ 43.11.38A7. kalpikakuṭī ... praluggikā vā acaukṣā vā apratisaṃskṛtā vā
§ 44.11.39B1. cīvaraṃ ... cikkaṇaṃ vā apratisaṃskṛtaṃ vā omayilamayilam vā ...
比丘威儀法詞典
a-pratyagra~
a-pramāṇa~
§ 20.8.19B4. evaṃ ca dāni yūyaṃ apramāṇāni dantakāṣṭhāni khādatha
比丘威儀法詞典
a-pramāda~
a-pramāda~
§ 2.11.3A5. apramādena saṃpādayitavyaṃ (= § 3.12.4A4)
§ 7.7.8B5. antamasato vaktavyo “apramādena saṃpādehî”ti
比丘威儀法詞典
a-manāpa~
amuka~
⇒ asuka~
§ 4.8.4B7. amukaṃ kulaṃ upasaṃkramiṣyatha
§ 8.11.9A7. vaktavyaṃ “karomi amukena saha svādhyāyan” ti (≒ § 8.13.9B3)
§ 8.13.9B2. yadi vihāro prāpuṇati, āpṛcchitavyaṃ “amukaṃ vihāraṃ gṛhṇāmi.”
§ 12.12.11B7. amuke vihārake ettakā mañcā ettakā pīṭhāḥ ettakaṃ āstaraṇaṃ ...
Vgl.
§ 12.10.11B5. asuke vihāre ettakā mañcakā pīṭhakā vā ettakaṃ āstaraṇaṃ ...
§ 31.32.26B6. amukaṃ kulaṃ mā praviśatha. pātranikubjanaṃ sa<ṃ>mutīkṛtaṃ. amutra śunakhā caṇḍāḥ. amukaṃ aśrāddhakulaṃ
§ 32.2.27A5. amukaṃ divasaṃ tvaṃ amukena bhikṣuṇā sārddhaṃ vācaṃvāciṃ karosi
§ 49.8.42B7. atha dāni koci vandati, vaktavyaṃ “amuko vandati”
§ 49.8.42B7. ārocayitavyaṃ “amukena upādhyāyo nimantrito. amukena (lies: amukasya?) vā antaraghare bhuṃja” ti
比丘威儀法詞典
arthotpatti~# (artha-ut°)
arthotpatti~# (artha-ut°)
“Ursprung (einer Belehrung/Vorschrift) aufgrund eines besonderen Anlasses; ein (besonderer) Anlaß”;
vgl. Pā. aṭṭh’uppatti
☞ § 18.15, Anm. 1
§ 18.15.16A2. eṣa͡ivârthotpattiḥ. bhagavān Śrāvastyāṃ viharati ... (= § 20.6.19B2)
§ 18.20.16A6. eṣā evârthotpattiḥ. bhagavān Śrāvastyāṃ viharati ... (= § 19.6.17B7, § 20.4. 19A7, § 42.2.36A2, § 54.3.46A2, § 55.3.46B4)
比丘威儀法詞典
arddha-paryaṅka~ (BHS)
arddha-paryaṅka~ (BHS)
“Sitzhaltung mit einem gebeugten (und einem angezogenen) Bein”
☞ § 29.6, Anm. 3
⇒ paryaṅka~, svastika-paryaṅka~
§ 29.6.24B3. atha dāni bhikṣu na pāreti svastikaparyaṅkena niṣīdituṃ, arddhaparyaṅkena niṣīditavyaṃ
§ 29.6.24B4. atha dāni arddhaparyaṅkenâpi na pāreti niṣīdituṃ, ubhau pādau osāriya susaṃvṛtena niṣīditavyaṃ
比丘威儀法詞典
ava-sthāpaya-
a-vidūreṇa#
“nicht sehr weit entfernt”;
vgl. Skt = Pā. a-vidūre
§ 31.4.25B3. atha dāni koci glāno bhavati, ... avidūreṇa gantavyaṃ ...
比丘威儀法詞典
aśubha-samāpatti~#
aśubha-samāpatti~#
“Meditation über das Unreine”;
vgl. CPD, s.v. asubha-samāpatti; BHSD, s.v. aśubha-bhāvanā
§ 19.11.18A3. nâpi dāni tahiṃ dhyānāntaragateṇa vā svādhyāyam vā karentena aśubhasamāpattim vā samāpannena āsitavyaṃ
比丘威儀法詞典
*asma-parṣā~
*asma-parṣā~
“unsere Versammlung”;
< *asmat-parṣā~
§ 38.8.30B4. punaḥ karmmāya utkhoṭayasi puno câsmaparṣaṃ (Hs. câsmip°) upasaṃ-kramesi. saṃgho te uttari upaparīkṣiṣyati √ah
§ 1.1.1B1. āhaṃsu “no dīrghāyu”
§ 1.1.1B1. bhikṣū āhaṃsu “saṃghasthaviro nâgacchati”
§ 1.11.2A4. atha dāni āhaṃsu “vasiṣyāma” tti, vaktavyaṃ “gacchatha tāva ...”
§ 20.1.19A5. so dān’ āha
§ 1.3.1B4. āha “āma bhagavan” (= § 20.2.19A7)
§ 4.12.5A5. āha “na hi. āryasya etaṃ evaṃ dīyati.”
§ 4.18.5B6. yo nīharati dānena dinnaṃ taṃ āhu (3. pl.) tihutaṃ (lies: *nīhṛt°) (vs)
§ 20.5.19B1. bhikṣū āhaṃsu
§ 20.7.19B4. āhaṃsu (= § 39.1.30B6, § 39.1.30B7, § 39.2.31A1, § 48.2.41A6 usw.)
§ 26.2.23A6. te dāni śabdāpitāḥ, etad eva pṛcchiyanti, āha (3. sg. perf. für 3. pl.) “āma bhagavan!”
§ 39.2.31A1. te dāni teṣāṃ āraṇyakānāṃ āhaṃsu
§ 1.3.1B3. bhagavān āha (= § 39.3.31A1, § 40.2.32B3, § 40.2.32B3, § 40.3.32B4, § 41.2.33B4, § 41.2.33B6, § 41.11.34A7, § 41.21.35A4, § 42.1.36A2, § 42.4.36A6, § 42.4.36A7, § 44.2.39A1, § 45.2.39B4, § 45.3.39B5, § 46.2.40A4, § 46.2.40A5, § 46.3.40A6, § 47.2.40B4, § 47.3.40B5, § 48.2.41A4, § 48.3.41A6 et passim)
§ 3.3.3B1. āhaṃsuḥ (= § 13.3.12B1, § 40.2.32B4, § 42.2.36A3, § 42.3.36A4~5 usw.)
§ 39.22.32A1. atha dāni āhaṃsuḥ (3. pl. aor. für 3. sg; in der Funktion des Optativs; ☞ § 39.22[Text], Anm. 2) “nâsti mama ta{ṃ}hiṃ śraddhā, nâsti prasādo”, ...
§ 39.26.32A3. yadi tāva āhaṃsu “ahaṃ pi ahaṃ pi” tti, ...
§ 41.1.33B3. te dāni āhaṃsuḥ
§ 41.2.33B6. āhaṃsu “āma bhagavan” (= § 42.4.36A7, § 45.2.39B5, § 46.2.40A5, § 47.2.40B5 et passim)
§ 41.11.34A7. bhikṣū dāni bhagavantam āhaṃsu
§ 41.15.34B5. so ... tasya dārakasyâha
§ 41.18.35A2. so dāni dārakasyâha
§ 42.4.36A7. yūyaṃ dāni āhaṃsu (3. pl. für 2. pl.; vgl. BHSG § 25.31)
§ 42.20.37A5. dānapati āhaṃsuḥ
§ 42.21.37A5. atha dāni prakṛty’ eva āhaṃsuḥ
§ 42.21.37A6. antevāsiko sārddhevihāriko vā āhaṃsu
§ 42.21.37A6. upāsakā vā karmmakarā ārāmikā vā āhaṃsu
§ 49.9.42B7. pureśramaṇo na pratibalo bhavati dakṣiṇām ādiśituṃ, āhaṃsu (gebraucht als 3. sg.; vgl. BHSG §§ 33.1, 6) “ādiśa dakṣiṇāṃ” et passim
比丘威儀法詞典
ākalpa~
ā-√kāṅkṣ
§ 50.9.43B5. yadi tāva ākāṃkṣati, upaviśiyāṇaṃ yaṃ rucyati, taṃ khāditavyaṃ
§ 62.1.49B4. cetovaśiparamapāramiprāptā punar bbuddhā bhagavanto yehi yehi vihārehi ākāṃkṣanti, tehi tehi vihārehi viharanti
比丘威儀法詞典
ā-ṇape- (BHS[Mvu])
ā-ṇape- (BHS[Mvu])
“befehlen”;
Skt. ā-jñāpayati; vgl. Pā. āṇāpeti, Pkt. āṇavei
⇒ āṇattikā~
§ 33.7.28A3. vandāmi upādhyāyaṃ vā ācāryam vā. kiṃ āṇapesi (Hs. āṇapehi)?
§ 33.8.28A3. vṛddhatarako śabdāpayati ... vaktavyaṃ ... “kiṃ āṇapesî(Hs. a°)?”tti, “kiṃ karemi?”
§ 33.10.28A4. atha khalu vaktavyaṃ “sālohite, kiṃ āṇapesi? kiṃ karemi?”
§ 33.13.28A6. atha khalu vaktavyaṃ “sālohita, kiṃ āṇapesi? kiṃ karomi?” tti
比丘威儀法詞典
ātapa~
ātapa~
⇒ vātātapa~
§ 11.2.10B4. adrākṣīd ... śayyāsanaṃ ... omayilamayilaṃ pāṭitavipāṭitaṃ ātape dinnaṃ (≒ § 11.3.10B4)
§ 11.9.11A2. kālena kālaṃ sivitavyaṃ, kālena kālaṃ ātape dātavyaṃ
§ 18.8.15B7. tena tāni kuṇḍakāni ... kālena kālaṃ ātape śoṣayitavyāni
§ 18.8.15B7. (kuṇḍakāni) ... kāṣṭhamayāni bhavanti, na kṣamati ātape{na} śoṣayituṃ
§ 19.24.18B3. kalyato eva praśvāsaṃ ekamante visarjiya praśvāsabhaṇḍakaṃ dhoviya pratigupte pradeśe ātape sthāpayitavyaṃ
§ 19.25.18B3. mallakaṃ bhavati, ekānte ujjhitvā dhovitvā ātape sthāpayitavyaṃ
§ 24.4.22A3. kheṭakaṭāhakaṃ ... ātape vā dātavyo {yo} bhūyo praveśayitavyo
§ 41.9.34A5. upānahāpocchanakaṃ dhoviya niṣpīḍitvā ātape śoṣayetaṃ (lies: °yitaṃ ?)
§ 41.9.34A5. dakānakaṃ dhoviya pānīyāvaśeṣaṃ cchoriya ātape śoṣitaṃ
§ 41.24.35B1. upānahāpocchanakaṃ dhovitavyaṃ pīḍiya ātape śoṣayitavyaṃ
§ 43.5.38A5. te ... ātape sthāpayitavyāḥ
§ 43.7.38A6. etā bhavanti māṇikā vā khāṇukā vā ... prasphoṭiya sudhotāṃ suprakṣālitāṃ kariya, ātape śoṣayitavyā
§ 62.2.49B5. te dāni āyuṣmanto ṣaḍvarggikāḥ auddhatyābhiprāyeṇa śvetamayena saktukāṃ kulmāṣāṃ ca (lies: vā?) mardiyāṇaṃ ātape śoṣayanti
§ 62.4.49B7. nâyaṃ kṣamati bhikṣuṇā auddhatyābhiprāyeṇa śvetamayena kulmāṣān vā śaktukān vā mardiyāṇaṃ ātape śoṣayitvā śvetamayena yeva khādituṃ
比丘威儀法詞典
āma (BHS, Pā, Pkt, Skt<span style="vertical-align:super">1</span> )
āma (BHS, Pā, Pkt, Skt1 )
“Ja”
§ 1.3.1B4. āha “āma bhagavan” (= § 4.3.4B1, § 20.2.19A7, § 49.2.42A5 et passim)
§ 20.7.19B4. āhaṃsu “āma bhagavan” (= § 41.2.33B6, § 42.4.36A7, § 45.2.39B5, § 46.2.40A5, § 47.2.40B5, § 48.2.41A6 et passim)
比丘威儀法詞典
āsana-prajñapti~#
āsana-prajñapti~#
“das Herrichten von Sitzgelegenheiten”;
vgl. Pāṇḍ-v 292v5, 8, Poṣ-v 60v10, Pravā-v 69r7 usw.; CPD, s.v. āsanapaññatti(“allocation, assignment, appointment of seats”)
§ 1.8.1B7. poṣadhasthānaṃ gantavyaṃ ... āsanaprajñapti karttavyā (= § 2.6.2B6)
§ 3.7.3B5. poṣadhasthānaṃ siñcitavyaṃ ... gomayakārṣī dātavyā āsanaprajñaptiḥ karttavyā
§ 31.21.26A4. yatra bhikṣūṇāṃ āsanaprajñaptir bhavati, tahiṃ cīvaraṃ tasmiṃ cīvara-bisiyan thaviyāṇaṃ, kuṇḍikāṃ vā upānahau vā thaviyāṇa, ...
§ 39.11.31A7. atha dāni āraṇyakānāṃ pi nimantreti, bhaktaṃ sajjayitavyaṃ, pānīyaṃ pariśrāvayitavyaṃ, āsanaprajñapti karttavyā
§ 39.23.32A2. atha dāni grāmāntikānām api nimantreti, bhaktaṃ sajjayitavyaṃ, āsanaprajñaptiḥ karttavyā, pānīyaṃ pariśrāvayitavyaṃ, puṣpaṃ sajjayitavyaṃ, ...
比丘威儀法詞典
ā-sthapaya-#
ā-haṇa-#
“schlagen”;
< ā-√han
⇒ ā-√han, ā-hane-
§ 4.7.4B5. raṇaraṇā gaṇḍi āhaṇiya vaktavyaṃ: “āyuṣman vipralabdho bhikṣusaṃgho ...”
§ 4.7.4B6. tato raṇaraṇāya gaṇḍī āhaṇiya <praviśitavyaṃ>
§ 5.7.6B5. raṇaraṇāya gaṇḍiṃ āhaṇiyāṇaṃ ārocitavyaṃ vaktavyaṃ
§ 5.7.6B5. raṇaraṇāya gaṇḍiṃ āhaṇiyāṇaṃ praviśitavyaṃ
§ 6.7.7B5. raṇaraṇāya gaṇḍiṃ āhaṇiya ... pātrāṇi gṛhṇiya praviśitavyaṃ piṇḍapātaṃ
§ 17.5.14B7. tato raṇaraṇāye gaṇḍiṃ āhaṇiya sarvvasaṃghena sannipatitavyaṃ
§ 39.24.32A2. dānapatir āgato bhavati, āha “bhante, āhaṇatha gaṇḍiṃ. anukālyo ’va tāva adyâpi bhavati”
§ 39.25.32A2. atha dāni āha “āhaṇatha tumhe. grāmāntikâpi eṣyantî”ti
§ 55.3.46B5. yo yeva pracālayati taṃ yeva kṣipreṇa geṇḍukena urasi vā tāṇḍeti pārśvasmi vā āhananti
比丘威儀法詞典
upa-grāya-#
upa-grāya-#
“rülpsen”;
vgl. ud-2√gr̥̄ (“ausspeien”), upa-2√gr̥̄ (“einschlucken” [PW])
☞ § 4.13, Anm. 4
⇒ u-grāya-
§ 4.13.5A6. atha khalu anujānetavyaṃ yadā navakāḥ santarpitā bhavanti, upagrāyanti pānīyaṃ vā pibanti ...
比丘威儀法詞典
upacāra~
upacāra~
⇒ darśanopacāra~
比丘威儀法詞典
āhāra-paryeṣṭi~#
āhāra-paryeṣṭi~#
“Suchen nach Speise”;
vgl. Pā. āhāra-pariyeṭṭhi; BHS. paryeṣṭi
§ 49.7.42B6. bhikṣusya ātmano āhāraparyeṣṭiṃ (Hs. °paryeptiṃ) paryeṣamāṇasya vikālo bhavati
比丘威儀法詞典
itikitikāya-putra~#
itikitikāya-putra~#
“Hurensohn” (Schimpfwort) < “Sohn einer Hetäre”
☞ § 41.5, Anm. 2
§ 41.5.34A1. ime itikitikāyaputrāḥ śramaṇakāḥ grāmānte iryāpathaṃ ṭhapayanti, nirddhāvitā ca bhavanti vikopenti
比丘威儀法詞典
iti-pravṛttaka~#
iti-pravṛttaka~#
“so angefangen”?
☞ § 36.6, Anm. 9
§ 36.6.29B6. sarvve itipravṛttakā karttavyā
比丘威儀法詞典
upa-cīrṇṇa~
upa-cīrṇṇa~
§ 41.10.34A6. yathâpi imaṃ bhavatā Śāriputreṇa dakānakaṃ upacīrṇṇaṃ
比丘威儀法詞典
ut-thāpaya- (BHS[BHSG, S. 237a, s.v. sthāpaya-ti])
ut-thāpīya-#
“zugeteilt werden; bereitgestellt werden”
☞§ 8.13, Anm. 5
⇒ ut-thāpaya- usw.
§ 8.13.9B3. yāvan na utthāpīyati, sā evam e<va> āpṛcchanikā. atha dāni utthāpīyati, yattikāṃ vārāṃ āpṛcchitavyaṃ
比丘威儀法詞典
utpatti~
utpatti~
⇒ arthotpatti~
比丘威儀法詞典
ut-padya-
ut-padya-
“entstehen”
⇒ ut-pādaya-
§ 8.11.9A7. yadi so bhavati śaithaliko vā ... vaktavyaṃ “mâśrayo utpadyeyā”
§ 34.6.28B6. dvihi kulehi (Loc. pl.) tathāgatā arhantaḥ samyaksambuddhāḥ utpadyanti kṣatriyakule vā brāhmaṇakule vā (≒ § 35.6.29A6)
比丘威儀法詞典
utpāta-gaṇḍa-piṭaka~#
utpāta-gaṇḍa-piṭaka~#
“an Geschwülsten (?), Beulen oder Pusteln leidend”
☞ § 42.3, Anm. 6
§ 42.3.36A5. utpātagaṇḍapiṭakānāṃ vātapittaśleṣmikānāṃ phāsu bhaviṣyati
比丘威儀法詞典
ut-pādaka~
ut-pādaka~
“auf dem Kopf stehend”#
☞§ 11.2, Anm. 1
⇒ up-pādaka~
§ 11.2.10B4. adrākṣīd bhagavāṃ ... śayyāsanaṃ ujjhitaprakīrṇṇaṃ utpādakaṃ utthitakaṃ
§ 11.5.10B5. na dāni kṣamati sāṃghikaṃ śayyāsanaṃ adhyupekṣituṃ utpādakam vā utthitakam vā ...
§ 11.5.10B6. (śayyāsanaṃ ...) utpādakaṃ bhavati, sam<aṃ th>āpetavyaṃ
§ 13.3.12A7. mañcā pīṭhā ondriṇṇakā{ṃ} paluggakā{ṃ} utpādakā{ṃ} utthitakā{ṃ} ...
比丘威儀法詞典
ut-pādaya-
ut-pādaya-
“entstehen lassen, hervorbringen”
⇒ ut-padya-
§ 42.31.37B7. mā ādīnavam utpādaye
§ 53.5.45A5. yadā cetiyaṃ vanditaṃ bhavati, tato (die Lampe) niṣkāsiya sthapetavyo, mā ādīnavaṃ utpādayeyyā (Hs. °eṣyā)
§ 53.10.45B1. atha khalu cittam utpādayitavyaṃ “vinīvaraṇaṃ no karenti” tti
§ 54.16.46B2. atha khalu cittam utpādayitavyaṃ “vinivaraṇaṃ me karentî”ti
比丘威儀法詞典
ut-pīḍita~
ut-pīḍita~
“bedrängt”#
⇒ up-pīḍita~, up-pīḍaya-, up-pīlita~
§ 18.21.16B1. nâyaṃ tāva kṣamati bhikṣuṇā kṣamayituṃ, yāva uśvāsena utpīḍito tti
§ 18.29.16B4. atha dāni bhikṣū utpīḍito bhavati, nâpi kṣamati ... gacchituṃ
§ 18.33.16B6. atha dāni sahasā utpīḍito bhavati, ...
比丘威儀法詞典
udu-pāna~ (BHS)
udu-pāna~ (BHS)
“Brunnen(haus)”
§ 31.9.25B6. tehi dāni yadi tahiṃ ogho vā bhavati nadī taḍāgaṃ vā puṣkiriṇī vā udupāno vā, tahiṃ pādān prakṣāletvā prāvaretvā anyonyaṃ āmantrayitvā praveṣṭavyaṃ
§ 12.10.11B5. varccakuṭī udupāno jantāko caṃkramā vṛkṣamūlā vihārakā grāhayitavyā
比丘威儀法詞典
udupāna-kūla~#
udgamana~
⇒ sūryodgamana~
比丘威儀法詞典
uddeśa-prayukta~#
uddeśa-prayukta~#
“sich in der Rezitation übend”
§ 30.6.25A3. rātrīye purimaṃ yāmaṃ uddeśaprayuktena svādhyāyaprayuktena sthānena caṃkrameṇa vītināmayitavyaṃ
§ 30.8.25A5. rātrīye paścime yāme paryaṅkena vītināmayitavyaṃ uddeśaprayuktena sthānacaṃkramānuyuktena vā
§ 39.16.31B4. tatra͡iva sthānacaṃkramaniṣadyāyogam anuyuktehi viharitavyaṃ uddeśa-prayuktehi vā manasikāraprayuktehi vā
§ 39.28.32A6. ārāmehi vṛkṣamūlehi caṃkramehi ... sthānacaṃkrama-niṣadyānuyogam anuyuktehi vītināmayitavyaṃ uddeśaprayuktehi vā manasikāraprayuktehi vā
§ 41.31.35B7. uddeśaprayuktena vā manasikāraprayuktena vā middhāntaragatena vā nirodhasamāpattiṃ cinta<ya>ntena āsituṃ
比丘威儀法詞典
upānahā~ (BHS)
upānahā~ (BHS)
“Sandale”
⇒ upānah~, upānahikā~, cchatropānahā~, sa-upānaha~, sopānaha~
§ 1.10.2A2. upānahāṃ omuñciya (= § 2.8.2B7, § 3.9.3B7)
§ 24.6.22A3. (Schleim) ekasya upānahāye tale cchorayitavyaṃ dvitīyena marddayitavya
§ 26.5.23B1. upānahā ni<k>khāsiya ekāṃsakṛtena yavāgū praticchitavyā
§ 31.15.26A1. cetiyāṇaṃ pradakṣiṇīkarentehi upānahā omuñcitvā kāṣṭhakena gṛhṇitvā praveṣṭavyaṃ
§ 34.4.28B4. nâpi kṣamati cchatreṇa dhāryante<na> upānahā{ṃ}hi vā obaddhāhi kṣatriya-parṣāyam upasaṃkramituṃ
§ 35.4.29A4. nâpi dāni kṣamati cchatreṇa vā dhāryantena upānahāhi <vā> ābaddhāhi brāhmaṇaparṣā āllīyituṃ
§ 36.4.29B3. nâpi kṣamati cchatreṇa dhāryantena upānahāhi <vā> ābaddhāhi gṛhapati-parṣā upasaṃkramituṃ
§ 34.4.28B4. ekānte cchattraṃ nikṣipiya upānahāy’ omuṃciya tato allīyitavyaṃ
§ 41.1.33B3. ā<r>drapādakaṃ upānahāhi (Loc. pl. fem.; Hs. upanāhāhi) prakṣipiya
§ 41.2.33B5. ārdrapādāṃ upānahāsu prakṣipiya
§ 41.8.34A4. ekasya upānaho vaddhro pocchito dvitīyasya upānahā (Gen. sg. fem.) vaddhro pocchito ekasya upānahā (Gen. sg. fem.) talaṃ pocchitaṃ dvitīyasya upānahā (Gen. sg. fem.) talaṃ pocchitaṃ
§ 41.22.35A6. colakaṃ dhovitvā niṣpiḍitvā upānahā nirmmādayitavyā
§ 41.24.35A7. upānahāyo prasphoṭitvā saṃpuṭīkṛtvā
§ 41.24.35A7. ekasyôpānahāye vaddhro pocchitavyo
§ 41.24.35A7. ekasya upānahāye talaṃ pocchitavyaṃ (= § 41.29.35B5)
§ 41.24.35B1. dvitīyasya upānahāye talaṃ pocchitavyaṃ
§ 41.24.35B1. na kṣamati upānahāhi (Loc. pl. fem.) ārdrapādena praveśayituṃ
§ 41.29.35B5. upānahāyo saṃpuṭī-kariya
§ 41.29.35B5. ekasya upānahāye vadhro pocchitavyo
§ 41.29.35B6. adhvātā pā<dā>ṃ upānahāyāṃ prakṣipitavyaṃ
§ 44.10.39B1. na kṣamati cīvareṇa ... upānahā gṛhṇituṃ
§ 57.1.47B1. te ... prahāṇa okastāḥ samānā āsanehi upaviśiyāṇaṃ upānahā nikkhāsiya ... prasphoṭanti
§ 57.2.47B1. evaṃ upānahāye pratipadyitavyaṃ (= § 57.13.48A1);
Uddāna (VII).50B1. evam upānahāye (Hs. upādhyāye) pratipadyitavyaṃ
§ 57.3.47B2. nâyaṃ tāva kṣamati bhikṣuṇā prahāṇa upaviṣṭena upānahā nikkhāsiya ...
§ 57.3.47B2. atha khalu bhikṣuṇā pratikṛty’ eva tāva pādadhovanikāye upānahāyo pocchiya prahāṇasya jarjare <āhate> otaritavyaṃ
§ 57.6.47B4. bhikṣuṇā upasthapitvā upānahāyo tathā yeva saṃpuṭīkṛtikāyo gṛhītvā nikuṭitakena vāmā bāhāṃ osāriya saṃprajānaṃ nirddhāvitavyaṃ
§ 57.7.47B5. prahāṇaśālāṃ praviśitavyaṃ. vṛddhānte upānahāyo pārṣṇivaddhake osāriya praṇāmaṃ karttavyaṃ
§ 57.7.47B5. niṣīdanaṃ prajñapayitvā upānahāyo nikkhāsitvā paryaṃkena niṣīditavyaṃ
§ 57.8.47B6. bhikṣuṇā yāva vṛddhatarakā nirddhāvitā paścād utthapitvā upānahāyo ābandhiya gantavyaṃ
§ 57.8.47B6. atha dāni vṛddhatarakā āsanti, bhikṣū ca {ā}gantukāmo bhavati, upānahāyo ābandhiya navakānte saṃprajānaṃ gantavyaṃ
§ 57.11.47B7. nâpi kṣamati bhikṣuṇā pādāṃ dhovantena upānahāyo “caḍacaḍa” tti prasphoṭayituṃ
§ 57.11.47B7. upānahāyo ca pāṃsunā opūritā bhavanti, ...
比丘威儀法詞典
upānahā-pocchana~#
upānahā-pocchana~#
“Wischtuch für Sandalen”;
vgl. Pā. upāhana-puñchana-coḷaka~
☞ § 41.6, Anm. 4
⇒ upānahā-pocchanaka~, upānahā-pocchana-nattaka~
§ 41.6.34A3. upānahāpocchano (Hs. °hāyocch°) upanāmiya pādāṃ dhovati
§ 41.29.35B6. upānahāpocchano (Hs. °hāyocch°) dhoviya pīḍiya tatra͡iva sthapitavyaṃ
比丘威儀法詞典
upānahā-pocchanaka~#
upānahā-pocchanaka~#
“Wischtuch für Sandalen”
☞ § 41.6, Anm. 4
⇒ upānahā-pocchana~
§ 41.9.34A5. dakṣiṇena hastena upānahāpocchanakaṃ (Hs. °āyocch°) dhoviya niṣpīḍitvā ātape śoṣayetaṃ (lies: °yitaṃ ?)
§ 41.24.35B1. upānahāpocchanakaṃ (Hs. °hāyocch°) dhovitavyaṃ
比丘威儀法詞典
upānahā-pocchana-nattaka~#
upānahārūḍha~# (°nahā + ārūḍha)
“Sandalen tragend”;
Pā. upāhanārūḷha (z.B. Vin V 31.37)
§ 1.10.2A1. nâpi kṣamati oguṇṭhikā{ya}kṛtena upānahārūḍhena vā śalākāṃ vārayituṃ
§ 1.10.2A2. śalākāṃ pi dāni gṛhṇantena na câpi kṣamati oguṇṭhikākṛtena vā upānahārūḍhena vā śalākāṃ gṛhṇituṃ
§ 2.8.2B7~3A1. na kṣamati oguṇṭhikākṛtena vā upānahārūḍhena vā ... śalākāṃ vārayituṃ ... na kṣamati oguṇṭhikākṛtena vā upānahārūḍhena vā ... śalākāṃ praticchituṃ (= § 3.9. 3B7)
§ 26.5.23A7. nâpi kṣamati yavāgū upānahārūḍhena vā praticchituṃ
§ 27.6.23B6. na kṣamati ... upānahārūḍhena vā tiṣṭhituṃ khaṃbhakṛtena vā ...
§ 27.8.23B7. kiñ câpi upānahārūḍho (Hs. opā°) oguṇṭhitaśīrṣo vā ohitahasto vā tiṣṭhati, anāpattiḥ
§ 32.8.27B3. na kṣamati oguṇṭhitakāyena. na kṣamati ohitahastena. na kṣamati upānahārūḍhena
§ 54.6.46A4. yaṣṭi dāni vārentena na dāni oguṇṭhitaśīrṣeṇa vā vāretavyā ohitahastena vā upānahārūḍhena vā yaṣṭi vāretavyā
比丘威儀法詞典
upānahikā~#
upānahikā~#
“Sandale”
☞ § 41.6, Anm. 3;
vgl. upānah~, upānahā~
§ 41.6.34A3. upānahikāyo upanāmiya upānahāpocchan{n}o upanāmiya pādāṃ dhovati
§ 41.9.34A5. upānahikāyo nikṣipiya dakānakāto vāmāye kalācīye udakaṃ āvarjayitvā ...
§ 57.4.47B3. atha khalu upānahikāyo dvāramūle nikkhāsiya praviśitvā ...
§ 57.5.47B3. anekāyo upānahikāyo mūṣikena vā khajjeṃsu. bhikṣū vā jānanto vā ajānanto vā gṛhītvā gaccheya
§ 57.10.47B7. atha khalu upānahikāyo nikkhāsiyāṇaṃ praṇāmaṃ kṛtvā upaviśitavyaṃ
比丘威儀法詞典
upāntake#
upāntake#
“um sich herum; in der Nähe”;
vgl. Skt. upānta~, upāntika~
§ 42.18.37A2. parikramma karentehi na dāni svedena vā malena vā usphoṣetavyo upāntake (Hs. uṣāntake)
比丘威儀法詞典
upārambhaṇābhiprāya~ (°bhaṇa-abhi°)#
upārambhaṇābhiprāya~ (°bhaṇa-abhi°)#
“die Absicht, einen Vorwurf zu machen”
⇒ viheṭhanābhiprāya~
§ 53.10.45B1. nâpi kṣamati tena upārambhaṇābhiprāyeṇa dīpo vārayituṃ
比丘威儀法詞典
Upālin~ (BHS, SWTF)
Upālin~ (BHS, SWTF)
☞ § 33.4, Anm. 2
§ 33.4.28A1. āyuṣmān dāni Upālī kālajño velajño samayajño bhagavantam upasaṃkram-iya pṛcchati “kathaṃ bhagavaṃ, ...?”
比丘威儀法詞典
upāśraya~
upāśraya~
“Lehne, Stützkissen” (pw.)
⇒ sāpāśraya~, bhikṣuṇī-upāśraya~
§ 48.7.41B2. na kṣamati sāpāśrayaṃ vā upāśrayam (?; Hs. opā°) vā omayilomayilaṃ vā paṇḍara{ṃ}vipāṇḍaraṃ apāśrayituṃ
比丘威儀法詞典
upāsaka~
upāsaka~
§ 4.7.4B4. koci imaṃhi itthannāmo nāma upāsako? (= § 5.7.6B3)
§ 6.7.7B4. koci ima<ṃ>hi evannāmako upāsako dānapatī vā vāṇijako vā?
§ 4.7.4B4. yadi tāva āhaṃsu “nâsti asmākaṃ koci evaṃnāma upāsako”
§ 5.5.6B1. bhikṣu bhikṣuṇī upāsako ’pāsikā āgantuko gamiko (≒ § 6.5.7B2)
§ 5.6.6B3. asuke deśe asukāyāṃ rathyāyāṃ itthaṃnāmo nāma upāsako
§ 5.7.6B4. bhante kisya upāsako? kahiṃ upāsako? <nâsti> ’tināmâsmākaṃ koci upāsako
§ 6.7.7B4. nâsti koci imaṃhi evaṃnāmako. kissa (od. kaḥ sa; Hs. kiḥ sa) upāsako?
§ 31.37.27A3. upāsaka! dānapati! ime bhikṣavo tvayā sārddhaṃ gamiṣyanti
§ 33.12.28A5. bhikṣū vā upāsakam vā dānapatim vā śabdāpayitukāmo bhavati, nâpi kṣamati “bhāve” tti vā “bhaṭṭe” ti vā “āyuṣmaṃ” tti vā
§ 39.9.31A5. yadi koci upāsako saṃghaṃ bhaktena nimantrayati
§ 42.21.37A6. upāsakā vā karmmakarā ārāmikā vā āhaṃsu usw.
比丘威儀法詞典
upāsaka-kula~ (Pā)
upāsaka-kula~ (Pā)
§ 14.15.13B4. yaṃ tatra sārāsāraṃ bhāṇḍam astaraṇaṃ vā prāvaraṇaṃ vā upaskaro vā śraddhāprasannehi upāsakakulehi (Loc. pl.) sthāpayitavyaṃ
比丘威儀法詞典
upāsakā~#
upāsakā~#
“Laienanhängerin”
☞ § 33.11, Anm. 1
⇒ upāsikā~
§ 33.11.28A4~5. eṣo bhikṣuḥ upāsakāṃ vā dānapatānīṃ vā vihārasvāminīṃ vā śabdāpitu-kāmo bhavati, ... “upāsake” tti vā “dānapatti” ti vā “vihārasvāmini” ti vā śabdāpayitavyaṃ
比丘威儀法詞典
eka-puṭa~ (BHS)
eka-puṭa~ (BHS)
⇒ -puṭa~
比丘威儀法詞典
eka-putraka~
eka-putraka~
“der einzige Sohn”
§ 20.1.19A5. so dāni taṃ unneti va<r>ddheti ghaṭasiktakaṃ ekaputrakaṃ (Hs. °ko) viya
§ 20.1.19A6. evaṃ ca dāni tvaṃ mama āmrapotakaṃ ghaṭasiktakaṃ ekaputrakaṃ viya saṃvarddhita{vya}ṃ uppāḍiya dantakāṣṭhaṃ khādasi
§ 20.2.19A6. so dāni tena unnīto varddhito ghaṭasiktako ekaputrako viya
比丘威儀法詞典
eka-bhakta-tarppaṇa~#
ekamantena#
“beiseite”
⇒ ekatam’ ante, ekamantaṃ, ekamante, ekānte, ekāntake, ekāntena
§ 19.31.18B6. atha khalu ekamantena praśvāso karttavyo
§ 20.13.20A1. vāmena ca hastena kuccako gṛhṇitavyaḥ paścāt ekamantena cchorayitavyaḥ
比丘威儀法詞典
otāra-prekṣin~
o-trapa-#
“verlegen werden, sich schämen”;
< Skt. apa-trapate; vgl. Pā. ottapati, ottappati, BHSD, s.v. otrapa, otrapya (“shame”)
§ 4.13.5A6. mā h’ eva otrapeṃsu
比丘威儀法詞典
odana-sampatti~#
odriṇṇaka~#
“zerspalten”
⇒ oddiṇṇaka~ usw.
比丘威儀法詞典
o-hayiyāpe-#
o-hayiyāpe-#
“(mit Kot) beschmutzt werden lassen”;
Kausativ von o-hayiya- (“beschmutzt werden”)
☞ § 18.4, Anm. 7, § 11.2, Anm. 3
⇒ o-haya-
§ 18.4.15B2. (varccakuṭī ...) yadi vā khāniyā udakāntikā bhavati, prathamaṃ kalpiya-kāreṇa ohayiyāpetavyā (Hs. ohapi°)
比丘威儀法詞典
oharapāra-yukta~
*ohāyita-hasta~#
“mit herunterhängenden Armen” (?);
< Skt. ava-√dhā
☞ § 18.27, Anm. 1
⇒ ohita-hasta~
§ 18.27.16B4. nâpi kṣamati oguṇṭhitaśīrṣeṇa vā ohāyitahastena (Hs. oha°) vā varccakuṭīṃ praveṣṭuṃ
比丘威儀法詞典
auddhatyābhiprāya~# (°tya-abhi°)
auddhatyābhiprāya~# (°tya-abhi°)
“die Absicht, zu stören; die Absicht, zu stören, habend”
⇒ upārambhaṇābhiprāya~, viheṭhanābhiprāya~
§ 58.1.48A2. te dāni āyuṣmanto ṣaḍvarggikāḥ prahāṇaṃ upaviṣṭāḥ auddhatyābhiprāyā muktehi pārśvehi “khala khala” tti kāsanti, yogācārāṃ bhikṣuṃ śabdena vyābahanti
§ 58.3.48A2. nâyaṃ kṣamati bhikṣuṇā prahāṇam upaviṣṭena auddhatyābhiprāyeṇa muktehi pārśvehi “khulu khulu” tti kāsituṃ
§ 58.4.48A3. nâpi kṣamati bhaktāgre vā tarpaṇāgre vā sāmāyikāye vā auddhatyābhi-prāyeṇa muktehi pārśvehi “kha kha kha” tti kāsituṃ
§ 58.5.48A4. nâpi kṣamati dharmmaśravaṇikena upaviṣṭe<na> auddhatyābhiprāyeṇa muktehi pārśvehi “kha” tti kāsituṃ
§ 58.6.48A5. nâpi kṣamati upādhyāyasya vā ācāryasya vā agrato vṛddhatarakānāṃ vā auddhatyābhiprāyeṇa muktehi pārśvehi “kha kha kha” tti kāsituṃ
§ 59.1.48A6. te ... auddhatyābhiprāyāḥ tulikāye nakkaṃ vijjhanti, sūtrakaṃ pi vaṭṭiyāṇaṃ nakke prakṣipanti
§ 59.3.48A7. nâyaṃ tāva kṣamati bhikṣuṇā prahāṇaṃ upaviṣṭena auddhatyābhiprāyeṇa tulikāya vā nakkaṃ vijjhituṃ sūtraṃ vaṭṭiya nakkasmin prakṣipituṃ
§ 59.5.48B1. nâyaṃ tāva kṣamati bhikṣuṇā bhaktāgre vā tarpaṇāgre vā upaviṣṭena auddhatyā<bhi>prāyeṇa sarvveṇa kaṇṭhe<na> kṣīvituṃ
§ 59.7.48B3. nâpi kṣamati sāmāyikāyām vā upādhyāyācāryāṇām vṛddhatarakānāṃ vā agrato auddhatyābhiprāyeṇa sarvveṇa kaṇṭhena kṣīvituṃ
§ 60.3.48B5. na kṣamati bhikṣuṇā prahāṇa upaviṣṭena auddhatyābhiprāyeṇa ... kaṇḍūyituṃ
§ 60.5.48B6. nâpi kṣamati ... auddhatyābhiprāyeṇa saṃkalikāya vā śarkkarakāya vā “kharakaca kharakaca” tti kaṇḍūyituṃ
§ 60.6.49A1. na kṣamati upādhyāyācāryāṇām vṛddhatarakāṇāṃ vā agrato auddhatyābhi-prāyeṇa aṅgaṃ “kharakaca kharakaca” tti kaṇḍūyituṃ
§ 61.1.49A2. te ... auddhatyābhiprāyā jaṃbhayanti, aṅgāni bhañjayanti maṭamaṭāya phoḍenti amaḍaṃ maḍamaḍaṃ
§ 61.3.49A3. nâyaṃ tāva kṣamati ... auddhatyābhiprāyeṇa osaritvā indriyāṇi maṭamaṭa aṅgā<ni> bhañjantena yathā sīhena vā vyāghreṇa vā unnadantena evaṃ jaṃbhayituṃ
§ 62.2.49B5. te dāni āyuṣmanto ṣaḍvarggikāḥ auddhatyābhiprāyeṇa śvetamayena saktukāṃ kulmāṣāṃ ca (lies: vā?) mardiyāṇaṃ ātape śoṣayanti
§ 62.4.49B7. nâyaṃ kṣamati bhikṣuṇā auddhatyābhiprāyeṇa śvetamayena kulmāṣān vā śaktukān vā mardiyāṇaṃ ātape śoṣayitvā śvetamayena yeva khādituṃ
§ 62.5.50A1. na kṣamati prahāṇam upaviṣṭena auddhatyābhiprāyeṇa {vā} ḍharaḍharāye vātakarmma karttuṃ
§ 62.8.50A4. nâpi kṣamati bhaktāgre vā tarpaṇāgre vā auddhatyābhiprāyeṇa vātakarmma karttuṃ
§ 62.9.50A5. nâpi kṣamati dharmmaśravaṇe vā sāmāyikāyām vā auddhatyābhiprāyeṇa {vā} pharapharasya vātakarmma karttuṃ
§ 62.10.50A6. nâpi kṣamati antaragharaṃ niṣaṇṇena auddhatyābhiprāyeṇa pharapharāya vātakarmma karttuṃ
§ 62.11.50A6. nâpi kṣamati upādhyāyasya vā ācāryasya vā vṛddhatarakasya vā agrato auddhatyābhiprāyeṇa pharapharāya vātakarmma karttuṃ
比丘威儀法詞典
*katpāhaṃ#
katham
§ 4.9.5A1. praviśa<ṃ>tehi jānitavyaṃ: kathaṃ āsanā prajñaptāḥ
§ 6.7.7B4. nâsti koci imaṃhi evaṃnāmako. ... kasya bhaktaṃ? kathaṃ bhaktaṃ?
§ 7.1.8A6. na jānanti: katham upādhyāye pratipadyitavyaṃ (= § 9.1.9B5)
§ 8.2.8B6. kathaṃ ambhehi ovaditavyāḥ anuśāsitavyāḥ ... na pratyālīyanti?
§ 10.2.10A4. kathaṃ ime ambhehi ovaditavyāḥ anuśāsitavyāḥ?
§ 18.30.16B5. nâpi kṣamati vaktuṃ “ko vā eṣo? kathaṃ vā eṣo?”, mā veḍḍo bhaveya tti (≒ § 18.34.16B7, § 19.14.18A4)
§ 19.32. nâyaṃ vaktavyo “ko eṣo? kim vā? katham vā etaṃ?” ti, mā veḍḍo bhaveya tti
§ 33.4.28A1. kathaṃ bhagavaṃ, navakehi bhikṣūhi sthavirā bhikṣū ālapitavyā?
§ 33.5.28A1. kathaṃ bhagavāṃ, sthavirehi bhikṣūhi navakā bhikṣū ālapitavyā?
§ 41.11.34A7. yasya bhagavān katham ayaṃ brāhmaṇa sthavirasyâcāragocareṇa tuṣṭo?
§ 41.17.34B7. tehi eṣo kathaṃ amaitracitto bhaviṣyati
§ 42.21.37A5. udakasya pratyayo (lies: pratya<ṃ>śo?) jānitavyo “kathaṃ dīyati”
§ 47.1.40B4. ime pi na jānanti katham antaraghare praviśantehi cīvarehi pratipadyitavyaṃ (≒ § 47.2.40B5)
§ 48.1.41A4. ime pi na jānanti kathaṃ antaragharaṃ praviṣṭehi cīvarehi pratipadyitavyaṃ (≒ § 48.2.41A6) usw.
比丘威儀法詞典
kapāṭa~
kapāṭa~
“Türflügel”
§ 25.8.22B5. pratisāmayantena nâpi kṣamati jaṃghāpathe vā sthāpayituṃ kapāṭe (Hs. °āṭo) vā muṇḍavātāyane vā
§ 42.9.36B3. yena bhraṣṭikā sāmantena {karttavyaṃ} kapāṭaṃ karttavyaṃ
§ 42.9.36B3. yadi tāva bhraṣṭikā dakṣiṇato bhavati, vāmato kapāṭaṃ karttavyaṃ
§ 42.9.36B4. dakṣiṇato kapāṭaṃ karttavyaṃ
比丘威儀法詞典
kapāla~
kapāla~
“Schale; Scherbe”
§ 24.3.22A2. kapālaṃ vā mallam vā kuṇḍikam vā dakānakam vā liptopaliptaṃ kariya ...
§ 25.1.22B1. pātraṃ sthavitaṃ. tan dāni vātamaṇḍalikāye āgacchiyāṇaṃ bhūmīyaṃ pātito bhinno kapālānāṃ rāśiṃ kṛtvā
比丘威儀法詞典
kapālika~
kapālika~
“Scherbe”
§ 25.1.22B1. so dāni hastāṃ nirmmādiya vihārakaṃ praviṣṭo, paśyati kapālikānāṃ rāśiṃ
比丘威儀法詞典
karpāsa~
karpāsa~
“Baumwolle”
§ 51.9.44A4. eṣā strī karpāsaṃ kartteti, ...
比丘威儀法詞典
kalpaṃ √kṛ
kalpika~ (BHS, SWTF)
“vorgeschrieben, vorschriftsmäßig”;
vgl. Pā. kappiya
§ 18.9.16A1. tatra cīvaravaṃśā ... karttavyāḥ, yatra bhikṣū kalpikāni cīvarakāṇi vinikṣipiya varccakuṭī praviśanti
§ 18.26.16B3. nâpi kṣamati kalpikehi cīvarehi prāvṛtehi varccakuṭīṃ praviśituṃ
比丘威儀法詞典
kalpika-kuṭikā~#
kalpika-kuṭikā~#
“die Klosterküche; das Klosterlagerhaus”
☞ § 3.5, Anm. 3
⇒ kalpika-kuṭī~, kalpiya-kuṭikā~, kalpiya-kuṭī~
§ 20.14.20A2. nâpi kṣamati upasthānaśālāyām vā agniśālāyām vā bhaktaśālāyām vā kalpiyaśālāyām vā kalpikakuṭikāyām vā ... dantakāṣṭhaṃ khādituṃ
比丘威儀法詞典
kalpika-kuṭī~#
kalpika-kuṭī~#
“die Klosterküche; das Klosterlagerhaus”
☞ § 3.5, Anm. 3
⇒ kalpika-kuṭikā~, kalpiya-kuṭikā~, kalpiya-kuṭī~
§ 43.11.38A7. nâpi dāni kalpikakuṭī adhyupekṣitavyā oddriṇṇakā vā ... apratisaṃskṛtā vā
比丘威儀法詞典
kalpiya-karakī~#
kalpiya-karakī~#
“Krug für das Wasser, das für den Gebrauch durch Mönche geeignet ist, d.h. Krug für gefiltertes Wasser”
☞ § 18.7, Anm. 7
⇒ akalpiya-karakī, ākalpiya-karkkarī~
§ 18.7.15B6. varccakumbhikāye purato kalpiyakaraki sthāpayitavyā udakasya pūrṇṇa
§ 31.21.26A4. pādadhovanikā kahiṃ? kalpiyakarakī kahiṃ? akalpi<ya>karakī kahi?
§ 31.21.26A5. akalpiyakarakīto hastā nirmmādiyāṇa kalpiyakarakīto prakṣāliya tato cetiyaṃ vanditavyaṃ
§ 40.8.33A1. tato pānīyāto kalpiyakarakī vā akalpiyakarakī vā ... pūrayituṃ
比丘威儀法詞典
kalpiya-kāra~#
kalpiya-kāra~#
“ein Laie, der bestimmte Gegenstände für Mönche unmittelbar entgegennimmt, um sie für den Gebrauch durch Mönche geeignet zu machen; Mittelsmann”;
vgl. Pā. kappiyakāra, kappiyakāraka; BHS. kalpikāra, kalpikāraka
☞ § 18.4, Anm. 6
§ 18.4.15B2. (varccakuṭī ...) yadi vā khāniyā udakāntikā bhavati, prathamaṃ kalpiya-kāreṇa ohayiyāpetavyā
§ 20.11.19B6. atha dāni bhikṣū āraṇyake śeyyāsane prativasanti, kalpiyakāro durllabho bhavati
§ 43.4.38A4. māsavārikehi vā pakṣavārikehi vā kalpiyakāraṃ śabdāviya ...
比丘威儀法詞典
kalpiya-kuṭī~#
kalpiya-kuṭī~#
“die Klosterküche; das Klosterlagerhaus”
☞ § 3.5, Anm. 3
⇒ kalpika-kuṭikā~, kalpika-kuṭī~, kalpiya-kuṭikā~, sāṃghika-kalpiyakuṭī~
§ 39.26.32A4. atha dāni teṣāṃ na koci lābhagrāhako bhavati, pariveṣakena sarvveṣāṃ ekasthāne piṇḍapātaṃ ukkaḍḍhiyāṇaṃ sāṃghikāyaṃ kalpiyakuṭīyaṃ thapitavyo
§ 43.4.38A4. (lohikā vā kaṭāhakā vā ...) kalpiyakuṭiṃ praveśiya sthāpayitavyāni yathā-sthānaṃ
§ 43.5.38A5. kalpiyakuṭiṃ praveśiya sthāpayitavyāḥ
§ 43.6.38A5. kalpiyakuṭiṃ praveśiya yathāsthāne praveśayitavyāni (wohl für sthāpayi-tavyāni)
比丘威儀法詞典
kalpiya-śālā~#
kalpiya-śālā~#
“Vorratsraum”; wörtl. “Haus für gesetzlich erlaubte Dinge”;
vgl. BHS. kalpika-śālā
☞ § 20.14, Anm. 3
§ 20.14.20A2. nâpi kṣamati upasthānaśālāyām vā agniśālāyām vā bhaktaśālāyām vā kalpiyaśālāyām vā kalpikakuṭikāyām vā ... dantakāṣṭhaṃ khādituṃ
比丘威儀法詞典
kalpe- (BHS[Mvu, SP]; vgl. BHSG, S. 208a, s.v. kḷp)
kallato#
“frühmorgens”
⇒ kalyatas, kālyam, *kallikaṃ, aty-anukālye, anukallatarakaṃ, anukālaṃ, anukālyaṃ
§ 39.9.31A6. kallato (Hs. karṇṇato) yyeva āgacchatha
比丘威儀法詞典
kāmopabhogin~# (kāma-upa°)
kāmopabhogin~# (kāma-upa°)
“Genießer sinnlicher Freuden”;
vgl. BhiVin(Ma-L) § 233. 8B7.6
⇒ kāma-bhogin~
§ 30.3.25A1. vāmena pārśvena kāmopabhoginaḥ śeyyāṃ kalpaya<n>ti
比丘威儀法詞典
vy-upa-śānta~
√vye
⇒ a-vītaka~
比丘威儀法詞典
kāla-paryantaṃ#
kāla-paryantaṃ#
“innerhalb der festgelegten Zeit;
vgl. Pā. kāla-pariyanta~ (Vism 12.21, 12.22, 10.29)
§ 39.8.31A4. atha dāni kālaparyantaṃ nâgacchanti, grāmāntikehi gaṇḍīṃ āhaniyāṇaṃ bhuñjitavyaṃ
比丘威儀法詞典
Kāśi-janapada~
Kāśyapa~ (BHS, SWTF)
Name eines Buddha der Vorzeit
§ 4.15.5B1. Krakucchanda Konākamuniñ ca Kāśyapaṃ (vs)
§ 6.13.8A4. Krakucchanda ca Kanakamuniñ ca Kāśyapaṃ (vs)
比丘威儀法詞典
kiñ câpi
kiñ câpi
“auch wenn”
§ 18.7.15B6. atha dāni prapātaniśrita bhavati varcakuṭī, kiñ câpi tahi yyeva udakaṃ patati, anāpattiḥ
§ 18.17.16A5. atha dāni prapātaniśritā bhavanti, kiṃ câpi tahiṃ apalekhām vā prakṣipati saṃkaraṃ vā anāpattiḥ
§ 20.12.20A1. atha dāni bhikṣuḥ glāno bhavati ... , kiñ câpi saṃghavigrahe dantakāṣṭhaṃ khādati, anāpattiḥ
§ 23.4.2.21B1. atha dāni bhikṣuḥ śeyyāṃ prajñapayitukāmo bhavati, kiñ câpi dīpakaṃ praveśeti, anāpattiḥ
§ 23.4.4.21B1. atha dāni bhikṣu glāno bhavati, kiñ câpi ṣaṭpañca gatāgatāṃ deti, anāpattiḥ
§ 23.6.1.21B2. atha dāni kanīyasako vihārako bhavati, kiñ câpi bhikṣuḥ vinā pratipādakehi mañcakaṃ thapeti, anāpattiḥ
§ 24.11.22A7. cchorantako yyeva paryādānaṃ gacchati. kiṃ câpi na marddati, anāpattiḥ
§ 25.9.22B6. atha dāni nāgadantako bhavati, kiñ câpi evam eva thapeti, anāpattiḥ
§ 27.8.23B7. atha dāni glāno bhavati, kiñ câpi ... ohitahasto vā tiṣṭhati, anāpattiḥ
§ 28.7.24A4. atha dāni glāno, ... virecanaṃ vā pītaṃ, kiñ câpi caṃkramati, <anāpattiḥ>
§ 29.5.24B3. atha dāni ... pratisaṃlīnako, kiñ câpi oguṇṭhitaśīrṣo niṣīdati, anāpattiḥ
§ 31.33.26B7. atha dāni ... bhikṣū ca paliguddhakā bhavanti, cchādanikā vā lepanikā vā karenti, kiṃ câpi dvāraṃ ghaṭenti, anāpattiḥ
§ 31.34.27A1. sarvve yeva gocaraṃ praviśanti, kiñ câpi ghaṭṭenti, anāpattiḥ
§ 40.16.33B1. kiñ câpi deti, anāpattiḥ
§ 40.16.33B2. kiñ câpi tato yeva pibati ... anāpattiḥ
§ 42.16.37A2. kiñ câpi anāpṛcchitvā kareti, anāpattiḥ
§ 42.21.37A7. kiñ câpi yāvadarthaṃ upanenti, anāpattiḥ
§ 42.30.37B6. kiñ câpi ... visarjenti, anāpattiḥ
§ 57.10.47B7. atha dāni bhikṣu glāno bhavati, kiñ câpi sa-upānaho upādhyāyasya vā ācāryasya vā mūle upaviśati, anāpattiḥ
§ 60.5.48B7. koci se pradeśo khajjati, hastā ca se ’kalpiyā bhavanti, kiñ câpi bhikṣuḥ tulikāya vā kāṣṭhaga<ṃ>ḍena vā sa<ṃ>kalikāya vā kaṇḍūyati, anāpattiḥ
§ 62.4.50A1. atha dāni bhikṣu piṇḍacāram aṇṭhanto ... śvetamayena kulmāṣān vā śaktu<ṃ> mardditakān labhati vātakopakāni vā phalāni, kiñ câpi khādeti, anāpattiḥ
§ 62.6.50A3. atha dāni vṛddhatarako ca navakatarako ca ekasthāne ḍhukkakaṃ bhavati, ... kiñ câpi yena vṛddhatarako tena phiccakaṃ utkṣipati, anāpattiḥ usw.
比丘威儀法詞典
√kup
√kup
⇒ vi-kopaya-, vi-kope-
比丘威儀法詞典
kula-putra~
kula-putra~
§ 11.1.10B3. ye te śrāddhāḥ kulaputrāḥ śraddhayā-d-āgārād anagārikāṃ pravrajitāḥ ...
§ 12.1.11A6. ye ca te śrāddhāḥ kulaputrāḥ ... āgārād anagārikāṃ pravrajitāḥ
比丘威儀法詞典
kula-putraka~
kula-putraka~
§ 41.13.34B2. tasya dāni śreṣṭhikasya kulaputrakā gṛhaṃ ocaranti
§ 41.14.34B3. tehi dāni kulaputrakehi otāro labdho
比丘威儀法詞典
kṛta-parikarmman~ (SWTF)
kṛta-parikarmman~ (SWTF)
“verputzt”# (?)
☞ § 18.35, Anm. 5
⇒ kṛta-karmman~
§ 23.3.21A6. na ha͡iva bhitti kṛtaparikarmmā. evaṃ kanīyasako
比丘威儀法詞典
kṛta-puṇya~
kṛta-puṇya~
§ 4.16.5B3. nirayaṃ pāpakarmmāṇo kṛtapuṇyā ca svarggatiṃ (vs)
比丘威儀法詞典
√kḷp
√kḷp
⇒ kalpa-, kalpe-, śeyyāṃ (śayyāṃ) kalpaya- (kalpe-)
比丘威儀法詞典
*kelāpaya-
*kelāpaya-
“sich kümmern” oder “saubermachen lassen” (?);
vgl. BHSD, s.v. kelāyati (“cleans up, puts in order; tends, looks after, cares for”)
☞ § 31.24, Anm. 5
§ 31.24.26A7. (nevāsikā ...) saṃpraharṣayitavyā vaktavyā “āyuṣman, śobhanaṃ kriyati saṃghārāmo kelāpīyati (Passiv), dhūmo kriyati, kulāni prasādīyanti”
§ 39.17.31B5. grāmāntikā ... saṃrādhayitavyā, vaktavyaṃ “āyuṣman, śobhanaṃ kriyati. ... saṃghārāmo kelāpīyati (Passiv), dhūmo kriyati, kulāni prasādīyantî”ti
§ 39.29.32B1. grāmāntikehi āraṇyakā ... vaktavyā ... “āyuṣman, śobhanaṃ kriyati, āraṇyakaṃ śeyyāsanaṃ kelāpīyati (Passiv). ...”
比丘威儀法詞典
kopaka~
kopaka~
⇒ vāta-kopaka~
比丘威儀法詞典
kopana~
kopana~
⇒ vāta-kopana~
比丘威儀法詞典
kruddha-prasanna~#
kruddha-prasanna~#
“ein Zorniger und ein Wohlwollender”
§ 4.20.6A3. kruddhaprasannānāṃ (°ānaṃ [m.c.]) mukhaṃ udīkṣiyaṃ (vs)
比丘威儀法詞典
kṣatriya-parṣā~#
kṣatriya-parṣā~#
“Versammlung von Kṣatriyas”;
vgl. SWTF. kṣatriya-pariṣad, °ya-parṣad, Pā. khattiya-parisā; BHS. parṣā
⇒ ārya-parṣā~, gṛhapati-parṣā~, tīrthika-parṣā~, brāhmaṇa-parṣā~, bhikṣu-parṣā~
§ 34.1.28A7. kṣatriyaparṣā (Hs. °paryā) dāni sannipatitā “kāryāṇi kariṣyāma” tti
§ 34.2.28B2. evan nāma kṣatriyaparṣā (Hs. °paryāye) sannipatitā “kāryāṇi kariṣyāma” tti
§ 34.3.28B3. kṣatriyaparṣāye kiñci kāryaṃ bhavati, na kṣamati gatāgatasya upasaṃkrami-tuṃ
§ 34.4.28B4. nâpi kṣamati cchatreṇa dhāryante<na> upānahā{ṃ}hi vā obaddhāhi kṣatriya-parṣāyam (Hs. °paryā°) upasaṃkramituṃ
§ 34.8.28B6. evaṃ kṣatriyaparṣā upasaṃkramitavyā (= Uddāna [IV].30B5)
比丘威儀法詞典
√kṣip (1)
√kṣip (1)
“werfen”
⇒ ut-√kṣip, u-kṣipta~, ut-kṣipta~, ni-√kṣip, pra-√kṣip, prati-kṣipta~, saṃ-kṣipta~
§ 14.9.13A7. otariya rajjū{ye} vā kaḍevariyā vā abhyantare kṣipitavyā
比丘威儀法詞典
√kṣip (2)
kṣiva-
⇒ kṣī̆va-
比丘威儀法詞典
khaṭakhaṭāpaya-#
khaṭakhaṭāpaya-#
“klopfen” (Onomatopoeticum);
vgl. Skt. khaṭakhaṭāyate (“klopfen, knistern”)
☞ § 22.4, Anm. 4
⇒ khala khala
§ 22.4.21A2. atha khalu khaṭakhaṭāpayitavyā (od. °vyaṃ; Hs. °vyo) kāṣṭhena vā kaṭhallena vā tato paścāc cakkalī utkṣipitavyā
比丘威儀法詞典
khaṇḍa-phuṭṭa~#
khaṇḍa-phuṭṭa~#
“Spalten und Risse”;
vgl. v. Hinüber 1969: 128 = 2009: 27
§ 16.8.14B3. vihārakāṇāṃ kālena kālaṃ khaṇḍaphuṭṭaṃ pratisaṃskarttavyaṃ
比丘威儀法詞典
garbha-rūpa~
√gal
⇒ gālaya-
比丘威儀法詞典
guḍa-pānīya~#
guḍa-pānīya~#
“Zuckerwasser”
§ 31.7.25B6. saṃghasya phāsuvihāraṃ upadahatha pādatailena guḍapānīyena pratiśrayeṇa purebhaktikena
§ 31.10.25B7. atha dāni guḍapānīyaṃ bhavati, tahiṃ yeva vekālikaṃ kariya praveṣṭavyaṃ
比丘威儀法詞典
√gup
√gup
⇒ gupta~, gopaya-, pra-gopaya-
比丘威儀法詞典
gupta~
gupta~
⇒ gopayati
§ 41.13.34B2. tasya gṛha<ṃ> guptañ ca surakṣitañ ca na pārenti otāraṃ vindanāya
比丘威儀法詞典
gupti~
gupti~
⇒ rakṣāvaraṇa-gupti~
§ 12.14.12A2. {grīṣme śayyāsanaṃ uddiśitavyaṃ guptyarthaṃ paribhogārthaṃ ...}
§ 12.17.12A4. hemante śayyāsanaṃ uddiśitavyaṃ guptyarthaṃ paribhogārthaṃ
比丘威儀法詞典
gṛhapati~
gṛhapati~
⇒ brāhmaṇa-gṛhapati~
比丘威儀法詞典
gṛhapati-parṣā~#
gṛhapati-parṣā~#
“Versammlung von Hausherren”;
vgl. SWTF. gṛhapati-pariṣad, °ti-parṣad, Pā. gahapati-parisā; BHS. parṣā
⇒ ārya-parṣā~, kṣatriya-parṣā~, tīrthika-parṣā~, brāhmaṇa-parṣā~, bhikṣu-parṣā~
§ 36.1.29A7. gṛhapatiparṣā dāni sannipatitā “kāryāṇi kariṣyāma” tti (≒ § 36.2.29B1)
§ 36.3.29B2. evaṃ gṛhapatiparṣā upasaṃkramitavyā (= § 36.8.29B6, Uddāna [IV].30B5)
§ 36.3.29B2. etaṃ dāni bhikṣusya gṛhapatiparṣāyāṃ kiñcit kāryam bhavati, ...
§ 36.3.29B3. dīrghāyu, asti <me> kiñci gṛhapatiparṣāyāṃ kāryaṃ, allīyāma mā āllīyāmo?
§ 36.4.29B3. nâpi kṣamati cchatreṇa dhāryantena upānahāhi <vā> ābaddhāhi gṛhapatiparṣā upasaṃkramituṃ
§ 36.4.29B4. ekatam’ ante cchatropānahāṃ nikṣipiya gṛhapatiparṣā upasaṃkramitavyā
比丘威儀法詞典
gṛhapati-mahattaraka~#
gṛhapati-mahattaraka~#
“älterer Hausherr; der würdigste Hausherr”
⇒ brāhmaṇa-mahattaraka~
§ 36.3.29B2. ye tatra gṛhapatimahattarakāḥ bhavanti, te prakṛty’ eva {te} pratisaritavyā
比丘威儀法詞典
gṛha-praveśaka~#
gṛha-praveśaka~#
“Einzug in ein Haus”
⇒ ghara-praveśaka~, ghara-praveśanika~, ghara-praveśika~
§ 4.14.5A7. jānitavyaṃ kimālambanaṃ <etaṃ> bhaktaṃ jātakaṃ mṛtakam vā vevāhikam vā gṛhapraveśakam vā ...
比丘威儀法詞典
*gṛhi-liṅga-parityāga~
*gṛhi-liṅga-parityāga~
“das Aufgeben der Kennzeichen eines Laien”;
vgl. Pā. gihi-liṅga
§ 37.5.30A4. duṣkaraṃ gṛhiliṅgaparityāgo (Hs. °liṅgāpari°), duṣkaraṃ vastisaṃyamo, duṣkaram araṇyavāso
比丘威儀法詞典
gṛhī-ālāpa~
gṛhī-ālāpa~
⇒ gṛhī̆-ālāpa~
比丘威儀法詞典
gopaya-
gopaya-
⇒ gupta~
§ 43.16.38B5. bhaṇḍakaṃ ... na dāni kāryaṃ kṛtvā vihāre gopitvā sthāpetavyaṃ
§ 53.14.45B4. <vaktavyaṃ> “āyuṣmanto, prajñapetha śayyāyo. dīpaṃ gopayiṣyan.” ti
§ 53.15.45B5. (die Lampe) nirvvāpito bhavati, agni gopayitavyo tuṣehi vā karṣehi vā buṣena vā buṣikāya vā
比丘威儀法詞典
go-pālaka~
go-pālaka~
§ 14.10.13B1. ye tatra bhavanti gopālakā vā paśupālakā vā teṣāṃ so vihāro anuparindi-tavyo
比丘威儀法詞典
gomaya-piṇḍikā~#
gomaya-piṇḍikā~#
“Kuhdungklumpen”;
vgl. SWTF. gomaya-piṇḍa
§ 53.4.45A4. agni pratijāgṛtavyo tuṣeṇa vā karṣeṇa vā. gomayapiṇḍikā vā paṭipaṭikāye sthapetavyā yathânupūrvveṇa gaccheya
比丘威儀法詞典
grāma-praveśanika~#
grāma-praveśanika~#
“(ein) beim Betreten des Dorfes (anzulegendes Gewand)”
⇒ grāma-praveśanaka~, grāma-praveśika~
§ 8.6.9A2. gocaraṃ praviśantasya grāmapraveśanikāni cīvarāṇi upanāmayitavyāni, vihāracaraṇakāni cīvarāṇi pratiśāmayitavyāni
§ 8.6.9A3. vihāraṃ āgacchiyāṇa ... grāmapraveśanikāni cīvarāṇi ekānte sthapetavyāni
§ 45.1.39B3. gocarāto nirddhāvitā grāmapraveśanikāni nivāsanāni nikṣipiyāṇaṃ
§ 45.2.39B4. nagnaprāvṛtāḥ grāmapraveśanikāni <ni>vasanāni mārggatha
§ 45.2.39B5. grāmapraveśanikāni nivāsanāni nikṣipitvā
§ 45.4.39B5. grāmapraveśanikaṃ nivāsanaṃ anupahastaṃ kṛtvā
§ 46.1.40A4. ekanivasanā grāmapraveśanikāni cīvarakāni mārgganti
§ 46.2.40A5. grāmapraveśanikāni cīvarāṇi nikṣipitvā
§ 46.4.40A6. nâpi kṣamati ... grāmapraveśanikāni cīvarāṇi mārggituṃ
比丘威儀法詞典
grāma-praveśika~#
grāma-praveśika~#
“(ein) beim Betreten des Dorfes (anzulegendes Gewand)”
⇒ grāma-praveśanaka~, grāma-praveśanika~
§ 41.22.35A5. tato grāmapraveśikaṃ cīvaraṃ prasphoṭitvā
§ 45.1.39B3. nagnaprāvṛtā grāmapraveśikāni nivasanāni mārgganti
比丘威儀法詞典
glānapratyayabhaiṣajya~
glānapratyayabhaiṣajya~
⇒ cīvara-piṇḍapāta-śeyyāsana-glānapratyayabhaiṣajya-pariṣkāra~
比丘威儀法詞典
gh / p:
gh / p:
§ 19.16.18A5. praśvāsapaṭe für praśvāsaghaṭo
比丘威儀法詞典
gh / pr:
gh / pr:
§ 19.26.18B4. ghaṃśvato für praśvāso?
比丘威儀法詞典
cetovaśi-paramapārami-prāpta~ (SJW)
cetovaśi-paramapārami-prāpta~ (SJW)
“die höchste Vollkommenheit in der Beherrschung des eigenen Geistes erreicht habend”;
vgl. Pā. cetovasi-ppatta
☞ § 62.1, Anm. 4
§ 62.1.49B4. cetovaśiparamapāramiprāptā punar bbuddhā bhagavanto yehi yehi vihārehi ākāṃkṣanti, tehi tehi vihārehi viharanti
比丘威儀法詞典
cela-paṭṭa~#
cela-paṭṭa~#
“Stoffstreifen”;
vgl.Pā. cela-paṭṭikā; Pā. cola-paṭṭa (Vin II 266, 12; Mil. 74.2, 4), Pkt. cola-paṭṭa (Ratnach, s.v.)
§ 40.5.32B6. acchehi vā celapaṭṭehi (Hs. celaṣaṭṭehi) vā bandhitavyāyo
比丘威儀法詞典
cella-parikarmman~#
cella-parikarmman~#
“das Reinigen von Stoffen/Kleidern”;
vgl. Pkt. cella < Skt. caila
☞ § 32.6, Anm. 5
§ 32.6.27B2. cīvarāṇi sīvantasya raṃjentasya, cellaparikarmmam (Hs. ccall°) vā karentasya, ...
比丘威儀法詞典
dāpaya-
dāpaya-
“geben” (mit nicht-kausativer Bedeutung; vgl. BHSG §§ 38.58f.)
⇒ √dā, dape, dāpe-
§ 4.11.5A3. oheyyakānāṃ glānakānāṃ pratikṛty’ eva dāpitavyaṃ
§ 5.10.6B7. oheyyaglānakānāṃ piṇḍapāto dāpayitavyo (= § 6.10.7B7)
§ 10.5.10A5. kheṭakaṭāhaṃ niṣkāśayitavyaṃ yāvat pādodakaṃ dāpayitavyaṃ
比丘威儀法詞典
cora-senāpati~#
cora-senāpati~#
“der Anführer einer Diebesbande”
⇒ senāpati~
§ 41.15.34B4. yo teṣāṃ corasenāpatiḥ so gṛhasya madhyāgāre upaviṣṭaḥ
§ 41.15.34B4. so dāni corasenāpatiḥ pipāsitaḥ
§ 41.15.34B5. so dāni supratyavekṣitaṃ kariya corasenāpatisya all[ī]no
§ 41.16.34B6. tenâpi dāni corasenāpatinā ... sarvvam upalakṣitaṃ
§ 41.18.35A1. so dāni corasenāpati pānīyaṃ pibiya tāṃ sarvvāṃ corāṃ śabdāpiya pṛcchati ...
§ 41.21.35A5. anyo so corasenāpati eṣo brāhmaṇo
比丘威儀法詞典
cchatropānahā~# (°tra-upā°)
cchatropānahā~# (°tra-upā°)
“Sonnenschirm und Sandalen”
§ 35.4.29A4. cchatropānahāṃ ekamante sthapiya brāhmaṇaparṣāyām upasaṃkrami-tavyaṃ
§ 36.4.29B4. ekatam’ ante cchatropānahāṃ nikṣipiya gṛhapatiparṣā upasaṃkramitavyā
比丘威儀法詞典
<span style="vertical-align:super">1</span>√chad
1√chad
⇒ cchādaya-, cchāde-, prati-cchanna~, prati-cchādaya-
比丘威儀法詞典
<span style="vertical-align:super">2</span>√chad
2√chad
⇒ cchandaya-
比丘威儀法詞典
*cchanna-pradeśa~
*cchanna-pradeśa~
“abgelegener Teil (des Hauses)”
⇒ ati-gupta~, ati-nikuñja~, atiniḥśabda-pradeśa~, ati-bhuṇḍa~, cchanna-prākaṭa~, pracchanna-prākaṭa~
§ 18.43.17A5. cchannapradeśe (Hs. °praveśe) upaveṣṭavyaṃ
比丘威儀法詞典
cchanna-prākaṭa~#
cchāyā~
§ 1.5.1B5. kim adya saṃghasya poṣadho ... kettika pauruṣāhi cchāyāhi (☞ § 1.5, Anm. 3)?
§ 3.6.3B4. kim adya saṃghasya poṣadho ... kati pauruṣāhi cchāyāhi?
§ 18.8.15B7. (kuṇḍakāni) ... śoṣayitvā cchāyāyāṃ (Hs. cchātā°) sthāpayitavyāni
比丘威儀法詞典
j / p:
j / p:
Uddāna (V).39B2. jānīye für pānīye
比丘威儀法詞典
jaṃghā-patha~#
jaṃghā-patha~#
“Fußweg”;
vgl. Pā. jaṅgha-magga (“a footpath”, PTSD, s.v.).
§ 25.8.22B4. pratisāmayantena nâpi kṣamati jaṃghāpathe vā sthāpayituṃ kapāṭe vā muṇḍavātāyane vā
比丘威儀法詞典
janapada~
janapada~
⇒ Kāśi-janapada~, vigata-janapada~
比丘威儀法詞典
√jalp
√jalp
“sagen, sprechen”;
vgl. S. 560f. in diesem Band
§ 2.9.3A2. yadi tāva jalpanti “gacchāma” ... atha dāni jalpanti “vasiṣyāma” tti (≒ § 3.10. 4A2)
§ 4.7.4B6. atha dāni te jalpanti “bhante etaṃ sidhyati ...” (≒ § 6.7.7B5)
§ 4.8.4B7. kasyacit bhikṣusya jalpitavyaṃ: “amukaṃ ...”
§ 4.11.5A3. dāyakadānapati jalpanti “paṭipāṭikāya gṛhṇatha” tti (≒ § 5.10.6B7)
§ 8.7.9A5. asukesmi kule buddhavacanaṃ jalpitaṃ, tato labdhaṃ
§ 12.12.11B7. atha dāni saṃghasthaviro jalpati “vihāraṃ yūyaṃ uddiśatha! ...”
§ 12.13.12A1. atha dāni teṣāṃ upādhyāyācāryā jalpanti “uddiśatha yūyaṃ eteṣāṃ ...”
§ 18.53.17B2. vaidyo jalpati “bhante, mahāvikaṭāṃ pāyetha” tti, kiṃ karttavyaṃ?
§ 19.6.17B7. so jalpati “mā khalu me āyuṣman, omutrayasi” tti
§ 19.42.19A3. vaidyo jalpati “bhadantā pūtimūtraṃ pibanāya dethê”tti, kiṃ karttavyaṃ?
§ 26.1.23A5. te dāni āyuṣmaṃto ṣaḍvarggikāḥ ... yo (lies: yā?) tāva pelavā bhavati, jalpanti “he he he nâyaṃ kiñcid yāvāgu ...”
§ 26.1.23A5. atha dāni khakkhaṭa bhavati, jalpa<ṃ>ti “he he he nâyaṃ kiñci yavāgū, lecchaṃ (wohl für lehyaṃ) ayaṃ, ’peyyā ayaṃ, kaṭṭārikācchejjā ayaṃ.”
§ 31.23.26A6. yadi tāva jalpati “prāpuṇati” tti, vihārako gṛhṇitavyo
§ 34.3.28B3. yadi tāva te jalpanti “bhante, mā allīyatha” tti, na kṣamati allīyituṃ. ... atha dāni jalpanti “allīyatha” tti, allīyitavyaṃ (≒ § 35.3.29A3, § 36.3.29B3)
§ 37.3.30A3. yadi tāva jalpanti “mā āllīyatha” tti, na kṣamati allīyituṃ. atha dāni jalpanti “allīyatha” tti, upasaṃkramitavyaṃ
§ 38.5.30B1. saṃghasthaviro pṛcchitavyo “asukaṃ me kāryaṃ jalpāmi?” tti
§ 38.6.30B1. yadi ... so ca bhikṣu bhavati kalahakārako bhaṇḍanakārako bhāṣyakāro adhikaraṇiko vā, vaktavyaṃ “mā jalpāhi” tti
§ 38.6.30B2. “kasya tvaṃ ... kalahajāto bhaṇḍanajāto vigrahavivādāpanno viharanto saṃghe karkaśāni adhikaraṇāni utpādayasi? mā jalpāhi” tti
§ 38.7.30B2. saṃghasthavireṇa vaktavyaṃ “āyuṣman, jalpatha yathādharmmaṃ yathā-vinayaṃ yathā śāstuḥ śāsanaṃ.” ti
§ 39.14.31B2. pariveśakena pṛcchitavyaṃ “ko āraṇyakānāṃ lābhagrāh<ak>o?” yadi tāvaj jalpanti “ahaṃ pi ahaṃ pi” tti, vaktavyaṃ “āraṇyakānāṃ piṇḍapātaṃ ukaḍḍhatha”
§ 41.2.33B6. yūyaṃ jalpatha
§ 41.26.35B2. trīṇi vācāyo jalpayitavyāyo (Hs. °tavyo{|}yo) “ko vṛddhatarako vṛddho?” tti
§ 42.28.37B5. saṃghasaṃvyavahārako vā dānapati vā jalpati “viśvastā bhadantā snāyantu” tti
§ 49.2.42A4. tvaṃ Nandanasya sārddhevihāriṃ jalpasi
§ 50.2.43A3. so dāni tasya jalpati “āyuṣman, sādhu taṃ pātrakaṃ pi labhema.”
§ 50.5.43A7. yadi tāva dāyakadānapati jalpanti “bhante, paṭipāṭikāya gṛhṇatha”, ...
§ 50.9.43B5. atha dāni so jalpati “āyuṣman, bhuṃja tvaṃ. bhuktaṃ mayê”ti
§ 52.6.44B6. asukasya me vāṇijasya sārthavāhasya parikathā kṛtā, buddhavacanaṃ jalpitaṃ. tena me eṣo prasannena āhārako dinno
比丘威儀法詞典
*jighrāpe-
jina~
§ 62.1.49B4. bhagavān ... buddho buddhavihārehi jino jinavihārehi jānako jānakavihārehi sarvvajño sarvvajñavihārehi ...
比丘威儀法詞典
jīvita-pariṣkāra~ (BHS, SWTF)
jīvita-pariṣkāra~ (BHS, SWTF)
“Gebrauchsgegenstand”;
vgl. Stache-Rosen 1959: 231; Pā. jīvita-parikkhāra~
⇒ cīvara-piṇḍapāta-śeyyāsana-glānapratyayabhaiṣajya-pariṣkāra~
§ 41.1.33B4. udake pi khalu mātrā uktā bhagavatā tatha͡iva sarvvehi bāhirakehi jīvitapariṣkārehi (Loc. pl.)
§ 41.2.33B6. udake pi khalu bhagavatā mātrā uktā tatha͡iva sarvvehi jīvitapariṣkārehi (Loc. pl.)
比丘威儀法詞典
ṭapya ṭaṭapya #
ṭapya ṭaṭapya #
“geräuschvoll” (Onomatopoeticum)
§ 28.1.24A1. aparo dāni bhikṣuḥ āgatvā tasya purato tālapādukāhi ābaddhāhi dīrgha-caṃkramaṃ caṃkramati ṭapya ṭaṭapya ṭapya ṭaṭapya tti
比丘威儀法詞典
*ṭhapaya-
*ṭhapaya-
“legen”;
vgl. Pā = BHS. ṭhapeti
§ 41.5.34A2. ime itikitikāyaputrāḥ śramaṇakāḥ grāmānte iryāpathaṃ ṭhapayanti (Hs. paṭhay°), nirddhāvitā ca bhavanti vikopenti
比丘威儀法詞典
taṃ pi #
taṃ pi #
“jedoch”;
< Skt. tad api
⇒ evaṃ pi
§ 57.11.48A1. ta<ṃ> pi dāni na kṣamati vṛddhatarakasya vā anuvātaṃ prasphoṭayituṃ
§ 60.5.48B7. taṃ pi tathā dāni kaṇḍūyitavyaṃ, yathā ānantaryakaṃ śabdena na vyābahati
§ 62.6.50A2. taṃ pi dāni na kṣamati yena vṛddhatarako tena phiccakam utkṣipituṃ
比丘威儀法詞典
tapta~
tapta~
⇒ tatta~
§ 42.2.36A3. praviśantu āyuṣmanto, jentāko tapto
比丘威儀法詞典
tarpaṇa~
tarpaṇa~
“Erfrischung”
⇒ eka-bhakta-tarpaṇa~
§ 31.18.26A2. kasya śuve bhaktaṃ tarpaṇaṃ purobhaktikaṃ vā?
比丘威儀法詞典
tarpaṇāgra~# (°paṇa-agra)
tarpaṇāgra~# (°paṇa-agra)
“die Halle für Erfrischungen”
☞ § 11.10, Anm. 2
⇒ agra~ (2), bhaktāgra~
§ 11.10.11A2. na kṣamati sāṃghikena śayyāsanena prāvṛtena bhaktāgre vā tarpaṇāgre vā sāmāyik<āy>am vā upaviśituṃ
§ 57.9.47B6. nâpi kṣamati saṃghamadhye bhaktāgre ta{pa}rpaṇāgre vā samīcīyaṃ vā sa-upānahena niṣīdituṃ
§ 58.4.48A3. nâpi kṣamati bhaktāgre vā tarpaṇāgre vā sāmāyikāye vā auddhatyābhi-prāyeṇa muktehi pārśvehi “kha kha kha” tti kāsituṃ
§ 59.5.48B1. nâyaṃ tāva kṣamati bhikṣuṇā bhaktāgre vā tarpaṇāgre vā upaviṣṭena auddhatyā<bhi>prāyeṇa sarvveṇa kaṇṭhe<na> kṣīvituṃ
§ 60.5.48B6. nâpi kṣamati bhikṣuṇā bhaktāgre vā tarpaṇāgre vā samāvāyikānāṃ vā ... kaṇḍūyituṃ
§ 60.5.48B6. atha dāni bhikṣu bhaktāgre vā tarpaṇāgre vā upaviṣṭako bhavati, ...
§ 61.6.49A5. na kṣamati bhikṣuṇā bhaktāgre vā tarpaṇāgre vā ... aṅgāni bha<ṃ>jantena vijṛmbhayituṃ
§ 62.8.50A4. nâpi kṣamati bhaktāgre vā tarpaṇāgre vā auddhatyābhiprāyeṇa vātakarmma karttuṃ
比丘威儀法詞典
tāpita-mudrita~#
tāmra-pātra~
“kupferne Schale”
§ 43.6.38A5. yaṃ tatra bhavati śatapotanako vā tāmrapātrā vā lohapātrā vā ...
比丘威儀法詞典
tīrthika-parṣā~#
tīrthika-parṣā~#
“Versammlung von Angehörigen anderer Sekten”
⇒ ārya-parṣā~, kṣatriya-parṣā~, gṛhapati-parṣā~, brāhmaṇa-parṣā~, bhikṣu-parṣā~
§ 37.1.29B7. tīrthikaparṣā dāni sannipatitā “kāryāṇi kariṣyāma” tti (≒ § 37.2.30A1)
§ 37.3.30A2. evaṃ tīrthikaparṣā upasaṃkramitavyā (= § 37.7.30A5, Uddāna [IV].30B5)
§ 37.3.30A2. etaṃ dāni bhikṣusya kiṃci tīrthikaparṣāye kāryam bhavati, nâyaṃ kṣamati bhikṣuṇā gatāgatasya tīrthikaparṣā upasaṃkramituṃ
§ 37.3.30A2. āyuṣmaṃ, asti me kiñci tīrthikaparṣāye kāryaṃ, āllīyāma mā āllīyāmo vā?tu
§ 4.17.5B5. vidhinā devalokaṃ (Hs. °lokas; vgl. § 4.17, Anm. 3) tu modantu kāmakāmino (vs)
§ 41.19.35A2. ācāraguṇasampannāḥ ye bhavanti tu mānavāḥ / labhanti vipulāṃ arthāṃ ... // (vs)
§ 36.6.29B5. sāgārās tu (“fürwahr”?; ☞ § 36.6, Anm. 5; Hs. sāgārāṣṭraṃ) ’nagārāṇāṃ saṃprayacchanti dakṣiṇāṃ (vs)
比丘威儀法詞典
√tṛp
√tṛp
⇒ saṃ-tarpita~
比丘威儀法詞典
tṛ-pādaka~#
tṛ-pādaka~#
“Dreifuß”;
vgl. Skt. tripāda (“dreifüssiges Gestell”)
☞ § 23.4.1, Anm. 5
§ 23.4.1.21A7. āsandakaṃ tṛpādakaṃ vā praveśeti, tasyâpi leṅkaṭakehi pādakā bandhi-tavyā
§ 23.6.1.21B3. pīṭhakam vā pīṭhikām vā tṛpādakam vā vinā pratipādakehi thapeti anāpattiḥ
比丘威儀法詞典
tṛ-puṭa~#
tṛ-puṭa~#
⇒ puṭa~
比丘威儀法詞典
te (Acc. pl. masc.; vgl. BHSG §§ 21.30~31)
te (Acc. pl. masc.; vgl. BHSG §§ 21.30~31)
⇒ tad~
比丘威儀法詞典
ty / tp
ty / tp
⇒ tp / ty
比丘威儀法詞典
tyāga-sampanna~#
tyāga-sampanna~#
“freigebig”
§ 4.17.5B5. śīlavāṃ tyāgasampanno samyagdṛṣṭi ca yo iha (vs)
比丘威儀法詞典
√trap
√trap
⇒ o-trapa-
比丘威儀法詞典
dahāpaya- (BHS[Mvu]; BHSG § 38.53, S. 215a, s.v. dah)
dahāpaya- (BHS[Mvu]; BHSG § 38.53, S. 215a, s.v. dah)
“verbrennen lassen”;
Kaus. von Skt. √dah; vgl. Pā. dahāpeti (Vin IV 33.23; DP I 262b)
⇒ √dah
§ 14.6.13A5. kakṣaṃ ... yaṃ kālaṃ śuṣkaṃ bhavati niṣprāṇakaṃ, tato ’gninā dahāpayitavyo
比丘威儀法詞典
danta-poṇa~ (BHS[BHSD, s.v. poṇa], Pā)
danta-poṇa~ (BHS[BHSD, s.v. poṇa], Pā)
“Zahnreinigungsmittel”
< Skt. danta-pavana
danta-pavana ⇒ danta-kāṣṭha~
§ 20.19.20A4. eṣo bhikṣu cetiyaṃ vandati, paśyati dantapoṇaṃ, cchorayitavyo ... uddhṛtavyo ... uddhṛtavyo
比丘威儀法詞典
dape- (BHS, Pā)
dape- (BHS, Pā)
“geben”;
BHSG § 38.52, S. 215b, dā (8) -dape-ti
⇒ dāpe-, dāpaya-, daya- (1)
§ 8.6.9A3. cīvarāṇi ... ātmano skandhe dapiya śīrṣaṃ onāmiya purato gantavyaṃ
§ 9.1.9B4. te dāni āyuṣmanto Nand<an>Opanandano ṣaḍvarggikā ca niśrayaṃ dapiya na͡iva antevāsi ovadanti, na anuśāsanti
比丘威儀法詞典
darśana-patha~
darśana-patha~
“Gesichtsfeld”
☞ § 34.5, Anm. 1
⇒ a-darśanapathe, darśana-śravaṇa-patha~, darśanopacāra~, darśanopavicāra~
§ 34.5.28B4. darśanapathe upasaṃkramitvā na dāni vaktavyaṃ “sukham bhavanto, sukhaṃ mārṣa.” (= § 35.5.29A4, § 36.5.29B4)
比丘威儀法詞典
darśana-śravaṇa-patha~#
darśana-śravaṇa-patha~#
“Sicht- und Hörweite”
§ 51.4.44A2. nâpi <kṣamati> adarśanapathe sthātuṃ. atha khalu ud<d>eśe sthātavyaṃ darśanaśravaṇapathe
比丘威儀法詞典
darśanopacāra~# (darśana-upa°)
darśanopacāra~# (darśana-upa°)
“Sichtweite”;
vgl. Pā. dassanūpacāra (Vin II 20.19, III 93.29, 105.20)
⇒ a-darśanapathe, darśanopavicāra~, darśana-patha~
§ 34.4.28B4. ekānte cchattraṃ nikṣipiya upānahāy’ omuṃciya tato allīyitavyaṃ. nâpi dāni darśanopacāre nikṣipitavyaṃ. atha khalu pratikṛty’ eva nikṣipitavyaṃ (≒ § 35.4.29A4)
§ 36.4.29B4. ekatam’ ante cchatropānahāṃ nikṣipiya gṛhapatiparṣā upasaṃkramitavyā. nâpi darśanopacāre nikṣipitavyaṃ. atha khalu prakṛty’ eva nikṣipitavyaṃ
比丘威儀法詞典
darśanopavicāra~# (darśana-upa°)
darśanopavicāra~# (darśana-upa°)
“Sichtweite”;
vgl. BhiVin(Ma-L) § 234.8A8.7~8B8.1; BhiKaVā 15a5 (Schmidt 1993: 252.8)
⇒ a-darśanapathe, darśanopacāra~, darśana-patha~
§ 52.3.44B2. atha khalu darśanopavicāre āsitavyaṃ
比丘威儀法詞典
dāyaka-dānapati~#
dāraka~
⇒ dāraka-dārikā~
§ 4.5.4B2. ko ’yaṃ nimantreti. āgantuko gamiko gṛhastho pravrajito strī puruṣo dārako dārikā
§ 41.13.34B3. taṃ dāra<ka>ṃ rakṣapālaṃ thapiyāṇaṃ
§ 41.13.34B3. so dāni dārako ... (= § 41.15.34B5)
§ 41.14.34B3. so eko dārako dṛṣṭo
§ 41.14.34B4. dāraka kahiṃ tumhāṇaṃ hiraṇyaṃ vā suvarṇṇaṃ vā?
§ 41.15.34B5. so dāni corasenāpatiḥ pipāsitaḥ tasya dārakasyâha “haṃgho dāraka, pipāsito ’smi. icchāmi pānīyaṃ pātuṃ.”
§ 41.16.34B6. tasya dārakasya pānīyaṃ dentasya ...
§ 41.16.34B6. so dāni pṛcchati “haṃgho dāraka, kasya kasya kṛtena tvaṃ atra dīpamūlaṃ allīno ’si?”
§ 41.17.34B7. yadi vayam imasya dārakasya evaṃ dharmmiṣṭhasya imaṃ hiraṇya-suvarṇṇaṃ harāma, ...
§ 41.18.35A1. ahaṃ imasya dārakasya evaṃ ca evaṃ ca ācāragocareṇa tuṣṭo
§ 41.18.35A2. so dāni dārakasyâha “haṃgho dārakā (Voc. sg.), imaṃ vayaṃ tava sarvvaṃ hiraṇya{ṃ}suvarṇṇaṃ demi.”
§ 41.18.35A2. tena dārakena dvārāṇi sarvvāṇi ghaṭitāni
比丘威儀法詞典
divā-poṣadha~#
divā-poṣadha~#
“Poṣadha-Feier am Tage”
⇒ poṣadha~, rātri-poṣadha~
§ 2.5.2B4. kiṃ rātripoṣadho bhaviṣyati divāpoṣadho purebhaktaṃ bhaviṣyati paścād-bhaktaṃ?
比丘威儀法詞典
√dīp
√dīp
⇒ dīpaya-, dīpya-, ā-√dīp, ā-dīpaya-, ā-dīpe-
比丘威儀法詞典
dīpa~
dīpa~
“Lampe”
⇒ dīpaka~, dīpikā~ (1), pradīpa~
§ 8.12.9B2. dīpo prajvālayitavyo, kheṭakaṭāhakaṃ upanāmayitavyaṃ
§ 10.5.10A6. dīpaṃ ādīpiya śayyāṃ prajñapiya sukhaṃ pratikrāmayitavyo
§ 23.6.2.21B3. mandamukhīm vā prajvāleti, anāpattiḥ. dīpaṃ vā praveśeti, anāpattiḥ
§ 31.25.26A7. a<ti>vikālako pādāṃ dhoviya mrakṣiya dīpaṃ ādīpiya śeyyāṃ prajñapiya pratikramitavyaṃ
§ 41.15.34B5. so dāni dārako ... yatra dīpā dīpyanti tatra allīno
§ 53.1.45A2. tena hi dīpo nāma karttavyo
§ 53.2.45A2. te dāni prahāṇāto utthitā capeṭikāye dīpaṃ nirvvāpenti. cīvarakoṇenâpi nirvvāpenti
§ 53.3.45A3. evaṃ dīpe pratipadyitavyaṃ (= § 53.20.45B7)
§ 53.5.45A4~5. dīpavārikena dīpam ādīpentena pratham{ān}am eva bhagavato śarīra-kuṭikāyāṃ dīpo ādīpitavyo
§ 53.7.45A6. yadi tāva koci pracalāyati, acchaṭikaṃ kariya utthāpayitavyo, vaktavyaṃ “āyuṣman, tava dīpo prāpuṇatî”ti
§ 53.8.45A7. atha dāni bhikṣusya upādhyāyo vā ācāryo vā pracalāyati, ... so pi acchaṭikāye upasthapetavyo, vaktavyaṃ “upādhyāyācārya tava dīpo prāpuṇatî”ti
§ 53.10.45B1. nâpi kṣamati tena upārambhaṇābhiprāyeṇa dīpo vārayituṃ
§ 53.11.45B2. nâpi kṣamati capeṭikāya vā mukhavātena vā cīvarakoṇena vā dīpaṃ nirvvāpayituṃ
§ 53.12.45B2. atha dāni navakā bhikṣū prahāṇaśālāyāṃ pratikramanti, na kṣamati prahāṇaśālāyāṃ dīpaṃ nirvvāpayituṃ
§ 53.13.45B3. yadā bhikṣū pratikrāntā bhavaṃti, tato varccakuṭīyaṃ dīpo nirvvāpayitavyo
§ 53.13.45B3. varccakuṭīyaṃ nirvvāpayitvā, racchā<yāṃ> dīpo nirvvāpayitavyo
§ 53.13.45B4. sopānaśīrṣe nirvvāpayitvā prahāṇaśālāyāṃ dīpo nirvvāpayitavyo
§ 53.14.45B4. <vaktavyaṃ> “āyuṣmanto, prajñapetha śayyāyo. dīpaṃ gopayiṣyan.” ti
§ 53.16.45B5. tato dīpavārikehi sopānamaggulīyaṃ tāva dīpo prajvālayitavyo
§ 53.17.45B6. vaktavyaṃ “āyuṣmanto, dīpo praveśīyatî”ti. “dīpo praveśayati” tti
§ 53.19.45B7. evaṃ devasikaṃ dīpo jvālayitavyo usw.
比丘威儀法詞典
dīpaka~
dīpaya-
“erstrahlen lassen”
⇒ dīpya-
§ 38.6.30B1. kasya tvaṃ bhikṣūṇāṃ samagrāṇāṃ ... śāstuḥ śāsanaṃ dīpayamānānāṃ sukhañ ca phāsuñ ca viharantānāṃ ... saṃghe karkaśāni adhikaraṇāni utpādayasi?
比丘威儀法詞典
dīpa-vartti~
dīpa-vartti~
“Docht”
⇒ dīpa-varttikā~
§ 53.11.45B2. nâpi kṣamati capeṭikāya vā ... dīpaṃ nirvvāpayituṃ. atha khalu tulikāye nisnehiya dīpavartti okaḍḍhiya kulikātaile nirvvāpayitavyaṃ
§ 53.15.45B5. yadi dīpavartti dagdhikā bhavati, palikhāṭir vvā okaḍḍhitavyo
§ 53.19.45B7. dīpavarttīyo niṣpīḍiyāṇaṃ ekaṃhi koṇake sthāpetavyāyo
比丘威儀法詞典
dīpa-varttikā~#
dīpa-varttikā~#
“Lampendocht”
⇒ dīpa-vartti~
§ 53.4.45A3. dīpavārikā uddiśitavyā ... tehi prakṛty’ eva tāva dīpavarttikāyo varttitavyāyo, dīpakoṭikāni sajjayitavyāni, tailaṃ sajjayitavyaṃ
比丘威儀法詞典
dīpa-vārika~
dīpa-vārika~
“Lampenwart”
⇒ vārika~
§ 53.2.45A2. āyuṣmanto NandanOpanandanā dīpavārikā
§ 53.4.45A3. eṣo dāni saṃghārāmo purimaṃ paścimaṃ prahāṇaṃ pratijāgrīyati, dīpa-vārikā (Hs. °cāri°) uddiśitavyā ...
§ 53.5.45A4. dīpavārikena dīpam ādīpentena pratham{ān}am eva bhagavato śarīra-kuṭikāyāṃ dīpo ādīpitavyo
§ 53.7.45A6. yaṃ kālaṃ bhikṣusaṃgho prahāṇe upaviṣṭo bhavati, tato dīpavārikena dīpako vārayitavyo “mā tarhi koci pracalāyatî”ti
§ 53.10.45B1. tehi dīpavārikehi (Hs. °cāri°) na kṣamati āghāto vā pra<dveṣo> vedayituṃ
§ 53.16.45B5. yaṃ kālaṃ paścime yāme prahāṇasya jharjjharo āhato bhavati, tato dīpavārikehi sopānamaggulīyaṃ tāva dīpo prajvālayitavyo
比丘威儀法詞典
dīpikā~ (1)
dīpikā~ (1)
“Lampe”
⇒ dīpa~, dīpaka~, pradīpa~
§ 41.14.34B3. te dāni ulkāyo ca dīpikāyo ca prajvāliyāṇaṃ mārgganti
比丘威儀法詞典
dīpikā~# (2)
dīpikā~# (2)
“Termite”;
< *udīpikā < (Metathese) Skt. upadīkā (“Termite”)
☞ § 13.2, Anm. 3
⇒ dvīpikā
§ 14.4.13A4. mañcā bhittiyo mocetvā pratipādakā dātavyā, yathā prāṇakehi dīpikāhi vā na khajjeyā
比丘威儀法詞典
dīpya-
dīpya-
⇒ dīpaya-, ā-√dīp
§ 41.15.34B5. so dāni dārako ... yatra dīpā dīpyanti tatra allīno
比丘威儀法詞典
duḥkhaṃ-nirodha-gāminī-pratipad~#
duḥkhaṃ-nirodha-gāminī-pratipad~#
“Pfad, der zur Vernichtung des Leidens führt”;
vgl. BHSD s.vv. āryasatya, pratipad
☞ § 41.10, Anm. 4
§ 41.10.34A7. catvāry āryasatyāni pradarśitāni, ... duḥkhaṃnirodhagāminīpratipadam āryasatyaṃ
比丘威儀法詞典
duḥkhāpaya- (BHS[Mvu])
duḥkhāpaya- (BHS[Mvu])
“belästigen”;
vgl. Pā. dukkhāpeti
⇒ duḥkha-, duḥkhāya-
§ 32.10.27B4. atha khalu tathā vanditavyaṃ, yathā na duḥkhāpiye (Passiv, Opt.) pādehi vandayantehi (aktive Form in der Funktion des Passivs)
比丘威儀法詞典
dṛṣṭa-parākrama~#
dṛṣṭa-parākrama~#
“die Macht gezeigt habend”
☞ § 62.1, Anm. 1
§ 62.1.49B3. bhagavān ... āvarjayitvā Aṅga-Magadha-...-Avanti, jñāne dṛṣṭaparākramo ...
比丘威儀法詞典
devānukampita~# (deva-anu°)
deśa~
§ 4.5.4B3. katamaṃ deśaṃ gṛhaṃ?
§ 5.5.6B2. katamasmin deśe gṛhaṃ?
§ 6.5.7B2. katame deśe gṛhaṃ? kutomukhaṃ? katamāye rathyāye?
§ 5.6.6B3. asuke deśe asukāyāṃ rathyāyāṃ itthaṃnāmo nāma upāsako
比丘威儀法詞典
dvīpikā~#
dvīpikā~#
“Termite”;
∈ *(u)dīpikā < (Metathese) Skt. upadīkā (“Termite”); vgl. BHS. dvīpika
☞ § 13.2, Anm. 3
⇒ dīpikā~ (2)
§ 13.2.12A7. adrākṣīd ... dvārā dvīpikāhi khajjantāṃ (Hs. °nto)
§ 13.3.12A7. ime bhikṣavo vihārakā ... dvā<rā> dvīpikāhi khajjantā
比丘威儀法詞典
dh / p:
dh / p:
§ 42.7.36B2. vātadhānīye für vātapānīye
比丘威儀法詞典
dhana-dhānya-priya~#
dhana-dhānya-priya~#
“Geld, Getreide und was einem lieb ist”
§ 4.20.6A2. dhanadhānyapriyāṇi vā devabhāvaṃ vā manuṣyam vā (vs)
比丘威儀法詞典
Dhara-pānīya~#
Dhara-pānīya~#
“Wasser aus Dhara”
☞ § 40.8, Anm. 5
§ 40.8.33A1. gotrasthaṃ pānīyaṃ bhavati, yathā Pāṭaliputre Śoṇapānīyaṃ, ... Śākete Dharapānīyaṃ
比丘威儀法詞典
Dharmma-pada~ (BHS, SWTF)
Dharmma-pada~ (BHS, SWTF)
§ 41.20.35A4. bhagavān etasmin vastuni Dharmmapadaṃ bhāṣate
比丘威儀法詞典
dhopaya-#
dhova- (BHS[Mvu, Śikṣ(Bhikṣu-prakīrṇaka der Mahāsāṃghika-Lokottaravādins), Mmk], Pā)
“waschen”;
vgl. Skt. dhāvati, dhāvayati
⇒ dhovaya-, dhove-, su-dhovitvā, dhopaya-
§ 1.8.1B7. vibhavo bhavati, śalākā gandhodakena dhovitavyāyo puṣpehi okiritavyāyo (= § 2.6.2B6)
§ 3.7.3B5. vibhavo bhavati śalākā gandhodakena dhovitavyā puṣpehi okiritavyā
§ 8.5.9A1. dantakāṣṭhaṃ dhoviya upanāmayitavyaṃ. mukhodakam āsiñcitavyaṃ
§ 11.9.11A2. kālena kālaṃ dhovitavyaṃ (Hs. vodhi°), kālena kālaṃ sivitavyaṃ
§ 12.7.11B4. śayyāsanaṃ bhavati omayilamayilaṃ pāṭitavipāṭitaṃ, dhoviya sīvitavyaṃ
§ 12.18.12A5. kālena kālaṃ śayyāsanaṃ sīvitavyaṃ dhovitavyaṃ (Hs. vodhi°)
§ 13.12.12B5. śayyāsanaṃ ... kālena kālaṃ dhovitavyaṃ sīvayitavyaṃ rañjayitavyaṃ
§ 14.14.13B3. uṇṇiyo vā bisio vā caturasrakā vā omayilomayilā bhavanti pāṭitavipāṭitā, dhovitvā (Hs. °tva) sivitavyā, pratyaggalāni dātavyāni
§ 16.6.14B1. (śeyyāsanaṃ ...) dhoviṣyanti rañjiṣyanti sīviṣyanti
§ 16.8.14B3. śeyyāsanaṃ dhovitavyaṃ sivitavyaṃ rañjitavyaṃ
§ 17.10.15A5. anyehi kṣāraṃ ānayitavyaṃ, anyehi dhovayitavyaṃ (Hs. vodhayi°)
§ 18.8.15B7. tena tāni kuṇḍakāni ... kālena kālaṃ dhovayitavyā<ni>
§ 19.5.17B6. (Das Pissoir) dhoviya tailena mrakṣayitavyā
§ 19.24.18B2. kalyato eva praśvāsaṃ ekamante visarjiya praśvāsabhaṇḍakaṃ dhoviya (Hs. vodhiya) pratigupte pradeśe ātape sthāpayitavyaṃ
§ 19.25.18B3. mallakaṃ bhavati, ekānte ujjhitvā dhovitvā ātape sthāpayitavyaṃ
§ 18.4.15B3. ullā varccagharaṃ dhovanti (< dhovantī; p. präs, Nom. sg. fem.; Hs. vovatti)
§ 18.35.16B7. kṛtakarmmā pṛthivī bhavati, udakena dhovitavyā (Hs. °vyaṃ)
§ 19.33.18B6. atha dāni kṛtakarmmā pṛthivī bhavati, dhovitavyā
§ 20.11.19B6. tato bhikṣuṇā dantakāṣṭhaṃ khādiya kuccakaṃ śastrakena cchinditavyaṃ, dhoviyāṇaṃ thapayitavyaṃ (Hs. °vyo)
§ 21.5.20B2. kaṭhinaṃ astariyāṇaṃ pādāṃ dhoviyāṇaṃ ...
§ 23.4.3.21B1. nâpi kṣamati tahiṃ pādāṃ dhovituṃ, hastāṃ dhovituṃ, mukhaṃ dhovituṃ
§ 23.6.4.21B3. nâpi tahiṃ kṣamati pādāṃ dhovituṃ, hastām vā nirmmādayituṃ
§ 23.6.4.21B4. pādām vā dhovati, mukham vā dhovati, hastam vā nirmmādayati
§ 25.17.23A4. nâpi dāni kṣamati pātreṇa ... pādaṃ vā mukhaṃ vā dhovituṃ
§ 26.4.23A7. pratikṛty’ eva tāva bhikṣuṇā ... mukhaṃ dhoviya hastāṃ nirmmādiya ...
§ 26.9.23B2. na͡iva dantakāṣṭhaṃ khādati, na mukhaṃ dhovati, na hastā nirmmādayati, ...
§ 31.14.26A1. saṃghārāmaṃ praviśantehi puṣkiriṇīyaṃ vā taḍāge vā oghe vā pādāṃ dhovitvā praveṣṭavyaṃ
§ 31.21.26A5. yadi tāva ācikṣanti pādadhovanikāyāṃ pādāṃ dhoviyāṇaṃ ... tato cetiyaṃ vanditavyaṃ
§ 31.25.26A7. a<ti>vikālako pādāṃ dhoviya mrakṣiya dīpaṃ ādīpiya śeyyāṃ prajñapiya pratikramitavyaṃ
§ 32.6.27B1. cīvaraṃ dhovantasya, rajanikā pacantasya, cīvarāṇi sīvantasya raṃjentasya ...
§ 32.6.27B2. pādāṃ dhovantasya, hastā nirmmādantasya, cetiyaṃ vandantasya, ...
§ 39.8.31A5. āraṇyakānāṃ sthālī otāriyāṇaṃ dhoviyāṇaṃ (Hs. vodhiyāṇaṃ) sthāne sthapayitavyā
§ 39.16.31B3. grāmāntikaṃ śeyyāsanaṃ ... āgacchiya pādāṃ dhoviya hastāṃ nirmmādiya cetiyo vistareṇa vanditavyo
§ 40.1.32B2. pātrapariśrāvaṇāni dhovanti
§ 40.9.33A2. vaidyo āha “bhante, gotrasthena pānīyena akṣiṇī dhovāhi” tti
§ 40.16.33A7. labhyā dāni pāridhovanikāto mukhaṃ vā dhovituṃ
§ 40.16.33A7. labhyā dāni pāridhovanikāto ... pātrapariśrāvaṇaṃ vā dhovituṃ
§ 40.16.33B1. na dāni kṣamati pāridhovaniyāto snāpituṃ (lies: snāyituṃ?) vā cīvaram vā dhovituṃ rañjanaṃ vā kaḍhituṃ
§ 40.16.33B2. tato yeva hastāṃ dhovati
§ 41.1.33B3. pādadhovanikāyāṃ jhallajjhallāṃ pādāṃ dhoviyāṇaṃ ...
§ 41.1.33B3. mātrāye yūyam āyuṣmanto pādāṃ dhovatha
§ 41.2.33B5. jjhallajjhallāye pādāṃ dhoviya ...
§ 41.2.33B6. mātrāye āyuṣmanto pādāṃ dhovatha
§ 41.3.33B6. evaṃ pādā dhovitavyā ( = § 41.3.33B7, § 41.33.36A1)
§ 41.3.33B7. evaṃ bhikṣavo pādāṃ dhovatha
§ 41.6.34A3. pādāṃ dhovati
§ 41.7.34A4. vāmena hastena pādāṃ dhovati
§ 41.7.34A4. sthavireṇa dāni vāmā jaṃghā dhovitā, dakṣiṇā jaṃghā dhovitā, vāmo pādo dhovito, dakṣiṇo pādo dhovito
§ 41.9.34A5. dakṣiṇena hastena upānahāpocchanakaṃ dhoviya niṣpīḍitvā ātape śoṣayetaṃ
§ 41.9.34A5. hastāṃ dhoviya dakānakaṃ dhoviya ...
§ 41.22.35A6. colakaṃ dhovitvā niṣpīḍitvā ...
§ 41.23.35A7. bhikṣuṇâpi tāva pādāṃ dhovantena ... āsiṃcitavyaṃ
§ 41.23.35A7. vāmena hastena pādā{ṃ} dhovitavyā
§ 41.23.35A7. vāmā tāva jaṃghā dhovitavyā (= § 41.27.35B4)
§ 41.23.35A7. dakṣiṇā tāva jaṃghā dhovitavyā (= § 41.28.35B5)
§ 41.24.35B1. upānahāpocchanakaṃ (Hs. °āyocch°) dhovitavyaṃ
§ 41.24.35B1. kalācīye udakaṃ āvarjiya hastā dhovitavyā
§ 41.25.35B2. na kṣamati bhikṣuṇā jhallajhallāye pādāṃ dhovituṃ
§ 41.25.35B2. āgamitavyaṃ yāva tehi dhovitā pādā tti
§ 41.26.35B3. tena pādā dhovitā bhava<ṃ>ti
§ 41.27.35B3. vāmena hastena pādā dhovitavyā
§ 41.27.35B4. dakṣiṇā (Hs. dakṣiṇena) jaṃghā dhovitavyā
§ 41.27.35B4. vāmo pādo dhovitavyo (= § 41.28.35B5)
§ 41.27.35B4. dakṣiṇo pādo dhovitavyo (= § 41.28.35B5)
§ 41.27.35B4. dakṣiṇena hastena pādā dhovitavyā
§ 41.28.35B5. ekena dhovitavyaṃ
§ 41.28.35B5. vāmā jaṃghā dhovitavyā
§ 41.29.35B6. upānahāpocchano dhoviya pīḍiya tatra͡iva sthapitavyaṃ
§ 41.31.35B7. pādehi dhovitehi utthiya gantavyaṃ
§ 41.32.35B7. nâpi dāni kṣamati pādehi dhovitehi dīrghacaṃkramaṃ caṃkramituṃ
§ 41.32.35B7. pādehi dhovitehi caṃkrama{n}ti bhūyo dhovitavyā
§ 41.32.36A1. atha dāni hemantakālo bhavati, bhikṣuḥ paśyati “ko bhūyo dhoviṣyatî?”ti
§ 42.11.36B5. jentāke pīṭhikā vā śuktikāyo vā dhovitavyā
§ 42.31.37B7. jentākapīṭhikāni (lies: °pīṭhakāni?) dhoviya praveśayitavyāni
§ 42.31.37B7. śuktiyo dhoviya praveśayitavyāyo
§ 43.16.38B4. vaḍḍhakibhaṇḍaṃ bhavati nāsite vā dāniyā vā viśālikā vā sūtrâtha olambiko, dhovitvā ekānte sthāpetavyā
§ 44.6.39A5. cīvarakaṃ dhoviya vihārakoṇake <tha>payitavyo
§ 44.11.39B1. kālena kālaṃ dhovitavyaṃ raṃjitavyaṃ sīvitavyaṃ yathā cchavi
§ 47.2.40B5. cīvarakāni dhovaṃtā sīvantā rañjentā ... (= § 48.2.41A6)
§ 47.8.41A1. cīvaraṃ ... karddamena vā vināśitaṃ bhavati dhovitavyaṃ
§ 48.9.41B5. cīvaraka karddamena vā vināśitaṃ bhavati, dhovitavyaṃ
§ 51.12.44A6. eṣā strī kāṃsabhājanaṃ mārjati, bhikṣu paśyiyāṇaṃ hastāṃ dhovati, ...
§ 56.7.47A7. niṣīdanaṃ ... kālena kālaṃ dhovitavyaṃ kālena kālaṃ sīvitavyaṃ
§ 57.11.47B7. nâpi kṣamati bhikṣuṇā pādāṃ dhovantena upānahāyo “caḍacaḍa” tti prasphoṭayituṃ
§ 57.11.48A1. nadīkūle vā puṣkiriṇīkūle vā pādāṃ dhoviya prasphoṭeti usw.
比丘威儀法詞典
<span style="vertical-align:super">2</span>√dhāv
2√dhāv
⇒ dhota~, dhopaya-, dhova-, dhovaya-, dhovita-pāda~, su-dhota~
比丘威儀法詞典
dhūpa~
dhūpa~
“der beim Verbrennen von Räucherwerk aufsteigende Rauch”
☞ § 32.6, Anm. 6
⇒ dhūma~
§ 32.6.27B2. dhūpam vā pibantasya, akṣiṇī vā añjantasya, ...
比丘威儀法詞典
dhūpe- (Pā)
dhūpe- (Pā)
“ausräuchern”;
vgl. DP, s.v. dhūpeti2; Skt. dhūmāyati
§ 13.17.12B7. vihāro ... dhūpetavyo kuṣṭhena bhurjena vā saktuhi vā
比丘威儀法詞典
na câpi
na câpi
§ 1.10.2A2. śalākāṃ pi dāni gṛhṇantena na câpi kṣamati oguṇṭhikākṛtena vā upānahārūḍhena vā śalākāṃ gṛhṇituṃ
比丘威儀法詞典
nagara-kulopaka~ (kula-upa°)#
nagara-kulopaka~ (kula-upa°)#
“(bestimmte) Familien in der Stadt (um Almosen) aufsuchend; in (bestimmten) Familien in der Stadt verkehrend(er Mönch)”;
vgl. BHS. kulopaka (BHSD, s.v. upaka); Pā. kulūpaka
§ 49.1.42A3. snigdho khalu te mukhavarṇṇo ... yathâpi dāni nagarakulopakena pitr̥̄yakena sārddhaṃ praviṣṭasya ipsitānnāni bhojanāni bhuktāvisya
比丘威儀法詞典
nagna-prāvṛta~#
nagna-prāvṛta~#
“nackt, ohne Bekleidung”
§ 45.1.39B3. te ... nagnaprāvṛtā grāmapraveśikāni nivasanāni mārgganti ... nagnaprāvṛtā vihāracaraṇakāni nivāsanāni mārgganti
§ 45.2.39B4. nagnaprāvṛtāḥ grāmapraveśanikāni <ni>vasanāni mārggatha
§ 45.2.39B5. nagnaprāvṛtāḥ vihāracara<ṇa>kāni ni{r}vāsanāni mārggatha
§ 45.7.40A2. nâpi kṣamati nivāsanaṃ nikṣipitvā nagnaprāvṛtena rātrīprāvaraṇa<ṃ> nivāsanaṃ mārggituṃ
比丘威儀法詞典
NandOpanandanā~ (Nanda-Upa°)
naya-
⇒ nāpaya-, apa-√nī, ā-√nī, un-nīya-, upa-ne-, pra-ṇetavya~, vi-naya-, sam-ud-ā-naya-
§ 8.10.9A6. divāvihāraṃ gacchantasya pīṭhikā nayitavyā niṣīdanaṃ nayitavyaṃ, pustako nayitavyo, kuṇḍikā nayitavyā
比丘威儀法詞典
*nava-pratipanna~
*nava-pratipanna~
“einer, der gerade in den Orden eingetreten ist” (wörtl. “neu eingetreten”)
☞ § 42.18, Anm. 2
§ 42.18.37A3. na snāne navapratipannena (Hs. navāprati°) vā parikarmma karttavyaṃ
比丘威儀法詞典
nāpaya-#
nāpaya-#
“bringen lassen”;
Kausativ von Skt. √nī; vgl. BHS. ā-nāpaya-, ā-nāpe- (BHSG § 38.54, S. 219a), Pā. ā-nāpeti
§ 14.7.13A6. yaṃ sārāsāraṃ śayyāsanaṃ amilā vā astaraṇikā vā kocakā vā guḍuguḍukā vā makucakā vā te grāmāntikaṃ śayyāsanaṃ nāpayitavyāḥ
比丘威儀法詞典
nâpi
nâpi
⇒ nâpi dāni
§ 1.10.2A1. nâpi kṣamati ... śalākāṃ vārayituṃ
§ 19.21.18B1. nâpi kṣamati praśvāsaghaṭaṃ atinikuñje pradeśe sthāpayituṃ ... nâpi kṣamati atiprākaṭe pradeśe sthāpayituṃ
§ 20.14.20A1. nâpi kṣamati ... dantakāṣṭhaṃ khādituṃ (= § 20.14.20A2)
§ 42.30.37B6. nâpi kṣamati ... snāyituṃ
§ 44.4.39A2. nâpi kṣamati ... sthapayituṃ
§ 44.6.39A4. nâpi kṣamati ... acchituṃ
§ 44.7.39A6. nâpi kṣamati ... sthāpayituṃ
§ 45.5.39B6. nâpi kṣamati ... nivāsanaṃ nikṣipituṃ et passim
比丘威儀法詞典
nâpi dāni
nâpi dāni
§ 1.8.1B6. nâpi dāni “ārocitaṃ mayā” ti yatr’ olaggikāya āsitavyaṃ
§ 4.6.4B3. nâpi dāni “adhivāsita<ṃ> mayê”ti yatr’ ollagnāye āsitavyaṃ
§ 18.24.16B2. nâpi dāni dūrato yeva nivāsa<na>ṃ oguhiya upaveṣṭavyaṃ
§ 18.19.16A6. nâpi dāni kṣamati ... sāṃghikaṃ śeyyāsanaṃ paribhuñjituṃ
§ 19.17.18A6. nâpi dāni kṣamati abhyāgam pradeśe ujjhituṃ
§ 20.13.20A1. nâpi dāni kṣamati ... cchorayituṃ ... cchorayituṃ
§ 22.4.21A1. cakkalī utkṣipitavyā. nâpi dāni sahasā
§ 31.18.26A2. nâpi dāni vaktavyaṃ “ko itthaṃ? kativarṣo? utthiha!”
§ 39.18.31B6. nâpi dāni kṣamati āraṇyakehi pi pratikṛty’ eva ... bhuñjituṃ
§ 41.27.35B4. nâpi dāni kṣamati tena͡iva hastena udakaṃ āsiñcituṃ
§ 41.31.35B6. nâpi dāni kṣamati ... āsituṃ
§ 41.32.35B7. nâpi dāni kṣamati ... caṃkramituṃ
§ 42.9.36B4. nâpi dāni {kṣamati} tathā karttavyaṃ yathā sukhena tapyati
§ 42.20.37A4. nâpi dāni kṣamati cūrṇṇaṃ rāśīya upanetuṃ
§ 42.29.37B5. nâpi dāni kṣamati ... snāyituṃ
§ 43.11.38A7. nâpi dāni kalpikakuṭī adhyupekṣitavyā oddriṇṇakā vā ...usw.
比丘威儀法詞典
*nitya-pacana~
nidāna~ (BHS, SWTF)
“Einleitung(ssätze)”
☞ § 1.1, Anm. 1 zu vistareṇa nidānaṃ kṛtvā
§ 1.1.1B1. vistareṇa nidānaṃ kṛtvā (= § 2.1.2A7, § 3.1.3A6, § 4.1.4A5, § 5.1.6A4, § 6.1.7A4, § 7.1.8A5, § 13.1.12A6, § 20.1.19A5, § 20.4.19A7, § 48.1.41A2 usw.)
比丘威儀法詞典
*ni-dhāpa-
*ni-dhāpa-
“hinausgehen”;
∈ Skt. nir-dhāvati
☞ § 22.3, Anm. 1
⇒ nid-dhāva-, ni-dhāva-, nir-dhāpa-
§ 22.3.21A1. nidhāpiyāṇa (Hs. nivāp°) cakkalī osāriyāṇaṃ kīlakehi bandhiyāṇa tato otaritavyaṃ (Hs. osāritavyaṃ)
比丘威儀法詞典
ni-√pat
ni-√pat
§ 18.4.15B3. (varccakuṭī ...) atha dāni prapātaniśritā vā, ... antarā kāṣṭhaṃ dātavyaṃ, yathā tahiṃ prathamaṃ nipateya (Hs. niyat°)
§ 18.51.17B1. kāṣṭhakaṃ antarā karttavyaṃ, yathā tahiṃ prathamaṃ nipateyā
比丘威儀法詞典
nipātin~
nimantritaka~#
“eingeladen”;
< nimantrita + Suffix ka
§ 26.3.23A7. nimantritakā vā bhavanti, tehi nimantritakehi gantavyaṃ
§ 41.13.34B2. so śreṣṭhi aparehiṃ jñātiśāle nimantritako gato varṣārātrikaṃ
§ 42.24.37B1. jānitavyaṃ: kim ayaṃ jentāko ekato sāṃghiko parṣāyaṃ pariveṇiko nimantritakānāṃ
§ 42.24.37B2. nimantritakānāṃ bhavati, nimant<r>itakehi gantavyaṃ
比丘威儀法詞典
nirodha-samāpatti~ (BHS, SWTF)
nirodha-samāpatti~ (BHS, SWTF)
“die Erreichung der Aufhebung (des Leidens)”
§ 41.31.35B7. na ... kṣamati ... middhāntaragatena vā nirodhasamāpattiṃ cinta<ya>ntena āsituṃ
比丘威儀法詞典
nir-dhāpa-#
nir-dhāpa-#
“hinausgehen”;
Hypersanskritismus für Skt. nir-1√dhāv (“herauslaufen”)
☞ § 22.3, Anm. 1
⇒ nid-dhāva-, nir-dhāva-, ni-dhāva-, *ud-dhāpaya
§ 41.18.35A2. te dāni corā nirddhāpitāḥ
§ 49.1.42A3. āyuṣman, snigdho khalu te mukhavarṇṇo, pilipilāpanti oṣṭhā, suṣṭhu khalu nirddhāpīyati (Passiv mit medialer Bedeutung?)
§ 58.3.48A3. atha dāni bhūyo bhūyo kāso āgacchati, bāhirato nirddhāpiya kāsitavyaṃ
比丘威儀法詞典
srotāpatti-phala~ (srota-āp°) (BHS)
srotāpatti-phala~ (srota-āp°) (BHS)
“die Frucht des Stromeintrittes”
§ 41.10.34A7. tena dāni brāhmaṇena tatra͡iva sthāne sthitena srotāpattiphalaṃ (Hs. śro°) sākṣāt kṛtaṃ
比丘威儀法詞典
p / y
p / y
⇒ allīpa- für allīya-, āllīpa- für āllīya-, lp / ly, pyeva / yyeva
§ 11.5.10B6. ohapiyante für ohayi°;
§ 12.3.11B1. ohapiyantāṃ für ohayi° (= § 17.3. 14B6);
§ 12.6.11B3. ohapiyanti für ohayi°;
§ 17.12.15A6. ohapiyanti für ohayi°
§ 7.1.8A6. dhipa für viya
§ 8.13.9B3. pattikāṃ für yatti°
§ 14.12.13B2. pratisaṃskāroyetavyā für °kārāpetavyā
§ 17.2.14B5. ullāpe für ullāye (= § 23.1.21A4, § 23.8.21B6)
§ 18.4.15B3. niyateya für nipateya
§ 18.29.16B5. ūrūpo für ūrūyo (= § 18.33.16B6, § 19.13.18A4)
§ 18.45.17A6. yatthesmiṃ für panthesmiṃ;
§ 18.45.17A6. yatthesmi für panthesmi
§ 18.51.17B1. upathayitavyā für upathapi°
§ 18.53.17B3. amanāyaṃ für °āpaṃ
§ 19.4.17B6. yatako für pa<ti>tako
§ 23.3.21A6. ullāpo für ulloyo (zweimal)
§ 25.5.22B3. yatitaṃ für pat°
§ 31.19.26A3. tāpe ārthāpe für tāye ārthāye
§ 34.3.28B3. allipitavyā für alliyi°
§ 34.5.28B5. kṣipādharmmam für kṣiyā° (= § 37.4.30A3)
§ 36.8.29B6. gṛhapatiyathā für °patiparṣā
§ 39.21.32A1. thātoyaliptāṃ für dhotôpaliptāṃ
☞ § 39.21(Text), Anm. 1
§ 39.29.32A6. yaṃsetavyā für paṃs°
§ 40.10.33A3. yatraśākhāya für patraśākhāya
§ 40.11.33A4. yātavyaṃ für pātavyaṃ
§ 40.16.33B1. snāpituṃ für snāyituṃ (?)
§ 41.6.34A3. upānahā-yocchanno für u°-pocchano
§ 41.8.34A4. upānahā-yocchana-nattakaṃ für u°-pocchana-n°
§ 41.8.34A4. yocchito für p°
§ 41.8.34A4. yocchitaṃ für p°
§ 41.9.34A5 upānahā-yocchanakaṃ für upānahā-pocchanakaṃ (= § 41.24.35B1)
§ 41.16.34B6. dīyamūlaṃ für dīpamūlaṃ
§ 41.29.35B6. athātā yāṃ für adhvātā pā<dā>ṃ
§ 42.13.36B6. yathāyo für parṣāye|(Daṇḍa)
§ 42.25.37B3. snāpitukāmo für snāyitukāmo (?)
§ 48.1.41A3. māyāśrayā für sâpāśrayā
§ 62.2.49B5. kalāpā für kalāyā oder kalāyaṃ
§ 62.2.49B6. jighrāyenti für °āpenti
比丘威儀法詞典
p / v:
p / v:
§ 28.8.24A4. anuvarivarttantena für anupariv°
§ 42.20.37A5. paṭṭiya für vaṭṭiya
比丘威儀法詞典
-p- > -v-
-p- > -v-
⇒ sthave- (< sthapayati)
比丘威儀法詞典
-p- < -v-
-p- < -v-
⇒ nir-ddhāpa- (< nir-1√dhāv), *ud-dhāpaya-(< *ud-dhāvaya-)
比丘威儀法詞典
p / ṣ:
pakka-kheṭa~#
“eingetrockneter Schleim”;
< pakva (“fest, eingetrocknet”) + kheṭa
☞ § 24.1, Anm.2
§ 24.1.22A1. adrākṣīd ... vihārakā<nā>ṃ pakkakheṭena vā pakkasiṃghāṇakena bhittīyo vināśitāyo siṃghāṇakavarttīhi lambantīhi
§ 24.2.22A1. kiṃ imāyo bhikṣave vihārakānāṃ bhittiyo pakkakheṭena pakkasiṃghāṇakena varttīhi lambantīhi?
比丘威儀法詞典
pakka-siṃghāṇaka~#
pakka-siṃghāṇaka~#
“eingetrockneter Nasenschleim”;
< pakva + siṃghāṇaka
☞ § 24.1, Anm. 2
§ 24.1.22A1. adrākṣīd ... vihārakā<nā>ṃ pakkakheṭena vā pakkasiṃghāṇakena bhittīyo vināśitāyo siṃghāṇakavarttīhi lambantīhi
§ 24.2.22A1. kiṃ imāyo bhikṣave vihārakānāṃ bhittiyo pakkakheṭena pakkasiṃghāṇakena varttīhi lambantīhi?
比丘威儀法詞典
pakva~
pakva~
“reif”
§ 25.4.22B3. nâpi kṣamati bilvasya vā pakvasya kapitthasya pakvasya nālikerasya heṣṭhe nirmmādayituṃ, mā pakvena vā bilvena pakvena vā kapitthena pakvena vā nālikereṇa bhaṃjeya tti
比丘威儀法詞典
pakviṭṭikā~#
pakviṭṭikā~#
“gebrannter Ziegel, Backstein”;
< pakva + iṣṭikā;
vgl. Skt. pakveṣṭakā
§ 42.7.36B2. bhūmi astaritavyā upalehi vā pakviṭṭikāya (Hs. pakṣiṭṭikāya) vā
比丘威儀法詞典
pakṣa~
pakṣin~
§ 11.2.10B4. adrākṣīd ... śayyāsanaṃ ... prāṇakehi khajjantaṃ pakṣihi (Inst. pl.) ohayiyantaṃ
§ 11.5.10B5. śayyāsanaṃ adhyupekṣituṃ ... pakṣīhi vā oh<ay>iyantaṃ
§ 11.5.10B6. (śayyāsanaṃ ...) prāṇakehi khādyati, pakṣīhi ohayiyate
§ 21.8.20B5. nâpi kṣamati kaṭhinaṃ adhyupekṣituṃ ... pakṣīhi vā ohayiyantaṃ
比丘威儀法詞典
√pac
√pac
⇒ pātra-pāka~
§ 4.7.4B5. “bhikṣusaṃgho tena nimantrito. kiṃ sidhyati vā pacyati vā?” ... “kasya bhaktaṃ? kasya sidhyati? kasya pacyatî?”ti
§ 5.6.6B3. jānāhi kiṃ sidhyati, kiṃ pacyati
§ 5.7.6B4. kiṃ sidhyati vā kiṃ pacyati vā? ... na sidhyati na pacyati
§ 5.7.6B5. bhante etaṃ sidhyati, etaṃ pacyati (≒ § 6.7.7B5)
§ 25.16.23A3. pātraṃ ... atha khalu kālena kālaṃ dahitavyaṃ pacitavyaṃ rañjitavyaṃ (☞ § 25.16, Anm. 2)
§ 31.26.26B1. nâpi dāni kṣamati ... bhaktaśālaṃ praviśituṃ. “āyuṣman, kiṃ sidhyati? kiṃ pacyati? kiṃ bhaktakānāṃ sthitikā?”
§ 32.6.27B1. cīvaraṃ dhovantasya, rajanikā pacantasya, cīvarāṇi sīvantasya raṃjentasya ...
§ 39.5.31A3. grāmāntike śeyyāsane bhaktam pacyati
比丘威儀法詞典
pacana~
pacana~
⇒ nitya-pacana~
比丘威儀法詞典
pañca~
pañca~
⇒ ṣaṭ-pañca~
§ 1.6.1B5. saṃghasthavireṇa pañca sūtrāṇi (☞ § 1.6, Anm. 1) vistareṇa svādhyāyitavyāni
§ 7.4.8B1~2. ekato vinayaṃ na pārayati, pañca sūtrāṇi vistareṇa grāhayitavyo. pañca sūtrāṇi na pārayati, catvāri vā trīṇi duve ekaṃ sūtraṃ ... (≒ § 9.4.10A1)
§ 11.1.10B1. pañcârthavaśāṃ (= § 15.1.13B7, § 21.1.20A6, § 43.1.38A1 usw.)
§ 12.9.11B4. pañcehi aṅgehi samanvāgato bhikṣuḥ ... katamehi pañcahi? ... imehi pañcahi
§ 12.15.12A2. caturṇṇāṃ pañcānām vā janānāṃ eko vihārako uddiśitavyo
比丘威儀法詞典
pañcadaśī~
pañcadaśī~
§ 3.5.3B2. sarvvehi jānitavyaṃ: kiṃ khalv adya pakṣasya pratipadā dvitīyā yāvat pañcadaśī
比丘威儀法詞典
pañcadhā
pañcadhā
§ 4.20.6A2. pañcadhā (Hs. °dho) manasi priyaṃ (Hs. prīyan) (vs)
比丘威儀法詞典
pañcama~
pañcama~
§ 35.6.29A5. nâpi kṣamati te nindituṃ “māṇavakasya mānahatasya ihaloke bhūtasya kukkuṭo sūkaro śvāno śṛgālo pañcamo mūṣako nirayo ṣaṣṭho” tti
Uddāna (V).39B3. pañcamo varggaḥ
比丘威儀法詞典
pañcavarṣika~ (BHS)
pañcavarṣika~ (BHS)
“Pañcavarṣika-Fest”
§ 31.17.26A2. nâpi dāni nevāsikena ullapitavyaṃ “hū ha he caṇḍa<ṃ> muktaṃ. pañcavarṣikaṃ pravṛttaṃ. sārtho prayāto (Hs. yathā pāṭito)”
§ 31.28.26B3. nâyaṃ kṣamati nevāsikehi vaktuṃ “o ha he nāvā <mucyati> pañcavarṣika <pravṛttaṃ> ... (☞ § 31.28, Anm. 1)” tti
比丘威儀法詞典
pañcāha~ (°ñca-aha)
pañcāha~ (°ñca-aha)
§ 13.14.12B6. pañcāhe pañcāhe śayyāsanaṃ pratyotāpetavyaṃ
比丘威儀法詞典
paṃcāha-vārika~#
paṃcāha-vārika~#
“ein Mönch, der fünf Tage lang Dienst hat”
⇒ daśāha-vārika~, pakṣa-vārika~, māsa-vārika~, vārika~
§ 43.3.38A3. māsavāriko vā daśāhavāriko vā tatra uddiśitavyo paṃcāhavāriko vā
比丘威儀法詞典
pañcāhika~ (BHS[Mvu])
pañcāhika~ (BHS[Mvu])
“jeden fünften Tag stattfindend”
§ 11.1.10B1. pañcārthavaśāṃ saṃpaśyamānās tathāgatā arhantaḥ samyaksambuddhāḥ pañcāhikāṃ vihāracārikām anucaṃkramanti anuvicaranti (= § 12.1.11A5, § 21.1.20A7; ≒ § 11.1.10B3, § 12.1.11A6)
§ 11.2.10B3. adrākṣīd bhagavāṃ pañcāhikāṃ vihāracārikām anucaṃkramanto anuvicaranto ... (= § 12.2.11A6, § 13.2.12A6, § 15.2.13B7, § 16.2.14A5, § 17.2.14B5, § 21.2.20A7, § 24.1.21B7, § 43.1.38A1; ≒ § 23.1.21A4)
比丘威儀法詞典
<span style="vertical-align:super">1</span>√paṭ
1√paṭ
⇒ pāṭaya-, pāṭita~, pāṭita-vipāṭita~, vi-pāṭita~
比丘威儀法詞典
<span style="vertical-align:super">2</span>√paṭ (< Skt. √pat)
2√paṭ (< Skt. √pat)
⇒ ā-paṭita~, up-paṭa
比丘威儀法詞典
paṭa~(BHS, SWTF)
paṭa~(BHS, SWTF)
“Stoff”
§ 48.5.41B1. yaṃ kālaṃ tahiṃ prajñaptaṃ bhavati āmilā vā astarikā vā kocako vā kalantarako paṭa vā, tato niṣīditavyaṃ
比丘威儀法詞典
paṭaka~
paṭalaka~
“Körbchen”
§ 43.1.38A2. ... māṇikaṃ caṃgeriyo śuṣyāyo paṭalakā{ṃ}
比丘威儀法詞典
paṭikā~
paṭikā~
“Stoffstreifen”
⇒ paṭtikā~
比丘威儀法詞典
paṭiccha- (Pā)
paṭiccha- (Pā)
“annehmen”;
< Skt. prati-√iṣ
⇒ praticcha-, pratīccha-
§ 40.13.33A5. apareṇa pānīyaghaṭikāṃ paṭicchantena cīvarāṃtarikāya vā patrāntarikāye vā gṛhṇitavyaṃ
比丘威儀法詞典
paṭipaṭikā~#
paṭipaṭikā~#
“Reihe”
☞ § 18.8. Anm. 1
⇒ paṭipāṭikā~
§ 40.4.32B5. atha khalu pānīyavāriko tāva uddiśitavyo, navakānte paṭipaṭikāya vā yasya vā prāpuṇati, eko vā dvayo vā trayo vā yattakā vā abhisaṃbhuṇanti
§ 53.4.45A4. agni pratijāgṛtavyo tuṣeṇa vā karṣeṇa vā. gomayapiṇḍikā vā paṭipaṭikāye sthapetavyā yathânupūrvveṇa gaccheya
比丘威儀法詞典
paṭipāṭikā~ (BHS)
paṇḍaka~
“Einer, der mit einem (psychischen oder physischen) sexuellen Defekt versehen ist; ein Impotenter”
☞ § 8.7, Anm. 5
§ 8.7.9A4. asukāto veśikākulāto caṃḍavidhavāye sthūlakumārīye paṇḍakasya asukāye bhikṣuṇīye
§ 52.6.44B5. (praṇītabhojana~ ...) asukāye caṇḍavidhavāye dinnaṃ. asukena paṇḍakena dinnaṃ. asukāye sthūlakumārīye dinnaṃ. asukāye pāpabhikṣuṇīye dinnaṃ ...
比丘威儀法詞典
paṇḍara-vipāṇḍara~#
paṇḍara-vipāṇḍara~#
“ganz weiß”;
vgl. Skt. pāṇḍara~, Pā. paṇḍara
§ 48.7.41B2. na kṣamati sāpāśrayaṃ vā upāśrayam vā omayilomayilaṃ vā paṇḍara{ṃ}-vipāṇḍaraṃ (eine Verschreibung von pāṭita-vipāṭitam “zerrissen”?) apāśrayituṃ
比丘威儀法詞典
paṇḍita~
paṇḍita~
§ 4.18.5B7. yasmiṃ pradeśe medhāvī vāsaṃ kalpeti paṇḍito (vs)
比丘威儀法詞典
√pat
√pat
⇒ ā-paṭita~, up-paṭa-, patitaka~, pātaya-, saṃ-ni-√pat, *saṃpatitaka~
§ 18.7.15B6. kiñ câpi tahi yyeva udakaṃ patati, anāpattiḥ
§ 25.5.22B3. nâpi kṣamati dariniśritena vā pātraṃ nirmmādayituṃ, mā patitaṃ bhañjeya tti
§ 39.20.31B7. atha dāni grāmāntikā nâgacchanti, ... jānitavyaṃ, anekāye grāmāntikānāṃ grāmoparo<dho> vā bhave corā vā patitā bhaveṃsuḥ, yathā nâgacchantîti
§ 44.1.38B6~7. sa cīvaraṃ cīvaravaṃśāto kṛṣiyāṇaṃ patito. evaṃ bhūmīye patito (Nom. sg. neut.)
§ 44.6.39A4. ekaṃ dvitīyaṃ vā tṛtīyam vā kṛṣiyāṇaṃ bhūmīyaṃ patitaṃ
比丘威儀法詞典
patānī~
patānī~
⇒ dāna-patānī~
比丘威儀法詞典
patitaka~ (Pā)
pattī~ (< Skt. patnī)
⇒ dāna-pattī~
比丘威儀法詞典
patthaliddrakā̆~#
patra~
“Blätter”
§ 40.14.33A6. jentāke vārentena oṣṭhā pānīyadhārikāye (?; Hs. pānīyacārikāye) pātraṃ (wohl für patraṃ) bandhitavyaṃ
§ 48.8.41B4. na kṣamati antaragharaṃ praviṣṭena ... vikṣuṇṇam vā pātraṃ (wohl für patraṃ) gṛhṇituṃ
比丘威儀法詞典
patra-rasa~#
patra-rasa~#
“Saft von Blättern”
§ 25.3.22B3. (pātraṃ ...) mūlarasena vā patrarasena vā puṣparasena vā nirvvālikena vā gomayena nirmmādayitavyaṃ
比丘威儀法詞典
patra-śākhā~#
patra-śākhā~#
“Blätter und Zweige”
§ 40.10.33A3. prakṣālayitvā patraśākhāya (Hs. yatraś°) vā <nirmmādayitvā pātavyaṃ>
§ 40.14.33A6. pibantena oṣṭhā patraśākhāye nirmmādayitvā agroṣṭhakehi pātavyaṃ
§ 40.15.33A6. bhājanāni patraśākhāhi (Hs. yatraś°) sthapitavyāni
§ 47.5.40B7. patraśākhāya vā tṛṇakehi vā pādā jaṃghā <ca> prasphoṭitvā ...
比丘威儀法詞典
patrāntarikā~# (patra-an°)
patha~
⇒ jaṃghā-patha~, darśana-patha~, darśana-śravaṇa-patha~, vāta-patha~
比丘威儀法詞典
pathikā~
pathikā~
⇒ śiva-pathikā~
比丘威儀法詞典
pathy-adana~ (Skt)
pathy-adana~ (Skt)
“Wegzehrung”;
vgl. BHSD, s.v.
§ 31.37.27A3. teṣāṃ gacchamānānāṃ pathyadanena vaikalpaṃ karttavyaṃ
比丘威儀法詞典
√pad
√pad
⇒ ā-√pad, ut-padya-, ut-pādaya-, upa-saṃ-pāde-, nava-pratipanna~, prati-padya-, pratipanna~, sam-ā-panna~, saṃ-pādaya
比丘威儀法詞典
pada~
pantha~ (BHS[Mvu], Pā)
“Weg”;
vgl. Skt. panthan
⇒ adhvan~, mārgga~
§ 18.45.17A6. nâpi kṣamati panthesmiṃ (Hs. yatthe°) uśvāsaṃ karttuṃ
§ 18.45.17A6. mā odhyāyeṃsu “ken’ imaṃhi panthesmi (Hs. yatthe°) antrāṇi vikīrṇṇāni?”
§ 19.37.19A1. nâpi kṣamati panthesmiṃ praśvāsaṃ karttuṃ
§ 19.37.19A1. kena imaṃhi panthe praśvāso kṛto rudhiraṃ viya cchanditaṃ?
§ 19.37.19A2. atha khalu ekānte praśvāso karttavyo. panthāto ussariya ekānte karttavyaṃ
§ 49.7.42B6. panthe paśyati, panthāto nivarttitavyaṃ
§ 50.10.43B6. nīhārakapiṇḍapātena hastā nirmmādiyāṇaṃ pānīyasya kuṇḍikāṃ pūriyāṇaṃ panthe pratyudgacchitavyaṃ. yatra yeva taṃ paśyati, tatra yeva panthāto uvvattiyāṇaṃ sahitakehi bhuñjitavyaṃ
比丘威儀法詞典
parāṅ-mukhena
parāṅ-mukhena
“mit abgewandtem Gesicht”
§ 18.23.16B2. iminā ca parāṅmukhena bhavitavyaṃ. tasya câvakāśo dātavyaḥ. tena ca parāṅmukhena upaviśitavyaṃ antaraṃ dātavyaḥ
§ 18.44.17A5. yo se dvitīyo sahāyo bhavati, tena purato parāṅmukhena sthātavyaṃ
§ 19.36.19A1. yo se dvitīyo sahāyo bhavati, tena pṛṣṭhato sthātavyaṃ parāṅmukhena
比丘威儀法詞典
parā-√mṛś
parā-√mṛś
§ 4.10.5A2. atha khalu hastena parā{ṃ}mṛśiyāṇa jānitavyaṃ
比丘威儀法詞典
parāhṇa~
parāhṇa~
⇒ *atiparahṇe
比丘威儀法詞典
pari / prati
pari / prati
⇒ kiṃkara-pariśrāvaka~
比丘威儀法詞典
parikathā
parikathā
“Predigt”
☞ § 1.2, Anm. 2
§ 1.2.1B2. so dāni paścād āgatvā saṃkṣiptena catvāri pārājikān dharmmān uddeśiyāṇa no ca dakṣiṇām ādiśati, na parikathāṃ karoti
§ 1.9.1B7. saṃghasthavireṇa jānitavyaṃ: ... ko dakṣiṇāṃ ādiśiṣyati, ko parikathāṃ kariṣyati (≒ § 2.7.2B7, § 3.8.3B6)
§ 1.9.2A1. yo pratibalo bhavati, so adhyeṣitavyo ... “tvaṃ prātimokṣasūtram uddiśesi” “tvaṃ bhāṣesi” “tvaṃ parikathāṃ karesi”
§ 2.7.2B7. tvaṃ parikathāṃ kārayesi (Hs. °yasi)
§ 2.9.3A2. parikathā karttavyā
§ 3.8.3B7. yo tatra pratibalo bhavati so adhyeṣitavyo: ... “tvaṃ parikathāṃ kārayesi”
§ 4.2.4A6. so dāṇi paścād āgacchiyāṇa bhuṃjiyāṇa saṃkṣiptena dakṣiṇām ādiśiya na parikathāṃ karoti
§ 4.13.5A7. parikathā karttavyā, dakṣiṇā ādiśitavyā
§ 52.6.44B6. asukasya me vāṇijasya sārthavāhasya parikathā kṛtā, buddhavacanaṃ jalpitaṃ. tena me eṣo prasannena āhārako dinno
比丘威儀法詞典
parikarmma
parikarmma
“herum, rund” (?)
⇒ abhyantara-parikarmma
比丘威儀法詞典
parikarmman~
parigraha~
§ 4.18.5B7. śirīyĕ lakṣmī<yĕ>(?) parigraheṇa ca (vs)
比丘威儀法詞典
pari-ghaṭṭa-#
pari-ghaṭṭa-#
“verriegeln”
☞ § 40.1, Anm. 3
§ 40.1.32B2. pānīyamaṇḍapaṃ parighaṭṭiya tāpitamudritaṃ kariya gocaraṃ praviṣṭāḥ
比丘威儀法詞典
paricaryā~
paricaryā~
⇒ kāya-paricaryā~
比丘威儀法詞典
pari-jānā- (pari-√jñā)
pari-jānā- (pari-√jñā)
§ 31.4.25B4. atha dāni koci glāno bhavati, ... avidūreṇa gantavyaṃ, mā dāni adarśanena parijāne (Opt.) “hṛtaṃ, hṛtaṃ me pātracīvaram” iti gacchantasya karttavyaṃ
比丘威儀法詞典
parijñātaka~#
parijñātaka~#
“bekannt”;
Skt. pari-jñāta + Suffix ka
§ 32.1.27A4. tasya dāni aparo bhikṣuḥ vṛddhatarako parijñātako bhavati
§ 32.4.27A7. eṣo dāni bhikṣu āgantuko āgato bhavati, tasya koci bhikṣu parijñātako bhavati, ...
比丘威儀法詞典
paritta~
paritta~
“anvertraut”#
☞ § 4.11, Anm. 3
⇒ parītta~, parinda-, anu-parinda-
§ 4.11.5A3. bhagavatā anekaparyāyeṇa glāno paritto
比丘威儀法詞典
pari-tyakta~
pari-tyakta~
§ 14.4.13A3. “kiṃ vayaṃ parityaktāḥ?” “kissa vayaṃ vasāmaḥ?”
比丘威儀法詞典
parityāga~
pari-nir-vvā-
“ins Nirvāṇa eingehen”
☞ § 4.16, Anm. 6
§ 4.16.5B3. apare mārggam bhāvayitvā parinirvvānti anāśravā (vs)
比丘威儀法詞典
parinda- (BHS)
parinda- (BHS)
“anvertrauen”;
vgl. BHSG, S. 220. parinda-ti, parīnda-ti; BHSD, s.v. parindāmi
☞ § 4.11, Anm. 3
⇒ paritta~, parītta~, anu-parinda-
§ 6.10.8A1. bhagavatā ca anekaparyāyeṇa glāno parindito
§ 50.5.43A7. bhagavatā anekaparyāyeṇa glāno pari<ṃ>dito
§ 14.18.13B6. ye tatra prativeśikā bhavanti, teṣām anuparinditavyaṃ “dīrghāyu, eṣo vihārako tumhāṇaṃ anuparindito bhavatu. ...” evaṃ parindiya gantavyaṃ
§ 31.37.27A3. yaṃ kālaṃ pariprāptaṃ kāryaṃ bhavati, yadi koci sārtho prayāto bhavati, te bhikṣu vāṇijakasya sārthavāhasya parinditavyā, vaktavyaṃ “upāsaka, dānapati, ime bhikṣavo tvayā sārddhaṃ gamiṣyanti. ime bhikṣu tava pari{ni}nditā bhavantu.”
比丘威儀法詞典
pari-pūraya~
pari-pūraya~
“füllen; verstopfen”
⇒ pūraya-
§ 13.9.12B3. udakabhramā vā praṇālibhramā vā paripūritā bhavanti, śodhayitavyāḥ
§ 17.6.15A1. anyehi khāṇukā viśālikā vā piṇḍakā vā paripūriya dātavyā
§ 50.8.43B4. pānīyaṃ parisrāvayitavyaṃ, kuṇḍikāṃ paripūriyāṇaṃ ...
比丘威儀法詞典
pari-√pṛcch
pari-√pṛcch
§ 1.11.2A3. dāyakadānapati paripṛcchitavyā “kim vasiṣyatha atha gamiṣyatha?”
§ 8.12.9B2. sukhaṃ pratikramāpayitavyaṃ, uddiśitvā vā paripṛcchitvā vā
比丘威儀法詞典
pari-prāpaya- (BHS)
pari-prāpaya- (BHS)
“erfüllen”
⇒ pari-prāpta~
§ 31.36.27A2. yadi tāva stūpikena vā kāryeṇa āgatā bhavanti, stūpikaṃ kāryaṃ pariprāpayitavyaṃ. sāṃghikena kāryeṇa āgatā bhavanti, sāṃghikaṃ kāryaṃ pariprāpayitavyaṃ
比丘威儀法詞典
pari-prāpta~ (BHS)
pari-prāpta~ (BHS)
“erfüllt”;
vgl. BHSD, s.v. pariprāpayati
⇒ pari-prāpaya-
§ 31.37.27A2. yaṃ kālaṃ pariprāpta<ṃ> kāryaṃ bhavati, ...
比丘威儀法詞典
paribhāṇḍa~
paribhoga~
⇒ paudgalika-paribhoga~, yathāsukha-paribhoga~, rikta-paribhoga~, bhoga~
§ 12.14.12A2. {grīṣme śayyāsanaṃ uddiśitavyaṃ guptyarthaṃ paribhogārthaṃ ...}
§ 12.17.12A4. hemante śayyāsanaṃ uddiśitavyaṃ guptyarthaṃ paribhogārthaṃ
比丘威儀法詞典
pari-makṣita~
pari-makṣita~
⇒ makṣita-parimakṣita~
比丘威儀法詞典
parimaṇḍala~
parimaṇḍala~
“vollständig; rund”
§ 18.4.15B3. (varccakuṭī ...) parima<ṇḍa>laṃ (“rund”) vā caturasraṃ vā nicitavyā
§ 47.6.40B7. parimaṇḍalaṃ cīvaraṃ prāvaritvā antaragharaṃ praviśitavyaṃ
比丘威儀法詞典
pari-marda-
pari-marda-
“reiben, pressen”
§ 58.3.48A3. atha dāni bhikṣusya kāso āgacchati, hastena grīvā parimarditavyā
§ 59.4.48A7~48B1. atha dāni bhikṣusya anābhogena kṣīvikā āgacchati vinodayitavyaṃ, nirālaṃ parimarditavyaṃ, nakkā vā parimarditavyā
§ 60.7.49A1. atha dāni bhikṣusya koci pradeśo khajjati, aṅguṣṭhodareṇa vā hastatalena vā parimardditavyaṃ
§ 61.4.49A4. vijṛmbhikā āgacchati, ... vinodetavyā ni{la}lāṭam vā parimarditavyaṃ, nāsā vā parimarditavyā
比丘威儀法詞典
pari-marddita~
pariyo#
Bedeutung?
§ 43.1.38A2. ... droṇīyo [ḍa]ddhāyo pariyo (od. ’pariyo?) bhaktapīṭhikā māṇikaṃ ...
比丘威儀法詞典
pari-varja-#
pari-varja-#
“meiden, vermeiden, herumgehen” (= pari-varjaya-)
⇒ pari-varjaya-, varja-
§ 4.10.5A1~2. atha khalu bhaṇḍaṃ parivarjantehi kāṃsabhājanaṃ parivarjantehi dārakadārikāṃ {sa} parivarjantehi praviśitavyaṃ;
vgl. § 5.9.6B6. bhaṇḍaṃ parivarjayantehi yāva dārakadārikāṃ parivarjayantehi praviśitavyaṃ
§ 4.17.5B5. asatiṃ parivarjeyā mārggaṃ pratibhayaṃ yathā (vs)
§ 41.31.35B7. dhūlī parivarjantena gantavyaṃ
§ 47.7.41A1. parivarjitavyā bhrānto vā aśvo bhrānto vā hasti ...
§ 47.7.41A1. kaṇṭakaśākhā parivarjantena sudhāpāṇḍulepanāyo <bhittīḥ> parivarjantena praviśitavyaṃ
比丘威儀法詞典
pari-varjaya-
pari-varjaya-
⇒ pari-varja-, varjaya-
§ 5.9.6B6. bhaṇḍaṃ parivarjayantehi yāva dārakadārikāṃ parivarjayantehi praviśitavyaṃ;
vgl. § 4.10.5A1~2. atha khalu bhaṇḍaṃ parivarjantehi kāṃsabhājanaṃ parivarjantehi dārakadārikāṃ {sa} parivarjantehi praviśitavyaṃ;
§ 6.9.7B6. atha khalu bhaṇḍaṃ pariharantehi dārakadārikāṃ pariharantehi praviśi-tavyaṃ
比丘威儀法詞典
pari-vartta-
pari-vartta-
“sich umdrehen”
§ 51.7.44A3. eṣā strī dhānyaṃ ohanati, ... parivarttiyāṇaṃ bhūyo nidhyāyati, jānitavyaṃ “na eṣā dāsyati”, gantavyaṃ
§ 51.8.44A4. atha dāni parivarttiya nidhyāyati, jānitavyaṃ “eṣā na dāsyatî”ti
比丘威儀法詞典
parivarttakaṃ#
parivāra~
§ 41.13.34B3. so dāni dārako śreṣṭhinā saparivāreṇa gatena ... rakṣamāṇo āsati
比丘威儀法詞典
pari-√viṣ (BHS)
pari-√viṣ (BHS)
“dienen”;
vgl. BHSD, s.v. pariviṣati; BHSG, S. 231a, s.v. viṣ; Pā. parivisati
§ 4.1.4A6. gacchāma samagraṃ bhikṣusaṃghaṃ pariviṣiṣyāmaḥ (Hs. pariviśi°) (≒ § 5.3. 6A7, § 6.1.7A5)
§ 5.1.6A5. gacchāma samagraṃ bhikṣusaṃghaṃ pariviṣiṣyāma (Hs. pariviśi°) (= § 6.3. 7A7)
比丘威儀法詞典
pariveṇa~ (BHS, Pā)
pariveṇa~ (BHS, Pā)
“Mönchszelle”
☞ § 2.10, Anm. 1, § 12.10, Anm. 4
§ 2.10.3A3~4. dūradūre vā pariveṇā bhavanti ... na dūradūre pariveṇā bhavanti
§ 3.11.4A3. na dūradūre vā pariveṇā bhavanti
§ 12.8.11B4. yaṃ tahiṃ pariveṇe bhavati bhaṇḍaṃ niyatakaṃ sarvvaṃ samudānitavyaṃ
§ 12.10.11B5. vihārā pariveṇā agniśālā bhaktaśālā upasthānaśālā ... grāhayitavyā
§ 12.11.11B6. yadi tāva āraṇyakaṃ śayyāsanaṃ bhavati, dūre dūre pariveṇā bhavaṃti, ... atha dāni grāmāntikaṃ śayyāsanaṃ bhavati, āsanne āsanne pariveṇā bhavanti
比丘威儀法詞典
pariveṇika~#
pariveṣaka~
⇒ pariveśakapari-
比丘威儀法詞典
veṣāpaya- (BHS[BHSG, S. 231b])
veṣāpaya- (BHS[BHSG, S. 231b])
“dienen”
§ 43.3.38A3. tena saṃghasya anugraho sādhayitavyo, bhikṣusaṃgho pariveṣāpayitavyo (Hs. pariveśāp°)
比丘威儀法詞典
pariśaṅkiya~
pariśaṅkiya~
⇒ uśśaṃkiya-pariśaṅkiya~
比丘威儀法詞典
pariśuṣka~
pariśuṣka~
⇒ śuṣka~
§ 18.8.15B7. (kuṇḍakāni) ... yaṃ kālaṃ pariśuṣkāni bhavanti, tato pūretavyāni
比丘威儀法詞典
pariśrāvaka~
pariśrāvaka~
⇒ kiṃkara-pariśrāvaka~
比丘威儀法詞典
pariśrāvaṇa~ (BHS)
pariśrāvaṇa~ (BHS)
“Wasserfilter”;
vgl. BHS. parisrāvaṇa, Pā. parissāvana
⇒ pātra-pariśrāvaṇa~, pari-srāvaya-
§ 43.9.38A7. ete bhavanti vastrābharaṇakā vā pariśrāvaṇā vā caturasrakā vā sāharitvā ...
比丘威儀法詞典
pari-śrāvaya-#
pari-śrāvaya-#
“filtern”
⇒ pari-srāvaya
比丘威儀法詞典
pariṣkāra~
pari-hara-
§ 6.9.7B6. atha khalu bhaṇḍaṃ pariharantehi dārakadārikāṃ pariharantehi praviśitavyaṃ;
vgl. § 4.10.5A1~2. atha khalu bhaṇḍaṃ parivarjantehi kāṃsabhājanaṃ parivarjantehi dārakadārikāṃ {sa} parivarjantehi praviśitavyaṃ;
§ 5.9.6B6. bhaṇḍaṃ parivarjayantehi yāva dārakadārikāṃ parivarjayantehi praviśitavyaṃ
§ 17.6.15A2. anyehi lippitavyaṃ, anyehi majjitavyaṃ, anyehi udakaṃ pariharitavyaṃ
§ 17.6.15A1. anyehi khāṇukā ... paripūriya dātavyā, anyehi pariharitavyaṃ
§ 17.8.15A3. anyehi udakaḥ pariharitavyaḥ, anye<hi> mṛttikā pariharttavyā
§ 17.9.15A3~4. śarkaroṭakā vā apakkapāṃsuko vā pariharitavyo ākoṭayitavyo .... anyair ggomaya pariharttavyaḥ, anyair udakaṃ pariharttavyaḥ
§ 17.10.15A5. anyehi udakaṃ pariharttavyaṃ, anyehi kṣāraṃ ānayitavyaṃ
§ 41.1.33B3. na͡iva karddamaṃ pariharanti na pāṃsu
§ 41.2.33B5. na͡iva pāṃsu pariharatha na karddamaṃ
§ 47.1.40B3. na͡iva dhūliṃ pariharanti, na kardamaṃ pariharanti
比丘威儀法詞典
parihāṇi
parihāṇi
“Abnahme”
§ 39.29.32B1. uktaṃ cêdaṃ bhagavatā “yāvakīyaṃ ca bhikṣavo āraṇyakāni śeyyāsanāni adhyāvasiṣyatha, tāva vṛddhī yeva pratikāṃkṣitavyā kuśalehi dharmmehi no parihāṇi.”
比丘威儀法詞典
parītta~
parītta~
“anvertraut”
☞ § 4.11, Anm. 3
⇒ paritta~, parinda-, anu-parinda-
§ 5.10.7A1. bhagavatânekaparyāyeṇa glāno parītto
比丘威儀法詞典
paryaṅka~
paryaṅka~
⇒ arddha-paryaṅka~, uṣṭra-paryaṅka~, svastika-paryaṅka~
§ 12.16.12A4. navakehi parya<ṃke>na vītināmayitavyaṃ
§ 29.4.24B1. atha dāni bhikṣu paryaṅkena niṣaṇṇo bhavati, śrānto bhavati, parvvāṇi āmilāyanti, nâpi kṣamati ubhayāni sandhī maṭamaṭāye prasārituṃ
§ 30.8.25A4. rātrīye paścime yāme paryaṅkena vītināmayitavyaṃ uddeśaprayuktena sthānacaṃkramānuyuktena vā
§ 57.7.47B5. niṣīdanaṃ prajñapayitvā upānahāyo nikkhāsitvā paryaṃkena niṣīditavyaṃ
比丘威儀法詞典
paryāya~
pary-eṣa- (BHS)
“suchen, begehren”;
vgl. Pā. pariyesati
§ 4.7.4B6. svakasvakāṃ vṛttiṃ paryeṣatha (= § 5.7.6B5)
§ 39.17.31B5. nâpi dāni āraṇyakehi grāmāntikā kutsetavyā “bahukṛtyā bahukaraṇīyā jihvāgre<na> yūyaṃ rasāgrāṇi paryeṣatha”
§ 49.7.42B6. bhikṣusya ātmano āhāraparyeṣṭiṃ paryeṣamāṇasya (Hs. paryetha°) vikālo bhavati
比丘威儀法詞典
paryeṣṭi~
paryeṣṭi~
⇒ āhāra-paryeṣṭi~
比丘威儀法詞典
parvvata~
parvvata~
§ 27.1.23B4. aparo dāni bhikṣuḥ yogācāro Vaidehake parvvate niṣaṇṇo ... (= § 28.1.24A1; ≒ § 27.2.23B5, § 28.2.24A2)
比丘威儀法詞典
parvvan~
parvvan~
§ 29.4.24B2. atha dāni bhikṣu paryaṅkena niṣaṇṇo bhavati, śrānto bhavati, parvvāṇi (Hs. garbhāni) āmilāyanti, nâpi kṣamati ubhayāni sandhī maṭamaṭāye prasārituṃ
比丘威儀法詞典
parṣā~
parṣā~
(1) (BHS) “Versammlung”
⇒ asma-parṣā~, ārya-parṣā~, kṣatriya-parṣā~, gṛhapati-parṣā~, tīrthika-parṣā~, brāhmaṇa-parṣā~, bhikṣu-parṣā~
(2) “eine Gruppe von mehreren Mönchen/Nonnen”# (ein gegensätzlicher Begriff zu saṃgha und pāriveṇika)
☞ § 26.3, Anm. 1
⇒ pārṣikā~
§ 26.3.23A6. kim ayaṃ yavāgū ubhayato sāṃghikā parṣāye pariveṇikā nimantritikā{yāṃ}
§ 26.3.23A7. (yavāgū ...) pārṣikā bhavati, tāye parṣāye gantavyaṃ
§ 42.13.36B6. jānitavyaṃ: kiṃ eṣo jentāko sarvvasāṃghiko pāriveṇiko parṣāye (Hs. yathāyo)
§ 42.13.36B6. yadi tāva parṣāye (Hs. paryāye) bhavati, ye tahiṃ parṣāye (Hs. paryāye) tehi (Hs. tahiṃ) gantavyaṃ
§ 42.24.37B1. jānitavyaṃ: kim ayaṃ jentāko ekato sāṃghiko parṣāyaṃ (Gen. sg.) pariveṇiko nimantritakānāṃ
§ 42.24.37B2. atha dāni parṣāye bhavati, tehi gantavyaṃ
比丘威儀法詞典
palāla~
palāla~
“Stroh”
§ 55.2.46B3. geṇḍukaṃ dāni bhikṣuṇā kārāpayamāṇena kārāpayitavyo tṛṇānām vā palālānām vā leṅka<ṭa>kakhaṇḍakānām vā sūtrasya vā uṇṇāya vā
比丘威儀法詞典
palikhāṭi~#
palikhāṭi~#
“Stummel (des Dochtes)”?
§ 53.15.45B5. yadi dīpavartti dagdhikā bhavati, palikhāṭir vvā okaḍḍhitavyo
比丘威儀法詞典
paliguddhaka~#
paliguddhaka~#
“beschäftigt”
☞ § 31.33, Anm. 4
§ 31.33.26B7. atha dāni ... bhikṣū ca paliguddhakā bhavanti, cchādanikā vā lepanikā vā karenti, kiṃ câpi dvāraṃ ghaṭenti, anāpattiḥ
比丘威儀法詞典
palīnakā̆~#
pallaṃka~ (Pā, Pkt)
“Sitzposition mit untergeschlagenen Beinen”;
vgl. CDIAL 7964. palyaṅka; Skt. paryaṅka; SWTF, s.vv., paryaṅka, paryaṅga
§ 21.5.20B2. kaṭhinasmiṃ pallaṃkenôpaviśiyāṇaṃ taṃ cīvaraṃ sīvitavyaṃ
§ 21.5.20B2. kaṭhinasmiṃ pallaṃkenôpaviśiya cīvaraṃ sīvayitavyaṃ
比丘威儀法詞典
pallaṭṭa- (Pkt)
pallaṭṭa- (Pkt)
“sich umdrehen”;
< Skt. pari-vartate
☞ § 30.9, Anm. 1
⇒ parivarttakaṃ
§ 30.9.25A5. atha dāni bhikṣuḥ duḥkhaśāyī bhavati, pāraśyena pāraśyaṃ pallaṭṭanto śayati, anāpattiḥ
比丘威儀法詞典
pallava~
pavana~
⇒ nitya-pacana~
比丘威儀法詞典
√paś
√paś
“sehen; denken, überlegen”
⇒ paśyillaka~
§ 1.1.1B2. te dāni ojjhāyanti: “paśyatha bhaṇe (☞ § 1.1, Anm. 4) ...” (= § 5.1.6A5)
§ 4.13.5A6. nâpi kṣamati ... dvāraṃ paśyiya layyalayāye bhuṃjiyāṇa utthihiya gantuṃ
§ 4.13.5A7. na dāni ... utthāya āsanāto gantavyaṃ, “labdho piṇḍo” dvāraṃ paśyiya
§ 4.18.6A1. devānukampito poṣo sadā bhadrāṇi paśyati (vs)
§ 5.11.7A2. na kṣamati dvitīyasthavireṇa hantahantāye bhuñjiyāṇaṃ “labdho piṇḍo” dvāraṃ paśyiya utthiya gantuṃ (≒ § 6.11.8A2)
§ 17.12.15A6. yo yaṃ paśyati, tena yyeva gaṇṭhī karttavyā. ... yo ye paśyati tena yeva ...yo yeva paśyati tena yyeva ... yo yyeva paśyati tena yyeva ... yo yeva paśyati ...
§ 19.21.18B1. nâpi kṣamati praśvāsaghaṭaṃ atinikuñje pradeśe sthāpayituṃ, mā anye bhikṣū na paśyeṃsu
§ 18.2.15B1. jano dāni odhyāyati “paśyatha bhaṇe śramaṇakā ...” (≒ § 19.2.17B4, § 20.6.19B2, § 20.7.19B3, § 51.1.44A1)
§ 34.1.28B1. te dāni odhyāyanti “paśyatha bhaṇe vayaṃ yeva sannipatitā "karmmāṇi kariṣyāma" tti ...” (≒ § 34.2.28B2, § 35.2.29A2, § 36.1.29A7, § 36.2.29B1, § 37.1. 29B7)
§ 18.17.16A5. atha dāni bhikṣu paśyati “ko imāyo dahiṣyatî”ti ...
§ 18.37.17A1. ete dve bhikṣū cetiyaṃ vandanti, yaṃ paśyanti tatra śunakhena vā śṛgālena vā uśvāsaṃ kṛtakaṃ, ...
§ 19.32.18B6. atha dāni koci bhikṣu paśyati, nâyaṃ vaktavyo “ko eṣo? kim vā? ...”
§ 20.4.19B1. te dāni bhikṣū ... paśyanti “mā sabrahmacāriṃ gandhena vyābahiṣyāmaḥ”
§ 20.5.19B1. ete bhikṣavo ... paśyanti “mā sabrahmacārī gandhena vyābahiṣyāmaḥ”
§ 20.19.20A4. eṣo bhikṣu cetiyaṃ vandati, paśyati dantapoṇaṃ, cchorayitavyo
§ 25.1.22B1. so dāni hastāṃ nirmmādiya vihārakaṃ praviṣṭo, paśyati kapālikānāṃ rāśiṃ
§ 30.4.25A2. siṃho ... sacet paśyati gātrāṇām anyathātvaṃ, tena bhavati anāttamano. <na> ca paśyati gātrāṇām anyathātvaṃ, tena bhavati citte āttamano abhiraddho
§ 31.5.25B4. atha dāni corā saprasādā bhavanti, vṛddhehi agrato gantavyaṃ, yathā paśyitvā prasādena avivarjitā gaccheṃsu
§ 31.10.25B7. atha dāni guḍapānīyaṃ bhavati, tahiṃ yeva vekālikaṃ kariya praveṣṭavyaṃ, mā paśyeṃsu (“denken”) “samāmapayi (?) ime pravrajitā karonti.”
§ 41.1.33B4. te dāni bhikṣu paśyanti tāṃ pādadhovanikāṃ ṛktāṃ
§ 41.2.33B6. te dāni bhikṣu paśyanti pādadhovanikāṃ omuddhikāṃ kṛtāṃ
§ 41.10.34A6. so dāni brāhmaṇo tasya ācāragocaraṃ paśyiya tuṣṭo
§ 41.32.36A1. bhikṣuḥ paśyati (“überlegt, denkt”) “ko bhūyo dhoviṣyatî?”ti
§ 44.6.39A4. so mārgganto {na} paśyati tasya cīvarakasya koṇakaṃ
§ 48.2.41A6. sārddhevihārikā antevāsikā odhyāyanti “paśyatha bhaṇe, ...”
§ 49.1.42A1. paśyati (“denkt”) “mā imasya dātavyaṃ bhaviṣyatî”ti
§ 49.1.42A1. yaṃ kālaṃ paśyati (“denkt”) “na͡iva eṣo pratibalo piṇḍāya aṇṭhituṃ. ...” ti
§ 49.1.42A2. te dāni taṃ paśyanti ... tvaritatvaritaṃ nirddhāvitaṃ kālaṃ nidhyāyantaṃ
§ 49.5.42B2. atha dāni na paśyati, hastena gṛhṇiyāṇaṃ ekato vā ekato vā uvvattayitavyo
§ 49.7.42B6. rathyāntaraṃ vā paśyati ... nagaradvāre paśyati ... panthe paśyati ... yato eva paśyati tato eva nivarttitavyaṃ
§ 50.1.43A2. yāva paśyati so vihārakaṃ ghaṭṭitakaṃ
§ 50.7.43B3. atha paśyati (“denkt”) “upakaṭṭho kālo antāntiko. na śakyaṃ sakāle saṃ-bhāvayituṃ. mā dāni ubhaye cchinnabhaktā bhaviṣyāma”, tena paribhuñjitavyaṃ
§ 50.10.43B7. piṇḍapātanīhārakena yatra͡iva pānīyaṃ paśyati, tatra͡iva bhuṃjitavyaṃ
§ 51.6.44A2. na dāni ito vā ito vā nidhyāyantena āsitavyaṃ, mā paśyeṃsu “corā vā ocorakā bhavanti.”
§ 51.10.44A5. eṣā strī upaviṣṭikā āsati. bhikṣūn paśyiyāṇaṃ uttheti, ...
§ 51.11.44A5. eṣā strī bhikṣuṃ paśyiyāṇaṃ ovvarakaṃ praviśati, ...
§ 51.12.44A5. eṣā strī kāṃsabhājanaṃ mārjati, bhikṣu paśyiyāṇaṃ hastāṃ dhovati, ...
§ 52.1.44A7. teṣāṃ upādhyāyācāryā snehaṃ sthapenti, khajjakhaṇḍakāni thapenti, paśyanti (“dachten”) “yaṃ kālam āgatā bhavanti, tato teṣāṃ saṃvibhajiṣyāmaḥ”;
vgl. § 52.1.44B1. jānāma (“wir dachten”) vayaṃ “yaṃ kālaṃ āgatā bhaviṣyanti, tato saṃvibhajiṣyāmaḥ”
§ 56.5.47A5. bhikṣuḥ paśyati (“denkt”) “dvitīye prahāṇe avītakaṃ bhaviṣyatî”ti ...
§ 57.5.47B3. atha dāni bhikṣu paśyati (“denkt”) “anekāyo upānahikāyo mūṣikena vā khajjeṃsu. bhikṣū vā jānanto vā ajānanto vā gṛhītvā gaccheya” tti, kiṃ karttavyaṃ? usw.
比丘威儀法詞典
paśu~
paśu~
§ 4.20.6A2. putram vā paśum vā ārabhya (vs)
比丘威儀法詞典
paśu-pālaka~
paśu-pālaka~
§ 14.10.13B1. ye tatra bhavanti gopālakā vā paśupālakā vā teṣāṃ so vihāro anuparinditavyo
比丘威儀法詞典
paścā (BHS)
paścā (BHS)
“danach”
⇒ paścāt
§ 8.4.8B7. tato prathamaṃ dakṣiṇo pādo praveśitavyo paścā vāmaṃ praveśiya ...
比丘威儀法詞典
paścāc-chramaṇa~ (BHS, SWTF)
paścāt
“danach”
⇒ paścā
§ 1.2.1B2. so dāni paścād āgatvā ...
§ 4.2.4A6. so dāṇi paścād āgacchiyāṇa bhuṃjiyāṇa ...
§ 10.4.10A5. prathamaṃ dakṣiṇo pādo praveśayitavyo, paścād vāmaṃ pādaṃ praveśiyāṇa
§ 20.13.20A1. vāmena ca hastena kuccako gṛhṇitavyaḥ paścāt ekamantena cchorayitavyaḥ
§ 19.42.19A4. purimapaścimakañ ca varjyaṃ kṛtvā gṛhṇitavyaṃ, tataḥ paścāt pratigrāhayitavyaṃ
§ 22.4.21A2. atha khalu khaṭakhaṭāpayitavyā kāṣṭhena vā kaṭhallena vā tato paścāc cakkalī utkṣipitavyā
§ 25.14.23A1~2. nirmmādayantena prathamaṃ upādhyāyasya vā ācāryasya vā pātraṃ nirmmādayitavyaṃ, paścād ātmano. śoṣayantena prathamaṃ ... śoṣayitavyaṃ, paścād ātmano. pratisāmayantena prathamaṃ ... pratisāmayitavyaṃ, paścād ātmano
§ 42.12.36B5. te dāni agni datvā paścād gaṇḍī ākoṭenti
§ 42.12.36B6. na dāni agniṃ datvā paścād gaṇḍī ākoṭetavyā
§ 42.31.37B7. atha dāni koci paścāt praviśati ...
§ 53.6.45A6. varccakuṭīyaṃ dīpako prajvālayitavyo, paścāt prahāṇaśālāyāṃ dīpako prajvālayitavyo
§ 57.8.47B6. bhikṣuṇā yāva vṛddhatarakā nirddhāvitā paścād utthapitvā upānahāyo ābandhiya gantavyaṃ
比丘威儀法詞典
paścād-bhaktam
paścān-nipātin~#
“sich später (als andere Leute) niederlegend”;
vgl. Pā. pacchānipātin~
§ 41.12.34B2. so dāni mātāpitr̥̄ṇāṃ pūrvvotthāyī paścānnipātī priyavādī manaāpavādī kiṃkarapariśrāvako
比丘威儀法詞典
paścā-vastuka~
paścā-vastuka~
⇒ paścād-vastuka~
比丘威儀法詞典
paścima~
paścimaka~
⇒ purima-paścimaka~
比丘威儀法詞典
paśyillaka~#
paśyillaka~#
“umsichtig, vorsichtig” (?)
< √paś + Suffix -illa (= Skt. -ila)
☞ § 47.9, Anm. 1
§ 47.9.41A2. sambādharathyā bhavati susaṃvṛtena paśyillakena atikrāmitavyaṃ
比丘威儀法詞典
√pā
√pā
⇒ piba-, *pāyita~, pāye-, pīta~, pītaka~
§ 40.10.33A4. pātraṃ vā oṭṭhā cikkaṇaṃ bhavati, nirmmādayitvā pātavyaṃ
§ 40.11.33A4. agroṣṭhehi pātavyaṃ (Hs. yātavyaṃ)
§ 40.14.33A6. agroṣṭhakehi pātavyaṃ
§ 41.10.34A6. labhyā khalu ito pānīyaṃ pātuṃ
§ 41.15.34B5. icchāmi pānīyaṃ pātuṃ
比丘威儀法詞典
pāṃsu~
pāṃsu~
“Staub”
⇒ apakka-pāṃsuka~, apakva-pāṃsuka~
§ 41.1.33B3. na͡iva karddamaṃ pariharanti na pāṃsu
§ 41.1.33B3. karddamaṃ marddantā pāṃsu marddentā dīrghacaṃkramaṃ caṃkramanti
§ 41.2.33B5. na͡iva pāṃsu pariharatha na karddamaṃ
§ 41.2.33B5. karddamaṃ marddantā pāṃsu marddantā dīrghacaṃkramaṃ caṃkramatha
§ 57.11.47B7. upānahāyo ca pāṃsunā opūritā bhavanti, ...
比丘威儀法詞典
pāṃsuka~
pāṃsuka~
“Pulver (aus ungebrannten Ziegeln)” (?)
⇒ apakka-pāṃsuka~, apakva-pāṃsuka~
§ 23.9.21B6. uppeḍanako bhavati, pāṃsukena vā śarkaroṭena vā pratyāstaritavyo
比丘威儀法詞典
pāṃsukūlika~ (SWTF)
pāṃsukūlika~ (SWTF)
“(ein Mönch), der sich in Lumpen kleidet”;
vgl. BHSD, s.v. pāṃśukūlika, Pā. paṃsukūlika
§ 17.5.15A1. ahan dharmmakathiko, ahaṃ vinayadharo, aham āraṇyako, piṇḍacāriko, pāṃsukūliko (Hs. °kuliko)
比丘威儀法詞典
pāka~
pāka~
⇒ pātra-pāka~
比丘威儀法詞典
pāñca-daśika~ (SWTF)
pāñca-daśika~ (SWTF)
“auf den fünfzehnten (Mondtag) fallend”
⇒ cātur-daśika~, pāñca-daśī~
§ 1.5.1B4. kim adya saṃghasya poṣadho cāturddaśiko pāñcadaśiko sandhipoṣadho bhaviṣyati?
§ 1.7.1B6. āyuṣman adya saṃghasya poṣadho cāturddaśiko vā pāñcadaśiko vā sandhipoṣadho vā (≒ § 2.5.2B5)
§ 2.5.2B4. kim adya saṃghasya poṣadho cāturddaśiko vā pāñcadaśiko vā sandhipoṣadho vā (= § 3.6.3B4)
比丘威儀法詞典
pāñca-daśī~
pāñca-daśī~
⇒ pāñca-daśika~, trayo-daśī~, cātur-daśī~
§ 12.11.11B6. cāturddaśīyam vā pāñcadaśīyam vā śayyāsanoddeśo karttavyo
比丘威儀法詞典
pāṭaya-
pāṭaya-
⇒ pāṭita~, pāṭita-vipāṭita~, vi-pāṭita~
§ 20.16.20A3. nâpi kṣamati dantakāṣṭhaṃ khādiya madhyena pāṭiyāna jihvāṃ nilehituṃ kāmabhoginā yathā
比丘威儀法詞典
pāṭalā-gulikā~#
pāṭalā-gulikā~#
“Strauß von Pāṭalā-Blumen”
§ 40.6.32B6. tehi bhājanehi prakṣipitavyā pāṭalāgulikā vā campakagulikā vā śarkarā vā
比丘威儀法詞典
Pāṭaliputra~
pāṭita~
“zerrissen”
⇒ pāṭita-vipāṭita~, vi-pāṭita~
§ 31.17.26A2. nâpi dāni nevāsikena ullapitavyaṃ “hū ha he caṇḍa<ṃ> muktaṃ. pañcavarṣikaṃ pravṛttaṃ. sārtho prayāto (?; Hs. yathā pāṭito)”
§ 47.4.40B6. yahiṃ lagnaṃ tahi lagnaṃ; yahiṃ pāṭitaṃ tahiṃ pāṭitaṃ
§ 48.9.41B5. cīvaraka ... pāṭitaṃ vā vipāṭitaṃ bhavati, sīvitavyaṃ
比丘威儀法詞典
pāṭita-vipāṭita~#
pāṭita-vipāṭita~#
“zerrissen”
☞ § 11.2, Anm. 4
⇒ pāṭita~, vi-pāṭita~
§ 11.2.10B4. adrākṣīd ... śayyāsanaṃ ... omayilamayilaṃ pāṭitavipāṭitaṃ ātape dinnaṃ (≒ § 11.3.10B4)
§ 11.9.11A1. na kṣamati śayyāsanaṃ omayilomayilaṃ vā pāṭitavipāṭitaṃ vā adhyupekṣituṃ (≒ § 13.12.12B4)
§ 12.2.11A7. adrākṣīd ... śayyāsanaṃ ujjhitaprakīrṇṇaṃ omayilemayilaṃ pāṭitavipāṭitaṃ
§ 12.3.11B1. śayyāsanaṃ ujjhitaprakīrṇṇaṃ omayilomayilaṃ pāṭitavipāṭitaṃ
§ 12.7.11B4. śayyāsanaṃ bhavati omayilamayilaṃ pāṭitavipāṭitaṃ, dhoviya sīvitavyaṃ
§ 12.18.12A5. nâpi kṣamati śayyāsanaṃ adhyupekṣituṃ omayilomayilaṃ pāṭitavipāṭitaṃ
§ 13.10.12B3. śayyāsanaṃ omayilomayilaṃ bhavati pāṭitavipāṭitaṃ, dhovayitavyaṃ rañjetavyaṃ
§ 14.7.13A6. yaṃ tatra śayyāsanaṃ omayilomayilaṃ pāṭitavipāṭitaṃ ...
§ 14.14.13B3. uṇṇiyo vā bisio vā caturasrakā vā omayilomayilā bhavanti pāṭitavipāṭitā ...
§ 15.2.13B7. adrākṣīd ... śeyyāsanaṃ ujjhitaprakīrṇṇaṃ omayilomayilaṃ pāṭitavipāṭitaṃ
§ 15.3.14A1. śeyyāsanaṃ ujjhitaprakīrṇṇaṃ omayilomayilaṃ pāṭitavipāṭitaṃ
§ 16.2.14A6. adrākṣīd ... śeyyāsanaṃ omayilemayilaṃ pāṭitavipāṭitaṃ
§ 17.10.15A4. śeyyāsanaṃ oṇṇiyo vā kocavakā vā prāvārā vā ... bimbohanakā vā cilimilikā vā omayilamayilā vā pāṭitavipāṭitā vā acaukṣā vā apratisaṃskṛtā vā
§ 44.11.39B1. cīvaraṃ ... omayilamayilam vā pāṭitavipāṭitam vā
§ 47.1.40B3. tān’ api dāni cīvarakāni omaïlamaïlāṇi pāṭitavipāṭitāni kriyanti
§ 55.10.47A1. na kṣamati so geṇḍuko adhyupekṣituṃ pāṭitavipāṭito (Hs. °itā)
§ 56.7.47A7. nâpi kṣamati niṣīdanaṃ adhyupekṣituṃ omayilomayilaṃ pāṭitavipāṭitaṃ usw.
比丘威儀法詞典
pāṭiyaka~ (BHS)
pāṭiyaka~ (BHS)
“eine Einzelperson betreffend”;
< *prātiyeka < *prātyeka (vgl. Skt. pratyeka)?
⇒ pāḍiyakka-pāḍiyakka~
§ 4.5.4B2. saṃghasthavireṇa jānitavyaṃ kasyâdya bhaktaṃ ubhayato sāṃghikaṃ sarvva{ṃ}sāṃghikaṃ pariveṇikaṃ pāṭiya<kaṃ> bhaktaṃ grāme vihāre
比丘威儀法詞典
pāṭha~
pāṭha~
“Rezitation”
☞ Zwischen-Zusammenfassung, Anm. 1
⇒ pāṭhaka~
Kolophon 50B2. Ābhisamācārikāḥ samāptāḥ āryaMahāsāṃghikānāṃ Lokottaravādināṃ madhyuddeśapāṭhakānāṃ pāṭhena
比丘威儀法詞典
pāṭhaka~
pāṭhaka~
⇒ madhyuddeśa-pāṭhaka~, pāṭha~
比丘威儀法詞典
pāḍiyakka-pāḍiyakka~ (Pkt)
pāḍiyakka-pāḍiyakka~ (Pkt)
“je einzeln”;
< Skt. pratyeka; vgl. Pā. pāṭiyekka, BHS. pāṭiyaka
☞ § 31.3, Anm. 1
⇒ pāṭiyaka~
§ 31.3.25B2. ete dāni bhikṣu āgantukā {ā}gacchanti, sarvvehi pāḍiyakkapāḍiyak{a}kāni apāvuraṇāni upasthāpayitavyāni
比丘威儀法詞典
pāṇḍara~
pāṇḍara~
§ 49.1.42A1. so dāni śuṣkena mukhena pāṇḍarehi oṣṭhehi tvaritatvaritaṃ nirddhāvati
§ 49.1.42A2. te dāni taṃ paśyanti upaśuṣkena mukhena pāṇḍarehi oṣṭhehi tvaritatvaritaṃ nirddhāvitaṃ
§ 49.1.42A3. ayaṃ upaśuṣkena mukhena pāṇḍarehi oṣṭhehi tvaritatvaritaṃ nirddhāvati
比丘威儀法詞典
pāṇḍu
pāṇḍu
⇒ sudhā-pāṇḍu-lepana~
比丘威儀法詞典
pāṇḍu-roga~
pāṇḍu-roga~
“Gelbsucht”
§ 19.42.19A3. atha dāni glāno bhavati bhikṣuḥ pāṇḍurogeṇa, vaidyo jalpati “bhadantā ...”
比丘威儀法詞典
pātaya-
pātaya-
⇒ √pat
§ 25.1.22B1. pātraṃ sthavitaṃ. tan dāni vātamaṇḍalikāye āgacchiyāṇaṃ bhūmīyaṃ pātito bhinno kapālānāṃ rāśiṃ kṛtvā
比丘威儀法詞典
pātra~
pātraka~
“Almosenschale”
§ 50.2.43A3. so dāni tasya jalpati “āyuṣman, sādhu taṃ pātrakaṃ pi labhema.”
比丘威儀法詞典
pātra-cīvara~ (SWTF)
pātra-cīvara~ (SWTF)
“Almosenschale und Gewand”;
vgl. Pā. patta-cīvara~
§ 25.3.22B2. bhikṣuṇā tāva kalyato yeva nivāsiya prāvariya pātracīvaram ādāya gocaraṃ praviśitavyaṃ
§ 31.4.25B3~4. atha dāni koci glāno bhavati, ... anupāletavyo, pātracīvaraṃ ālambitavyaṃ. nâpi dāni pātracīvaraṃ gṛhṇitvā adarśanena gantavyaṃ. atha khalu avidūreṇa gantavyaṃ, mā dāni adarśanena parijāne “hṛtaṃ, hṛtaṃ me pātracīvaram” iti gacchantasya karttavyaṃ
§ 32.12.27B5. yadi tāvad vastukāmo bhavati, pātracīvaraṃ pratisāmayitavyaṃ, vihārako uddiśitavyo
§ 41.4.33B7. sthaviro dāni kālasya͡iva nivāsayitvā pātracīvaram ādāya
比丘威儀法詞典
pātra-nikubjana~#
pātra-nikubjana~#
“das Umkehren der Almosenschale”
(ein bildhafter Ausdruck für eine über einen Laienanhänger auf Beschluß der Mönchsgemeinde verhängte Strafe, die darin besteht, daß die Mönche nicht mehr zum Hause des Betreffenden um Almosen gehen;vgl. AN[Übers] IV, S. 189, Anm. 137);
BhiVin(Ma-L) § 295.10B3.6f. pātranikubjanā-sammuti-pratisaṃyuktaṃ;
Mvy 9252. pātra-nikubjanam;
Pā. patta-nikkujjana;
Nolot 1999: 80f.
☞ § 31.32, Anm. 2
§ 31.32.26B6. amukaṃ kulaṃ mā praviśatha. pātranikubjanaṃ sa<ṃ>mutīkṛtaṃ. amutra śunakhā caṇḍāḥ. amukaṃ aśrāddhakulaṃ
比丘威儀法詞典
pātra-pariśrāvaṇa~#
pātra-pariśrāvaṇa~#
“Almosenschale und Wasserfilter”
⇒ pariśrāvaṇa~
§ 40.1.32B2. pātrapariśrāvaṇāni dhovanti
§ 40.16.33A7. labhyā dāni pāridhovanikāto ... pātrapariśrāvaṇaṃ vā dhovituṃ
比丘威儀法詞典
pātra-pāka~#
pātra-pāka~#
“das Erhitzen einer Almosenschale”
☞ § 32.6, Anm. 3
§ 32.6.27B1. na kṣamati mṛttikākarmma karentasya ‖ pe ‖ pātrapākaṃ dadantasya, ...
比丘威儀法詞典
pātra-pīṭhaka~#
pātra-pīṭhaka~#
“Ständer für Almosenschalen”;
vgl. v. Hinüber 1992: 44f.
☞ § 25.10, Anm. 1
§ 25.10.22B6. pātraprasevikā na bhavati, pātrapīṭhake thapetavyaṃ. atha dāni pātrapīṭhakaṃ na bhavati, ...
比丘威儀法詞典
pātra-pūra~ (BHS; s. BHSD, s.v. pūra [2])
pātra-pūra~ (BHS; s. BHSD, s.v. pūra [2])
“eine Almosenschale voll (Wasser)”
§ 40.9.33A2. labhyā dāni pātrapūraṃ dātuṃ (Hs. vā)
比丘威儀法詞典
Pātra-pratisaṃyukta~
Pātra-pratisaṃyukta~
“der Abschnitt über die Almosenschale”
☞ § 4.19, Anm. 2, 3; S. 565f. in diesem Band
§ 4.19.6A2. “diśā sauvastikā” dakṣiṇā vistareṇa ādiśitavyā yathā Pātrapratisaṃyukte
比丘威儀法詞典
pātra-prasevikā~#
pātra-prasevikā~#
“Beutel für die Almosenschale”
☞ § 25.8, Anm. 4
⇒ prasevikā~
§ 15.7.14A3. anyo kīlako ākoṭayitavyo pātraprasevikā (Hs. °veśikā) sthāpayitavyā
§ 25.8.22B5. atha khalu pātraprasevikāyāṃ (Hs. °veśikāyāṃ) prakṣipiya sthapetavyaṃ
§ 25.9.22B5. pātraprasevikā nāgadantake vā kīlake vā ukkaciya thapetavyā
§ 25.10.22B6. pātraprasevikā na bhavati, pātrapīṭhake thapetavyaṃ
比丘威儀法詞典
pātra-mālaka~#
pātra-mālaka~#
“Nische (od. Plattform) für Almosenschalen”;
vgl. Pa. patta-māḷaka
☞ § 25.15, Anm. 4
§ 25.15.23A3. <sthapetavyaṃ>(?) mañcasya vā pīṭhasya vā upari jālavātāyane vā pātramālake vā, yathā na ghaṭṭeṃsu
比丘威儀法詞典
pātra-saṃhṛta~#
pātrodaka~ (pātra-u°) (SWTF)
“Wasser zum Reinigen der Almosenschale”;
vgl. Pā. pattodaka
☞ § 4.13, Anm. 6; § 40.7, Anm. 6
§ 4.13.5A7. atha khalu saṃghasthavireṇa āgametavyaṃ, dīrghodakaṃ (lies: pātrodakaṃ) dāpetavyaṃ
§ 40.7.32B7. bhikṣūṇāṃ hastodakasya pātrodakasya pāribhogikasya kumbhikā ca karakā ca pūrayitavyā
比丘威儀法詞典
pāda~
pāda~
⇒ ādra-pāda~, dhovita-pāda~, pada~, pādato kṛtvā
§ 1.1.1B2. samagrasya saṃghasya pādāni (Hs. pādāna) vandiṣyāma
§ 2.1.2B2. gacchāma samagrasya saṃghasya pādāṃ vandiṣyāmaḥ (≒ § 3.1.3A7)
§ 5.1.6A5. gacchāma ... āryamiśrāṇāñ ca pādāṃ vandiṣyāmaḥ (≒ § 5.3.6A7, § 6.1.7A5, § 6.1.7A5, § 6.3.7A7)
§ 8.4.8B7. tato prathamaṃ dakṣiṇo pādo praveśitavyo paścā vāmaṃ praveśiya ...
§ 10.4.10A5. prathamaṃ dakṣiṇo pādo praveśayitavyo, paścād vāmaṃ pādaṃ praveśiyāṇa
§ 8.6.9A3. pādataṭṭhakaṃ upanāmayitavyaṃ, pādā dhopayitavyā
§ 8.12.9B1. pādā dhovayitavyā, pādā mrakṣetavyā (≒ § 10.5.10A5)
§ 13.17.12B7. na dāni tahiṃ kṣamati ... pātraṃ (Hs. pādam) vā nirmmādayituṃ
§ 21.5.20B2. kaṭhinaṃ astariyāṇaṃ pādāṃ dhoviyāṇaṃ ...
§ 21.5.20B2. tenâpi pādāṃ dhovayitvā kaṭhinasmiṃ pallaṃkenôpaviśiya ...
§ 21.5.20B3. atha dāni niṣaṇṇo bāhirakāṃ pādāṃ kṛtvā sūtraṃ valento āsati, anāpattiḥ
§ 21.5.20B3. atha dāni bhikṣuḥ pādā<ṃ> na{ṃ} dhovayitukāmo bhavati, na kṣamati, ...
§ 21.5.20B3. bāhyena kaṭhinasmi pādāni (Acc. pl.) thapiyāṇaṃ cīvaraṃ sīvayitavyaṃ
§ 23.4.1.21A7. atha dāni pratipādako na bhavati, leṅkaṭakehi pādā bandhitavyā
§ 23.4.3.21B1. nâpi kṣamati tahiṃ pādāṃ dhovituṃ, hastāṃ dhovituṃ, mukhaṃ dhovituṃ
§ 24.6.22A4. atha dāni uppaṃsulo vihāro bhavati, bhūmīye cchoriya pādena mardditavyo
§ 24.7.22A4. atha khalu cchoriyāṇa pādena marditavyaṃ
§ 24.12.22A7. <paśyati?> kheṭaṃ cchoritakaṃ kenaci aprakṛtijñena, pādena marditavyo
§ 25.17.23A4. nâpi dāni kṣamati pātreṇa ... pādaṃ vā mukhaṃ vā dhovituṃ
§ 29.4.24B2. atha khalu eko pādo sukhākaṃ prasārayitavyo. taṃ āmuhūrtte viśrāmiya sammiñjiya, dvitīyo pādo sukhākaṃ prasārayitavyo
§ 29.6.24B4. ubhau pādau osāriya susaṃvṛtena niṣīditavyaṃ
§ 30.4.25A1. siṃho ... śeyyāṃ kalpayati, pādena pādaṃ ādhāya, dantena dantaṃ ādhāya ...
§ 30.7.25A4. pādena pādam ādhāya, jihvāgraṃ tālukāgre pratiṣṭhāpayitvā, ...
§ 31.9.25B6. tehi dāni yadi tahiṃ ogho vā bhavati nadī taḍāgaṃ vā puṣkiriṇī vā udupāno vā, tahiṃ pādān prakṣāletvā prāvaretvā anyonyaṃ āmantrayitvā praveṣṭavyaṃ
§ 31.14.26A1. saṃghārāmaṃ praviśantehi puṣkiriṇīyaṃ vā taḍāge vā oghe vā pādāṃ dhovitvā praveṣṭavyaṃ
§ 31.21.26A4. yadi tāva ācikṣanti pādadhovanikāyāṃ pādāṃ dhoviyāṇaṃ ...
§ 31.22.26A6. yadi tāva āgantuko vṛddhatarako bhavati, nevāsikena utthiya pādā vanditavyā, āsanaṃ dātavyaṃ
§ 31.25.26A7. a<ti>vikālako pādāṃ dhoviya mrakṣiya dīpaṃ ādīpiya śeyyāṃ prajñapiya pratikramitavyaṃ
§ 31.28.26B3. pādāṃ prakṣāletha, hastāṃ nirmmādetha, pānīyaṃ pibatha, viśramatha
§ 32.11.27B5. svāgatam āyuṣmanto, ... pādāṃ prakṣālehi, hastāṃ nirmmādehi, viśramāhi
§ 32.3.27A6. nâpi kṣamati pādehi vandiyamāṇehi na pratisaṃmodituṃ
§ 32.11.27B4. na dāni meṇḍhena viya āsitavyaṃ pādehi vandayaṃtehi (aktive Form in der Funktion des Passivs). atha khalu pratisaṃmodayitavyaṃ
§ 32.10.27B4. yathā na duḥkhāpiye pādehi vandayantehi (aktive Form in der Funktion des Passivs)
§ 32.4.27A7. evaṃ pādā vanditavyāḥ;
§ 32.13.27B6. evaṃ pādā vanditavyā (= Uddāna [IV].30B4)
§ 32.7.27B2. atha khalu yaṃ kālaṃ samavasthāye niṣaṇṇo bhavati, taṃ velaṃ allīyāṇaṃ śīrṣeṇa pādā{ṃ} vanditavyā, karkaṭagrāhikāye vanditavyā
§ 39.28.32A5. pādāṃ prakṣāliya hastāṃ nirmmādiya stūpaṃ vistareṇa vanditavyaṃ
§ 41.1.33B3. pādadhovanikāyāṃ jhallajjhallāṃ pādāṃ dhoviyāṇaṃ
§ 41.1.33B3. mātrāye yūyam āyuṣmanto pādāṃ dhovatha
§ 41.2.33B5. jjhallajjhallāye pādāṃ dhoviya
§ 41.2.33B5. bhikṣū āgacchanti pādadhovanikāye pādāṃ dhovanāye
§ 41.2.33B6. mātrāye āyuṣmanto pādāṃ dhovatha
§ 41.3.33B6. evaṃ pādā dhovitavyā ( = § 41.3.33B7, § 41.33.36A1; Uddāna [V].39B2)
§ 41.3.33B7. evaṃ bhikṣavo pādāṃ dhovatha
§ 41.6.34A3. pādāṃ dhovati
§ 41.7.34A4. vāmena hastena pādāṃ dhovati
§ 41.7.34A4. vāmo pādo dhovito
§ 41.7.34A4. dakṣiṇo pādo dhovito
§ 41.23.35A7. bhikṣuṇâpi tāva pādāṃ dhovantena ... āsiṃcitavyaṃ
§ 41.23.35A7. vāmena hastena pādā{ṃ} dhovitavyā
§ 41.23.35A7. vāmo pādo dhovayitavyo
§ 41.23.35A7. dakṣiṇo pādo dhovayitavyo
§ 41.25.35B2. na kṣamati bhikṣuṇā jhallajhallāye pādāṃ dhovituṃ
§ 41.25.35B2. āgamitavyaṃ yāva tehi dhovitā pādā tti
§ 41.26.35B3. tena pādā dhovitā bhava<ṃ>ti
§ 41.27.35B3. vāmena hastena pādā dhovitavyā
§ 41.27.35B4. vāmo pādo dhovitavyo (= § 41.28.35B5)
§ 41.27.35B4. dakṣiṇo pādo dhovitavyo (= § 41.28.35B5)
§ 41.27.35B4. dakṣiṇena hastena pādā dhovitavyā
§ 41.31.35B7. pādehi dhovitehi utthiya gantavyaṃ
§ 41.32.35B7. nâpi dāni kṣamati pādehi dhovitehi dīrghacaṃkramaṃ caṃkramituṃ
§ 41.32.35B7. pādehi dhovitehi caṃkrama{n}ti bhūyo dhovitavyā
§ 47.5.40B7. yadi tahiṃ ogho vā taḍāgam vā bhavati puṣkiriṇī vā, tahiṃ pādāṃ prakṣālitvā
§ 47.5.40B7. patraśākhāya vā tṛṇakehi vā pādā jaṃghā <ca> (oder pāda-j°?) prasphoṭitvā prāvaritvā praveṣṭavyaṃ
§ 48.1.41A3. mañcā ca pīṭhāṃ ca sāpāśrayā ca dārakadārikāhi (Hs. °ehi) pādehi mardditaparimardditā...
§ 48.2.41A5. dārakadārikāhi mañcañ ca pīṭhañ ca trepaśyakā ca pādehi marditavimarditā
§ 54.3.46A2. te ... yaṣṭī vārentā yo yeva bhikṣu pracalāyati taṃ yeva kṣiprāye yaṣṭīye ure vā āhananti, pāde vā āhananti
§ 57.4.47B3. yadi tāva prahāṇaśālāyāṃ bhūmyastāro kṛtako bhavati, na kṣamati sopānahena pādena prahāṇaṃ upaviśituṃ
§ 57.11.47B7. nâpi kṣamati bhikṣuṇā pādāṃ dhovantena upānahāyo “caḍacaḍa” tti prasphoṭayituṃ
§ 57.11.48A1. nadīkūle vā puṣkiriṇīkūle vā pādāṃ dhoviya prasphoṭeti
§ 61.5.49A5. atha dāni bhikṣusya aṅgāni duḥkhāyanti, ... eko pādo sukhākaṃ prasārayitavyo. taṃ sammiñjiya dvitīyo sukhākaṃ prasārayitavyo usw.
比丘威儀法詞典
pādaka~
pādaka~
⇒ ādra-pādaka~
§ 13.13.12B5. pādakā utthitakā (lies: dutthitakā?) bhavanti, suthapitā karttavyāḥ
§ 21.5.20B3. na kṣamati adhotakehi pādakehi kaṭhinaṃ okramituṃ
§ 23.4.1.21A7. āsandakaṃ tṛpādakaṃ vā praveśeti, tasyâpi leṅkaṭakehi pādakā bandhitavyā
比丘威儀法詞典
*pāda-jaṃghā
*pāda-jaṃghā
“Füße und Unterschenkel”
§ 47.5.40B7. patraśākhāya vā tṛṇakehi vā pādājaṃghā (lies: entweder pādā jaṃghā <ca> oder pāda-jaṃghā) prasphoṭitvā prāvaritvā praveṣṭavyaṃ
比丘威儀法詞典
pāda-taṭṭhaka~#
pāda-taila~#
“Fußöl”
☞ § 31.7, Anm. 2
⇒ pāda-mrakṣaṇa~
§ 31.7.25B6. saṃghasya phāsuvihāraṃ upadahatha pādatailena guḍapānīyena pratiśrayeṇa purebhaktikena
§ 31.8.25B6. praviśiya yācitvā saṃghasya yathāsukhaparibhogaṃ, niḥsārayitavyaṃ pādatailaṃ, vekālikaṃ purebhaktikaṃ bhikṣitavyaṃ
比丘威儀法詞典
pādato kṛtvā #
pādato kṛtvā #
“indem man die Beine gegen jemanden oder etwas ausstreckt”;
vgl. Skt. pādataḥ √kṛ
§ 30.11.25A5~6. na kṣamati stūpaṃ vā pādato kṛtvā śayyāṃ kalpayituṃ, saṃghaṃ vā pādato kṛtvā śeyyāṃ kalpayituṃ, vṛddhatarakaṃ vā pādato kṛtvā upādhyāyācāryaṃ vā pādato kṛtvā śeyyāṃ kalpayituṃ
比丘威儀法詞典
pāda-dhovana~ (Pā)
pāda-dhovana~ (Pā)
“das Waschen der Füße”;
vgl. Skt. pāda-dhāvana~
⇒ pāda-śauca~, dhovana~, dhovanikā~
§ 41.1.33B3. bhikṣu āgacchanti pādadhovanāya
比丘威儀法詞典
pāda-dhovanikā~#
pāda-dhovanikā~#
“Wanne zum Waschen der Füße”
☞ § 31.21, Anm. 3
⇒ pāridhovanikā~, dhovanikā~
§ 31.21.26A4. pādadhovanikā kahiṃ? kalpiyakarakī kahiṃ? akalpi<ya>karakī kahi?
§ 31.21.26A4. yadi tāva ācikṣanti pādadhovanikāyāṃ pādāṃ dhoviyāṇaṃ ... tato cetiyaṃ vanditavyaṃ
§ 40.7.32B7. pādadhovanikā pūrayitavyā
§ 41.1.33B2. pādadhovanikāyāṃ jhallajjhallāṃ pādāṃ dhoviyāṇaṃ ...
§ 41.1.33B3. pādadhovanikāṃ omuddhikāṃ kariya ...
§ 41.1.33B4. te dāni bhikṣu paśyanti tāṃ pādadhovanikāṃ ṛktāṃ
§ 41.1.33B4. kiṃ dāni ayaṃ pādadhovanikā omuddhikṛtā?
§ 41.2.33B5. pādadhovanikāyāṃ gacchiya jjhallajjhallāye pādāṃ dhoviya ...
§ 41.2.33B5. pādadhovanikāṃ omuddhikāṃ kariya ...
§ 41.2.33B5. bhikṣū āgacchanti pādadhovanikāye pādāṃ dhovanāye
§ 41.2.33B6. te dāni bhikṣu paśyanti pādadhovanikāṃ omuddhikāṃ kṛtāṃ?
§ 41.25.35B2. sarvvasaṃghasya pādadhovanikā bhavati, ...
§ 41.25.35B2. na kṣamati bhikṣuṇā ... omuddhikāṃ pādadhovanikāṃ karttuṃ
§ 41.25.35B2. acchaṭikāṃ karentena pādadhovanikāyāṃ praviśitavyaṃ
§ 41.26.35B2. khaṇḍikā (Hs. khaṇuikā) pādadhovanikā bhavati
§ 41.27.35B3. tato yadi tāva dakṣiṇānte pādadhovanikā bhava{ṃ}ti ...
§ 41.27.35B4. atha dāni vāmānte pādadhovanikā bhavati
§ 41.30.35B6. nâpi kṣamati pādadhovanikāyāṃ oguṇṭhitaśīrṣeṇa ohitahastena vā {pādadhovanikāyā} upaviśituṃ
§ 41.31.35B7. nâpi dāni kṣamati pādadhovanikāyāṃ ... āsituṃ
Uddāna (V).39B2. evaṃ pādadhovanike (Loc. sg. fem.! Aber vermutlich eine Verschreibung für dhovitapādehi) pratipadyitavyaṃ
§ 57.3.47B2. atha khalu bhikṣuṇā pratikṛty’ eva tāva pādadhovanikāye upānahāyo pocchiya prahāṇasya jarjare <āhate> otaritavyaṃ
比丘威儀法詞典
pāda-dhovanīya~#
pāda-dhovanīya~#
“Waschwasser für die Füße”
⇒ paridhovaniya~, paridhovanīya~, pāridhovanikā~, pāridhovanī̆ya~
§ 40.3.32B4. evaṃ pādadhovanīye pratipadyitavyaṃ
§ 40.7.32B7. anyaṃ pibanāye pānīyaṃ bhavati anyaṃ pādadhovanīyaṃ
比丘威儀法詞典
pāda-mrakṣaṇa~ (SWTF)
pāda-mrakṣaṇa~ (SWTF)
“Salbe für die Füße”#;
vgl. SWTF, s.v. pāda-mrakṣaṇa (“das Salben der Füße”)
☞ § 31.29, Anm. 4
⇒ pāda-taila~
§ 31.29.26B4. pādamrakṣaṇena cchandayitavyā
比丘威儀法詞典
*pādopadhānaka~ (°da-upa°)
pānīya~
⇒ Dhara-pānīya~, Gaṃgā-pānīya~, guḍa-pānīya~, Śoṇa-pānīya~
§ 4.13.5A6. atha khalu anujānetavyaṃ yadā navakāḥ ... upagrāyanti pānīyaṃ vā pibanti
§ 5.11.7A2. yaṃ kālaṃ navakā bhikṣū ugrāyanti vā pānīyam vā pibanti
§ 8.8.9A5. piṇḍapāta upanāmayitavyo bhuñjantasya pānīyaṃ vāritavyaṃ
§ 31.28.26B3. pādāṃ prakṣāletha, hastāṃ nirmmādetha, pānīyaṃ pibatha, viśramatha
§ 39.11.31A7. atha dāni āraṇyakānāṃ pi nimantreti, bhaktaṃ sajjayitavyaṃ, pānīyaṃ pariśrāvayitavyaṃ, āsanaprajñapti karttavyā
§ 39.23.32A2. atha dāni grāmāntikānām api nimantreti, bhaktaṃ sajjayitavyaṃ, āsanaprajñaptiḥ karttavyā, pānīyaṃ pariśrāvayitavyaṃ, puṣpaṃ sajjayitavyaṃ, ...
§ 40.1.32B2. āyuṣmanto NandanOpanandanā pānīyaṃ pratijāgaranti
§ 40.1.32B2. pānīyaṃ pariśrāviya ...
§ 40.1.32B3. āgantukā bhikṣū ... pānīyaṃ mārggenti
§ 40.2.32B4. pānīyaṃ mārgganti
§ 40.3.32B4. evaṃ pānīye pratipadyitavyaṃ (= § 40.17.33B2)
§ 40.4.32B5. pānīyaṃ pariśrāviya ...
§ 40.5.32B5. tehi kalyata eva utthiya hastāṃ nirmmādiya pānīyaṃ pariśrāviya ...
§ 40.5.32B6. yathā pānīyaṃ caukṣaṃ bhaveya
§ 40.7.32B7. anyaṃ pibanāye pānīyaṃ bhavati anyaṃ pādadhovanīyaṃ
§ 40.7.32B7. paridhovanīyena pānīyena śirikuṇḍikā pūrayitavyā
§ 40.8.33A1. gotrasthaṃ (Hs. gogotrasthā) pānīyaṃ (Hs. panīyaṃ) bhavati
§ 40.8.33A1. na kṣamati tato pānīyāto (Abl. sg. neut.) kalpiyakarakī ... pūrayituṃ
§ 40.8.33A1. na kṣamati ... hastodakapādodakaṃ vā pānīyaṃ dātuṃ
§ 40.9.33A2. vaidyo āha “bhante, gotrasthena pānīyena akṣiṇī dhovāhi” tti
§ 40.9.33A2. “icchāmi pānīyaṃ dīyamānan” ti
§ 40.10.33A3. bhaktāgreṇa pānīyaṃ vārentena ...
§ 40.10.33A3. caukṣaṃ pānīyaṃ vāretavyaṃ
§ 40.10.33A3. pānīyaṃ gṛhṇantena gharttitavyaṃ
§ 40.12.33A4. pānīyaṃ vārentena ...
§ 40.13.33A5. paścādbhaktaṃ pānīyaṃ vārentena ...
§ 40.13.33A5. ekinā hastena pānīyaṃ parigṛhṇitavyaṃ
§ 41.6.34A3. pānīyasya dakānakaṃ pūrīya ...
§ 41.10.34A6. labhyā khalu ito pānīyaṃ pātuṃ
§ 41.15.34B5. icchāmi pānīyaṃ pātuṃ
§ 41.16.34B6. tasya dārakasya pānīyaṃ dentasya
§ 41.16.34B6. senāpati, pānīyaṃ pratyavekṣituṃ
§ 41.16.34B6. mā atra pānīyasmiṃ tṛṇo vā bhave prāṇako vā ...
§ 41.18.35A1. so dāni corasenāpati pānīyaṃ pibiya tāṃ sarvvāṃ corāṃ śabdāpiya pṛcchati ...
Uddāna (V).39B2. evaṃ pānīye (Hs. jānīye!) pratipadyitavyaṃ
§ 50.8.43B4. pānīyaṃ parisrāvayitavyaṃ, kuṇḍikāṃ paripūriyāṇaṃ ...
§ 50.10.43B6. nīhārakapiṇḍapātena hastā nirmmādiyāṇaṃ pānīyasya kuṇḍikāṃ pūriyāṇaṃ panthe pratyudgacchitavyaṃ
§ 50.10.43B7. piṇḍapātanīhārakena yatra͡iva pānīyaṃ paśyati, tatra͡iva bhuṃjitavyaṃusw.
比丘威儀法詞典
pānīya-ghaṭikā~#
pānīya-ghaṭikā~#
“Wassertopf, Krug”
§ 40.13.33A5. apareṇa pānīyaghaṭikāṃ paṭicchantena cīvarāṃtarikāya vā patrāntarikāye vā gṛhṇitavyaṃ
比丘威儀法詞典
pānīya-dāyaka~#
pānīya-dāyaka~#
“jemand, der Wasser schenkt”
§ 41.19.35A3. labhanti vipulāṃ arthāṃ yathā pānīyadāyakaḥ (vs)
比丘威儀法詞典
*pānīya-dhārikā~
pānīya-maṇḍapa~ (Pā; Avś II 86)
“Wasserpavillon”
§ 40.1.32B2. pānīyamaṇḍapaṃ parighaṭṭiya tāpitamudritaṃ kariya gocaraṃ praviṣṭāḥ
§ 40.1.32B3. kin dāni ayaṃ pānīyamaṇḍapo tāpitamudrito thapito
§ 40.2.32B4. kin dāni ayaṃ pānīyamaṇḍapo tāpitamudrito kariya thapito
§ 40.4.32B5. pānīyamaṇḍapaṃ ghaṭṭiya tāpitamudritaṃ (Hs. tāpiyam°) kariya ...
比丘威儀法詞典
pānīya-vārika~ (BHS)
pānīya-vārika~ (BHS)
“ein Mönch, der für Trinkwasser verantwortlich ist”
☞ § 40.4. Anm. 3
⇒ vārika~
§ 40.4.32B5. atha khalu pānīyavāriko tāva uddiśitavyo
§ 40.9.33A2. pānīyavārikāṃ (Hs. p°-dhārikāṃ) yācati, “icchāmi pānīyaṃ dīyamānan” ti
比丘威儀法詞典
pānīyāvaśeṣa~# (°nīya-ava°)
pānīyāvaśeṣa~# (°nīya-ava°)
“Rest des Wassers”
§ 41.9.34A5. dakānakaṃ dhoviya pānīyāvaśeṣaṃ cchoriya ātape śoṣitaṃ
比丘威儀法詞典
pāpa~
pāpa~
⇒ puṇya-pāpa-phalopaga~
比丘威儀法詞典
pāpa-karmman~
pāpa-karmman~
§ 4.16.5B3. nirayaṃ pāpakarmmāṇo kṛtapuṇyā ca svarggatiṃ (vs)
§ 42.5.36B1. tatra nāma yūyaṃ idam evaṃrūpaṃ pāpakarmmam akuśalan dharmmam adhyācariṣyatha
比丘威儀法詞典
pāpa-bhikṣuṇī~#
pāpa-bhikṣuṇī~#
“böse Nonne”;
vgl. Pā. pāpa-bhikkhunī
§ 52.6.44B5. (praṇītabhojana~ ....) asukena paṇḍakena dinnaṃ. asukāye sthūlakumārīye dinnaṃ. asukāye pāpabhikṣuṇīye dinnaṃ. asukāye pāpaśrāmaṇerīye dinnaṃ
比丘威儀法詞典
pāpa-śrāmaṇerī~#
pāpīyas~
“böse”
§ 39.29.32B1. grāmāntikehi āraṇyakā ... vaktavyā ... “ ... na ca vo Māraḥ pāpīyāṃ avatāram adhigamiṣyati saddharmmasya antarddhānāya sa<ṃ>mohāya.”
比丘威儀法詞典
pāyattika-dharmma~#
pāyattika-dharmma~#
“gerechte Handlung durch Wiedergutmachung”?
☞ § 40.16, Anm. 5
§ 40.16.33B1. labhyā dāni pāyattikadharmmāya (Hs. pāpicakadharmmīya) yācituṃ
比丘威儀法詞典
*pāyita~?
*pāyita~?
“getrunken”
☞ § 8.5, Anm. 9
⇒ √pā, pīta~
§ 8.5.9A1. peyā ukkaḍhitavyā. peyā peyi{ṃ}tā (für *pāyitā?) peyāpātraṃ śodhitavyaṃ
比丘威儀法詞典
pāye-#
pāraśyena pāraśyaṃ #
“von einer Seite auf die andere (drehen)”? (= pārśvena pārśvaṃ)
§ 30.9.25A5. atha dāni bhikṣuḥ duḥkhaśāyī bhavati, pāraśyena pāraśyaṃ pallaṭṭanto śayati, anāpattiḥ
比丘威儀法詞典
pārājika~ (BHS, SWTF)
pārājika~ (BHS, SWTF)
“Pārājika-Vergehen”
§ 1.2.1B2. so dāni paścād āgatvā saṃkṣiptena catvāri pārājikān dharmmān uddeśiyāṇa ...
§ 1.6.1B5. catvāri pārājikā gāthāś ca śiṣṭakam abhīkṣṇaśrutikāyā
§ 1.12.2A6. saṃkṣiptena catvāri pārājikāṃ dharmmāṃ uddiśiyānaṃ śiṣṭakaṃ abhīkṣṇaśrutikāye gāthāye ca
§ 2.10.3A3. saṃkṣiptena catvāri pārājikā uddiśitavyaṃ śiṣṭakaṃ abhīkṣṇaśrutikāye gāthāyo ca
§ 7.4.8B2. dve aniyatā na pāreti, antamasato catvāri pārājikāṃ grāhayitavyo śiṣṭakaṃ abhīkṣṇaṃśrutikāyo gāthāyo ca (≒ § 9.4.10A2)
比丘威儀法詞典
pāridhovanikā~#
pāridhovanikā~#
“Waschwasser (für die Füße)” oder “Wanne zum Waschen der Füße”?
☞ § 40.7, Anm. 2
⇒ paridhovaniya~, paridhovanīya~, pāridhovanī̆ya~, pāda-dhovanikā~
§ 40.16.33A7. labhyā dāni pāridhovanikāto mukhaṃ vā dhovituṃ, hastaṃ vā nirmmādayituṃ, pātrapariśrāvaṇaṃ vā dhovituṃ
比丘威儀法詞典
pāridhovanī̆ya~#
pāridhovanī̆ya~#
(1) “Waschwasser (für die Füße)”;
(2) “Waschwasser (für die Füße) betreffend”
☞ § 40.7, Anm. 2
⇒ paridhovaniya~, paridhovanīya~, pāridhovanikā~, pāda-dhovanīya~
(1) “Waschwasser (für die Füße)”
§ 40.16.33B1. na dāni kṣamati pāridhovaniyāto snāpituṃ (lies: snāyituṃ?) vā cīvaram vā dhovituṃ rañjanaṃ vā kaḍhituṃ
§ 40.16.33B2. tato yeva pāridhovanīyaṃ karoti
(2) “Waschwasser (für die Füße) betreffend”
§ 40.9.33A3. atha khalu pāridhovanīyaṃ udakaṃ dātavyaṃ
比丘威儀法詞典
pāribhogika~ (BHS, Pā)
pāribhogika~ (BHS, Pā)
“für den Gebrauch geeignet” oder “auf Gebrauchsgegenstände bezüglich”?
☞ § 40.7, Anm. 7
§ 40.7.32B7. bhikṣūṇāṃ hastodakasya pātrodakasya pāribhogikasya kumbhikā ca karakā ca pūrayitavyā
比丘威儀法詞典
pi ... pi
piṭaka~
“Pustel”
⇒ utpāta-gaṇḍa-piṭaka~
§ 30.10.25A5. jarādurbbalo vā vyādhidurbbalo vā bhavati, dakṣiṇe pārśve gaṇḍaṃ vā piṭakaṃ vā bhavati, ...
§ 32.10.27B4. yadi kasyaci vraṇo bhavati gaṇḍo vā piṭako vā, na dāni sahasā uppīḍitavyaṃ
比丘威儀法詞典
piṭharikā~ (BHS)
piṭharikā~ (BHS)
“Pfanne”
§ 43.1.38A2. sthālīyo piṭharikā (Hs. pīṭharikā) adhotakā anupaliptā nakulamūṣikehi ālupyamānā ...
§ 43.4.38A4. yaṃ tatra bhaṇḍaṃ bhavati lohikā vā kaṭāhakā vā sthālī vā piṭharikā vā ...
比丘威儀法詞典
piṇḍa~
piṇḍa~
⇒ mṛt-piṇḍa~, mṛttikā-piṇḍa~, sudhā-piṇḍa~
§ 4.7.4B6. sarvvehi paṭipāṭikāya piṇḍāya praviśitavyaṃ
§ 4.12.5A4. bhojanaṃ dīyati, mahanto piṇḍo parigṛhīto bhavati, ...
§ 4.13.5A5. nâpi kṣamati saṃghasthavireṇa labdho piṇḍo ... utthihiya gantuṃ
§ 4.13.5A7. na dāni ... utthāya āsanāto gantavyaṃ, “labdho piṇḍo” dvāraṃ paśyiya
§ 5.7.6B5. sarvvehi paṭipāṭikāya piṇḍāya caritavyaṃ
§ 5.11.7A1. na kṣamati dvitīyasthavireṇa hantahantāye bhuñjiyāṇaṃ “labdho piṇḍo” dvāraṃ paśyiya utthiya gantuṃ (≒ § 6.11.8A2)
§ 13.7.12B2. ullāye gṛhītako bhavati, piṇḍaṃ (“den schimmeligen Belag”?) śāṭiya mṛttikāye limpitavyo
§ 31.27.26B2. āyuṣman, mā piṇḍāya praviśatha. iha yyeva bhuṃjiṣyatha
§ 31.30.26B5. āyuṣmaṃ, mā piṇḍāye praviśatha. iha yyeva bhuṃjiṣyatha
§ 31.27.26B2. nevāsikehi vaktavyaṃ “āyuṣmaṃ, āgametha sahitakā piṇḍāye praviśiṣyāmaḥ”, tato sahitakehi praviśitavyaṃ
§ 31.31.26B5. yaṃ kālaṃ āgantukā piṇḍāye (Hs. °āthe) cariya vihāraṃ āgatā bhavanti, ...
§ 41.4.33B7. Vaiśālīn nagarī[ṃ] piṇḍāya praviṣṭo
§ 41.4.34A1. Veśālīṃ nagarīṃ piṇḍāya carati
§ 41.6.34A2. sthaviro ... Vaiśālīṃ piṇḍāya caritvā ...
§ 49.1.42A1. na͡iva eṣo pratibalo piṇḍāya aṇṭhituṃ
§ 51.1.43B7. te dāni bhikṣū piṇḍāya caramāṇo antaraghare yāva uṭṭhāṇāto nirghoṭenti
§ 51.2.44A1. evaṃ piṇḍāye caritavyaṃ
§ 51.15.44A7. evaṃ piṇḍāya caritavyaṃ (= Uddāna [VI].45A1)
§ 52.1.44A7. te dāni niśrayakaraṇīyā piṇḍāya caranti
§ 52.3.44B2. eṣo dāni bhikṣu niśrayakaraṇīyo bhavati, nâpi dāni kṣamati piṇḍāya cariyāṇaṃ bāhyena bāhyaṃ pratikramituṃ
§ 52.5.44B4. ayaṃ ca piṇḍāya caritvā āgato bhavati ... usw.
比丘威儀法詞典
piṇḍaka~
piṇḍaka~
(1) “Almosengang”
§ 31.27.26B2. atha dāni <na> bhavati, āgantukānāṃ {piṇḍakānāṃ} (oder lies piṇḍa<cāri>kānāṃ?) piṇḍabhaktāni uddiśitavyāni
§ 39.9.31A6. mā piṇḍakena vihariṣyatha
(2) “rund”#
§ 17.6.15A1. anyehi khāṇukā viśālikā vā piṇḍakā vā paripūriya dātavyā
比丘威儀法詞典
piṇḍa-cāra~ (Pā)
piṇḍa-cāra~ (Pā)
“Almosengang”
⇒ piṇḍa-cārikā~
§ 8.7.9A4. yadi piṇḍacāro aṇṭhito bhavati, upanāmayitavyo
§ 52.3.44B3. piṇḍacāraṃ aṇṭhiyāṇaṃ upādhyāyasya vā ācāryasya vā allīpayitavyaṃ
§ 52.9.44B7. atha dāni piṇḍacāraṃ aṇṭhitvā tato eva nadīkūle ... āhāraṃ kṛtvā pātraṃ nirmmādayitvā āgacchati, anāpattiḥ
§ 62.4.50A1. atha dāni bhikṣu piṇḍacāram aṇṭhanto parapratibaddhāye jīvikāye ...
比丘威儀法詞典
piṇḍa-cārika~ (BHS, SWTF, Pā)
piṇḍa-cārika~ (BHS, SWTF, Pā)
(1) “Bettelgänger”
§ 17.5.15A1. ahan dharmmakathiko, ahaṃ vinayadharo, aham āraṇyako, piṇḍacāriko, pāṃsukūliko
§ 31.27.26B2. atha dāni <na> bhavati, āgantukānāṃ {piṇḍakānāṃ} (oder lies piṇḍa<cāri>kānāṃ?) piṇḍabhaktāni uddiśitavyāni
§ 51.3.44A1. nâyaṃ tāva kṣamati piṇḍacārikena yāva uṭṭhānāto nirghoṭayituṃ
§ 52.2.44B2. evaṃ piṇḍacārikena pratipadyitavyaṃ (= § 52.10.44B7, Uddāna [VI].45A1)
§ 52.3.44B2. imehi śaknoma piṇḍacārikehi mukhe kavalaṃ prakṣipituṃ
(2) “durch Bettelgang erworbene Almosenspeise”(?)#
☞ § 31.31, Anm. 1
§ 31.31.26B5. atha dāni piṇḍacāriko bhavati, yaṃ kālaṃ āgantukā piṇḍāye cariya vihāraṃ āgatā bhavanti, ...
§ 31.31.26B6. atha dāni evaṃ pi na bhavati, antamasato yadi tahiṃ kiñci piṇḍacārikaṃ praṇītatarakaṃ bhavati, āgantukānāṃ sārāṇīyaṃ karttavyaṃ
比丘威儀法詞典
piṇḍa-cārikā~#
piṇḍa-cārikā~#
“Almosengang”
⇒ piṇḍa-cāra~
§ 49.7.42B4. tenâpi dāni piṇḍacārikaṃ vā aṇṭhiyāṇa vihāraṃ vâgacchiya āhāraṃ kṛtvā ...
比丘威儀法詞典
piṇḍa-pāta~ (BHS, SWTF, Pā)
piṇḍa-pāta~ (BHS, SWTF, Pā)
“Almosenspeise”
⇒ agra-piṇḍapāta~, cīvara-piṇḍapātaśayyāsana-glānapratyayabhaiṣajya-pariṣkāra~, nīhāra-piṇḍapāta~, nīhāra-piṇḍapātaka~, nīhāraka-piṇḍapāta~, nīhārika-piṇḍapāta~, piṇḍapātaka~
§ 4.11.5A3. dīrghāyu avaśyan teṣāṃ dātavyaṃ piṇḍapātaṃ
§ 4.20.6A3. kulāt kulaṃ cariya (lies: cāriya [m.c.]) piṇḍapātaṃ (vs)
§ 5.10.6B7. oheyyaglānakānāṃ piṇḍapāto dāpayitavyo (= § 6.10.7B7)
§ 5.10.7A1. oheyyaglānakānāṃ paṭipāṭikāye piṇḍapāto gṛhṇitavyo (= § 6.10.8A1)
§ 6.7.7B5. yāva sarvvehi paṭipāṭikāye pātrāṇi gṛhṇiya praviśitavyaṃ piṇḍapātaṃ
§ 6.10.8A1. bhante oheyyaglānakānāṃ paṭipāṭikāye piṇḍapātaṃ gṛhṇatha
§ 8.8.9A5. piṇḍapāto ukkaḍhitavyo piṇḍapāta upanāmayitavyo
§ 39.14.31B2. vaktavyaṃ “āraṇyakānāṃ piṇḍapātaṃ ukaḍḍhatha.” tehi āraṇyakānāṃ piṇḍapāto ukkaḍḍhayitavyo. ukkaḍḍhiyāṇaṃ sāṃghikakalpiyakuṭīyaṃ sthāpayitavyo
§ 39.26.32A4. pariveṣakena sarvveṣāṃ ekasthāne piṇḍapātaṃ ukkaḍḍhiyāṇaṃ sāṃghikāyaṃ kalpiyakuṭīyaṃ thapitavyo
§ 39.26.32A4. vaktavyaṃ “grāmāntikānāṃ bhikṣūṇāṃ piṇḍapātaṃ parigṛhṇatha” tti
§ 49.6.42B3. tathā karttavyaṃ yathā pratibalo bhavati piṇḍapātam vā aṇṭhituṃ vihārakaṃ vâgantuṃ
§ 50.1.43A1. apareṇa dāni bhikṣuṇā bhikṣu adhyeṣṭo “āyuṣman, icchāmi piṇḍapātaṃ nikkāliyamānaṃ.” (≒ § 50.2.43A4)
§ 50.1.43A2. so dāni bhikṣu piṇḍapātasya kṛtena praviṣṭo
§ 50.3.43A5. nâpi kṣamati piṇḍapātanīhārakena piṇḍapātam ānayitvā śūnyake vihārake osariya gantuṃ
§ 50.4.43A6. piṇḍapātanīhārako adhyeṣitavyo, vaktavyam “āyuṣman, icchāmi piṇḍapātaṃ nikkāliyantaṃ.” ti
§ 50.5.43A7. dāyakadānapatī vaktavyāḥ “detha glānasya piṇḍapātaṃ.”
§ 50.7.43B3. yadi upakaṭṭho kālo bhavati, na dāni tena bhuñjantena āsitavyaṃ. atha khalu ubhaye piṇḍapātā nīharttavyā
§ 51.5.44A2. nêdāni vaktavyaṃ “piṇḍapātaṃ mahāpuṇye dehi.” atha khalu tūṣṇīkena uddeśe sthātavyaṃ
§ 58.4.48A4. a<na>ntariko vaktavyo “āyuṣman, mama tāva piṇḍapātaṃ ukkaḍḍhê”ti
§ 59.5.48B2. ānantarikasya vaktavyaṃ “āyuṣmaṃ, mama piṇḍapātam ukkaḍḍhesi”
§ 60.5.48B7. ānantarikasya pātraṃ dātavyaṃ “āyuṣman, mama piṇḍapātaṃ ukkaḍhesi”usw.
比丘威儀法詞典
piṇḍapātaka~#
piṇḍapātaka~#
“Almosenspeise”
⇒ piṇḍa-pāta~, nīhāra-piṇḍapātaka~
§ 50.1.43A2. vihārakasya dvāramūle piṇḍapātakaṃ thapiya gato
§ 50.2.43A4. āyuṣman, yadā (lies: tadā?) so mayā piṇḍapātako vihārasya purato nikṣipto
§ 50.5.43B1. yadi tāva denti, dve piṇḍapātakā gṛhṇitavyā ... vihārakaṃ āgantavyaṃ
§ 52.5.44B3. atha dāni upādhyāyasya vā ācāryasya vā piṇḍapātako bhavati, ayaṃ ca piṇḍāya caritvā āgato bhavati, sahitakehi paribhuñjitavyaṃ ...
比丘威儀法詞典
pīṭhaka~
pīṭhikā~
“Schemel”
☞ § 23.6.1, Anm. 1
⇒ jentāka-pīṭhikā~
§ 8.5.9A1. prasrāvakumbhikā nikkālayitavyā pīṭhikā prajñapayitavyā
§ 8.6.9A3. vihāraṃ āgacchiyāṇa pīṭhikā prajñapayitavyā ...
§ 8.10.9A6. divāvihāraṃ gacchantasya pīṭhikā nayitavyā niṣīdanaṃ nayitavyaṃ ...
§ 8.12.9B1. divāvihārāto āgacchantasya pīṭhikā ānayitavyā, niṣīdanaṃ ānayitavyaṃ ...
§ 23.6.1.21B3. pīṭhakam vā pīṭhikām vā tṛpādakam vā vinā pratipādakehi thapeti, anāpattiḥ
§ 42.11.36B5. jentāke pīṭhikā vā śuktikāyo vā dhovitavyā usw.
比丘威儀法詞典
√pīḍ
√pīḍ
⇒ antara-pīḍita~, ā-pīḍaya-, ut-pīḍita~, up-pīḍita~, up-pīḍaya-, up-pīlita~, niṣ-pīḍaya-, prapīḍita~
§ 41.24.35B1. upānahāpocchanakaṃ dhovitavyaṃ pīḍiya ātape śoṣayitavyaṃ
§ 41.29.35B6. upānahāpocchano dhoviya pīḍiya tatra͡iva sthapitavyaṃ
比丘威儀法詞典
piṇḍapāta-nīhāraka~ (Pā);
piṇḍapāta-nīhāraka~ (Pā);
vgl. BHS. piṇḍapāta-nirhāraka (s. BHSD, s.v. nirhāraka)
⇒ piṇḍapātahāraka~, nīhāra-piṇḍapāta~, nīhāra-piṇḍapātaka~, nīhāraka-piṇḍapāta~, nīhārikapiṇḍapāta~
☞ § 50.2, Anm. 3, § 50.3, Anm. 1
(1) “das Herausbringen/Mitbringen von Almosenspeise”#
§ 50.2.43A4. evaṃ ca tvaṃ mama piṇḍapātanīhārakaṃ adhyeṣitvā adarśanena priyaṃ karesi
(2) “jemand, der Almosenspeise herausbringt/mitbringt” (= Pā)
§ 50.3.43A5. nâyaṃ tāva kṣamati nīhārikapiṇḍapātena piṇḍapātanīhārakaṃ adhyeṣitvā adarśanena priyaṃ karttuṃ
§ 50.3.43A5. nâpi kṣamati piṇḍapātanīhārakena piṇḍapātam ānayitvā śūnyake vihārake osariya gantuṃ
§ 50.3.43A6. evaṃ piṇḍapātanīhārakena (Hs. °pātenī°) pratipadyitavyaṃ;
vgl. § 50.11.43B7. evaṃ piṇḍapātahārakena pratipadyitavyaṃ (= Uddāna [VI].45A1)
§ 50.4.43A6. nimantraṇam bhavati, bhikṣu jarādurbbalo vā vyādhidurbbalo vā bhavati, na pratibalo gantuṃ, piṇḍapātanīhārako adhyeṣitavyo
§ 50.8.43B4. nâpi kṣamati nīhārapiṇḍapātenâpi “adhyeṣṭo mayā piṇḍapātanīhārako” ti adarśanena priyaṃ karttuṃ
§ 50.10.43B6. piṇḍapātanīhārako ca cireṇa āgacchati, kālo ca stokāvaśeṣo bhavati, nīhārakapiṇḍapātena ... panthe pratyudgacchitavyaṃ
§ 50.10.43B6. atha dāni nīhārakapiṇḍapāto na pratyudgacchati, kālo ca atikramati piṇḍapātanīhārakena tvaritatvaritam āgantavyaṃ
§ 50.10.43B7. atha dāni dūre saṃghārāmo bhavati, piṇḍapātanīhārakena yatra͡iva pānīyaṃ paśyati, tatra͡iva bhuṃjitavyaṃ
比丘威儀法詞典
piṇḍapāta-hāraka~#
piṇḍikā~
“Kügelchen”
⇒ gomaya-piṇḍikā~
§ 42.20.37A4. cūrṇṇaṃ ... piṇḍikam vā vaṭṭiya (Hs. paṭṭiya) dātavyaṃ
比丘威儀法詞典
piṇḍe- (Pā)
piṇḍe- (Pā)
“anhäufen”;
< Skt. piṇḍayati
§ 39.29.32A7. nâpi dāni grāmāntikehi āraṇyakā kutsetavyā paṃsetavyā “śūnyāgāragatā yūyaṃ ... śṛgālâpi āraṇye vasanti. divasaṃ yūyaṃ varṣāṇi piṇḍentā āsatha”
比丘威儀法詞典
pitṛ~
pi-tha- (BHS, SWTF)
“zuschließen”;
< Skt. api-√dhā; vgl. Pā. pithīyati
⇒ pi-the-, pi-√dhā
§ 13.17.12B7. nâpi dāni kṣamati vihāro pi{t}thitvā sthapituṃ
§ 51.8.44A4. yadi tāva śilāpūrakāṃ pithiyāṇaṃ (Hs. piṣiy°) ovvarakaṃ praviśati, jānitavyaṃ “eṣā dāsyati”
§ 61.4.49A4. vijṛmbhikā āgacchati, ... atha dāni na pāreti vinodayituṃ, saṃprajānaṃ <cīvarakoṇena> mukhaṃ pithitvā jambhayitavyaṃ
比丘威儀法詞典
pi-the- (BHS)
pi-the- (BHS)
“verhüllen”;
< Skt. api-√dhā
⇒ pi-tha-, pi-√dhā
§ 29.5.24B3. atha dāni jarādurbbalo vā vyādhidurbbalo vā bhavati, śīrṣam vā duḥkhati, arddha śīrṣasya pithetavyaṃ eko ca karṇṇo
比丘威儀法詞典
pi-√dhā (BHS, SWTF, Pā)
pi-√dhā (BHS, SWTF, Pā)
“zuschließen”;
< Skt. api-√dhā
⇒ pi-tha-, pi-the-
§ 22.5.21A2. paścimaṃ prahāṇaṃ otaritavyaṃ, dvāraṃ apadu{cca}ritavyaṃ cakkalī utkṣipiyāṇaṃ dvāraṃ pidhiyāṇaṃ (Hs. pivi°) cakkalī osāriyāṇaṃ prahāṇaṃ otaritavyaṃ
§ 42.19.37A4. atha dāni bhikṣuḥ prahāṇiko bhavati, na dāni kṣamati ... dvāraṃ pihitvā śālaṃ bandhitvā prahāṇaṃ āsituṃ prasvedaṃtehi
§ 61.6.49A6. cīvarakarṇṇakena mukhaṃ pidhiya sukhākaṃ vijṛmbhitavyaṃ
§ 61.7.49A7. cīvarakoṇena mukhaṃ pidhiya saṃprajānena vijṛmbhayitavyaṃ
比丘威儀法詞典
pipāsita~
pipāsita~
“durstig”
§ 41.15.34B5. so dāni corasenāpatiḥ pipāsitaḥ tasya dārakasyâha “haṃgho dāraka, pipāsito ’smi. icchāmi pānīyaṃ pātuṃ.”
比丘威儀法詞典
piba-
piba-
⇒ √pā-, pīta~
§ 4.13.5A6. atha khalu anujānetavyaṃ yadā navakāḥ ... upagrāyanti pānīyaṃ vā pibanti
§ 5.11.7A2. yaṃ kālaṃ navakā bhikṣū ugrāyanti vā pānīyam vā pibanti
§ 18.53.17B3. pibāhi, yadi ’si jīvitukāmo
§ 19.42.19A4. imaṃ khalu buddhaprajñaptaṃ bhaiṣajyaṃ. piba yadi jīvitukāmo ’si
§ 31.28.26B3. pādāṃ prakṣāletha, hastāṃ nirmmādetha, pānīyaṃ pibatha, viśramatha
§ 32.6.27B2. dhūpam vā pibantasya (☞ § 32.6, Anm. 6), akṣiṇī vā añjantasya, ...
§ 40.14.33A6. pibantena oṣṭhā patraśākhāye nirmmādayitvā agroṣṭhakehi pātavyaṃ
§ 40.16.33B2. tato yeva pibati
§ 41.15.34B6. senāpati pibāhi
§ 41.18.35A1. so dāni corasenāpati pānīyaṃ pibiya tāṃ sarvvāṃ corāṃ śabdāpiya pṛcchati ...
比丘威儀法詞典
pibana~ (BHS)
pibana~ (BHS)
“das Trinken”
☞ § 39.15, Anm. 1
⇒ bhuñjana~
§ 19.42.19A3. vaidyo jalpati “bhadantā pūtimūtraṃ pibanāya dethê”tti
§ 40.7.32B7. anyaṃ pibanāye pānīyaṃ bhavati anyaṃ pādadhovanīyaṃ
§ 40.8.33A1. tato pibanāye dātavyaṃ
比丘威儀法詞典
pilipilāpa-#
pihitvā
⇒ pi-√dhā
比丘威儀法詞典
pīṭha~
pīṭha~
“Sitz, Schemel”
⇒ pīṭhaka~, jentāka-pīṭha~, mañca-pīṭha~
§ 12.2.11A7. adrākṣīd ... mañcām pīṭhā ondriṇṇakāṃ paluggakāṃ utthitakāṃ ... (≒ § 16.2.14A6)
§ 12.3.11B1. mañcā pīṭhā ondriṇṇakā paluggakā{ṃ} utthitakā{ṃ} vātātapena opūriyantā{ṃ}
§ 12.6.11B3. mañcā vā pīṭhā vā ondriṇṇakā paluggakā bhavanti, muṃjā karttitavyā ... (≒ § 12.18.12A5, § 13.11.12B3)
§ 12.18.12A5. muñjā karttitavyā, balbajā karttitavyā, tato mañcā ca pīṭhā ca vuṇitavyā (≒ § 15.8.14A4)
§ 12.16.12A3. vṛddhānāñ ca mañcā prajñāpayitavyāḥ navakānāṃ pīṭhāḥ prajñāpayitavyāḥ
§ 12.12.11B7. āyuṣman amuke vihārake ettakā mañcā ettakā pīṭhāḥ ettakaṃ āstaraṇaṃ
§ 13.3.12A7. mañcā pīṭhā ondriṇṇakā{ṃ} paluggakā{ṃ} utpādakā{ṃ} utthitakā{ṃ} ...
§ 13.11.12B3. mañcā vā pīṭhā vā bhagnakā bhavanti, cchinnagaṇṭhikā karttavyā
§ 14.7.13A6. maṃcasya upari pīṭhā sthāpayitavyā. yaṃ tatra śayyāsanaṃ ... pīṭhasya upari sthāpayitavyaṃ
§ 14.16.13B4~5. mañcasya upari pīṭhaṃ sthāpayitavyaṃ. pīṭhasyôpari yaṃ tatra jarjarabisi vā jarjaracaturaśrako vā taṃ sthāpayitavyaṃ
§ 17.11.15A5. sarvvehi muñjā vā balbajā vā karttitavyā, mañcā vā vātavyā pīṭhā vātavyā
§ 21.9.20B5. atha dāni kaṭhinaṃ na bhavati, mañcasya vā upari cīvaraṃ pīṭhasya vā upari cīvarakaṃ kariyāṇaṃ sīvitavyaṃ
§ 23.4.1.21A7. nâyaṃ kṣamati tahiṃ maṃcā vā pīṭhā vā praveśituṃ
§ 23.4.1.21A7. pīṭhaṃ praveśeti. pīṭhasyâpi evaṃ yyeva
§ 48.1.41A3. mañcā ca pīṭhāṃ (Hs. ryāṇaṃ) ca sāpāśrayā ca
§ 48.2.41A5. mañcañ ca pīṭhañ ca trepaśyakā ca usw.
比丘威儀法詞典
puggalika~ (Pā)
puggalika~ (Pā)
“persönlich”;
vgl. BHS, SWTF. paudgalika
☞ § 11.11, Anm. 4
§ 11.11.11A2. atha dāni bhikṣuḥ śirāviddhako vā bhavati virecanapītako vā glānako vā bhavati, vastraṃ puggalikaṃ antarīkaraṇaṃ dadiya caṃkramati, anāpattiḥ
比丘威儀法詞典
-puṭa~ (BHS)
-puṭa~ (BHS)
⇒ upānaha-puṭa~
§ 11.8.11A1. yadi tāva kambalasya bhavati, ekapuṭaṃ vā dvipuṭam vā karttavyaṃ. atha dāni karpāsasya bhavati dvipuṭaṃ (Hs. °ṭā) vā tripuṭaṃ (Hs. °ṭā) vā karttavyaṃ
§ 25.15.23A2. prasevikā karttavyā dupuṭā tṛpuṭā
比丘威儀法詞典
puṭikā~
puṭikā~
⇒ āviddha-puṭikā~
比丘威儀法詞典
puṇya~
puṇya~
“Verdienst”
⇒ kṛta-puṇya~, mahā-puṇya~
§ 4.17.5B5. ubhau puṇyāni kṛtvāna samaśīlavratā ubhau (vs)
§ 62.1.49B2. bhagavān ... puṇyabhāgiyāṃ satvāṃ puṇyehi (Loc. pl.) niveśayamāno
比丘威儀法詞典
puṇya-pāpa-phalopaga~ (°phala-upa°) (SWTF)
puṇya-pāpa-phalopaga~ (°phala-upa°) (SWTF)
§ 4.16.5B3. yathākarmma gamiṣyanti puṇyapāpaphalopagāḥ (vs)
比丘威儀法詞典
puṇya-bhāgiya~#
puṇya-bhāgiya~#
“zum Erwerb von Verdienst vorbestimmt”
☞ § 62.1, Anm. 1
⇒ -bhāgiya~, -bhāgīya~, phala-bhāgiya~, vāsanā-bhāgīya~
§ 62.1.49B2. bhagavān ... puṇyabhāgiyāṃ satvāṃ puṇyehi niveśayamāno
比丘威儀法詞典
putra~
putra~
⇒ itikitikāya-putra~, kula-putra~, rāja-putra~, vāta-putra~
§ 4.20.6A2. putram vā paśum vā ārabhya (vs)
§ 41.12.34B1. tasya dāni eko putro acirajāto
§ 41.13.34B3. putra dvāraṃ ghaṭṭiyāṇaṃ rakṣamāṇo āsesi
§ 41.21.35A5. anyo ’sau ... bhavati agrakulikasya putro
比丘威儀法詞典
putraka~
putraka~
⇒ eka-putraka~, kula-putraka~
比丘威儀法詞典
puna (Pā);
puna (Pā);
vgl. Pkt. puṇa
⇒ punar, puno
§ 3.5.3B2. bhante katamâdya? ... katamā puna hiyo ’bhūṣi?
§ 55.2.46B4. so (= geṇḍuka~) vārayitavyo navakāntena vā paṭipāṭikāya vā yasya vā puna prāpuṇati
比丘威儀法詞典
punar
punar
⇒ puna, puno, ko punar vvādo
§ 38.8.30B4. punaḥ karmmāya utkhoṭayasi puno câsmaparṣaṃ upasaṃkramesi
§ 52.6.44B6. vaktavyaṃ “suvihita, karohi dhūmaṃ. mā ca punaḥ āmiṣacakṣuḥ <deśesi>.”;
vgl. § 8.7.9A5. mā ca puno āmiṣacakṣu deśesi
§ 54.2.46A2. <sā vārayitavyā> navakāntena vā paṭipāṭikāya vā yasya vā punaḥ prāpuṇati
§ 60.7.49A1. atha dāni <na> pāreti vinodayituṃ, punaḥ punaḥ khajjati (Hs. khanati), ekatam’ aṃte gacchiya kaṇḍūyitavyaṃ
§ 62.1.49B4. cetovaśiparamapāramiprāptā punar bbuddhā bhagavanto yehi yehi vihārehi ākāṃkṣanti, tehi tehi vihārehi viharanti
比丘威儀法詞典
puno (Pā)
puno (Pā)
⇒ puna, punar, bhūyo
§ 8.7.9A5. vaktavyaṃ “kārehi dhūmaṃ. mā ca puno āmiṣacakṣu deśesi.”;
vgl. § 52.6.44B6. mā ca punaḥ āmiṣacakṣuḥ <deśesi>
§ 38.8.30B4. punaḥ karmmāya utkhoṭayasi puno câsmaparṣaṃ upasaṃkramesi
§ 40.12.33A5. puno vā nirmmādayitavyaṃ
§ 59.4.48B1. atha dāni puno puno kṣīvikā āgacchati, prahāṇasya āmantriya gantavyaṃ
§ 59.5.48B2. atha dāni bhikṣusya puno puno kṣīvikā āgacchati ānantarikasya vaktavyaṃ ...
§ 59.6.48B3. atha dāni bhikṣusya puno puno kṣivikā āgacchati, dharmmaśravaṇasya āmantriya gantavyaṃ
§ 60.5.48B7. atha dāni bhikṣuḥ khajjanako bhavati, puno puno kaṇḍūyati, ...
§ 61.4.49A4. atha dāni bhikṣusya vijṛmbhikā puno puno āgacchati, ... (= § 61.6.49A6)
§ 61.7.49A7. atha dāni bhikṣusya antaraghare vā upaviṣṭasya puno puno vijṛmbhikā āgacchati, utthiya gantavyaṃ
§ 62.7.50A4. atha dāni bhikṣusya puno puno vātakarmma āgacchati, ... (= § 62.9.50A5, § 62.10.50A6)
§ 62.8.50A4. atha dāni bhikṣusya vātakarmma puno <puno> āgacchati, ...
比丘威儀法詞典
purato (Pā)
purato (Pā)
< Skt. puratas
§ 8.6.9A3. cīvarāṇi ... ātmano skandhe dapiya śīrṣaṃ onāmiya purato gantavyaṃ
§ 18.7.15B6. varccakumbhikāye purato kalpiyakaraki sthāpayitavyā udakasya pūrṇṇa
§ 18.9.15B7. varccakuṭīye purato kuṭī vā śālā vā karttavyā
§ 18.44.17A5. yo se dvitīyo sahāyo bhavati, tena purato parāṅmukhena sthātavyaṃ
§ 27.1.23B4. aparo dāni bhikṣuḥ āgacchiya tasya purato sthito
§ 27.2.23B5. tvaṃ dāni tasya purato āgacchiya sthito
§ 27.2.23B5. duṣkṛtaṃ te bhikṣu, eva<ṃ> ca tvaṃ yogācārasya bhikṣusya purato tiṣṭhasi
§ 27.3.23B6. nâyaṃ tāva kṣamati bhikṣuṇā yogācārasya bhikṣusya purato tiṣṭhituṃ
§ 28.1.24A1. aparo dāni bhikṣuḥ āgatvā tasya purato tālapādukāhi ābaddhāhi dīrghacaṃkramaṃ caṃkramati ṭapya ṭaṭapya ṭapya ṭaṭapya tti
§ 28.3.24A3. nâyan tāva kṣamati bhikṣuṇā yogācārasya bhikṣusya purato caṃkramituṃ
§ 28.8.24A4. tan na kṣamati purato samaṃ vā gantuṃ. ohayitvā gantavyaṃ
§ 50.2.43A4. āyuṣman, yadā (lies: tadā?) so mayā piṇḍapātako vihārasya purato nikṣipto
§ 54.8.46A5. atha khalu pārśve sthitvā trikkhatto purato yaṣṭi kārayitavyā
§ 55.6.46B7. <duve vā> trayo vā vārā geṇḍukaṃ purato ābhāsayitvâcchaṭikāye utthāpayitavyo usw.
比丘威儀法詞典
purastima~
purastima~
“östlich”
§ 4.19.6A1. sarvvā diśā subhayā samākulā sa uttarā sa purastimā (vs)
§ 18.3.15B2. varccakuṭīṃ dāni bhikṣuṇā kārāpayamāṇena nâpi kṣamati vihārasya purastimena vā uttareṇa vā kārāpayituṃ
比丘威儀法詞典
purima~ (BHS, SWTF, Pā)
purima~ (BHS, SWTF, Pā)
“vorderer; früher, erster”
§ 30.4.25A2. siṃho ... so pi *pratibodhiyānaṃ (?; Hs. pratibodhanāṃ) tena purimaṃ kāyaṃ abhyunnāmeti, pṛṣṭhimaṃ kāyaṃ abhivilokayati
§ 30.6.25A3. rātrīye purimaṃ yāmaṃ ... sthānena caṃkrameṇa vītināmayitavyaṃ
§ 53.4.45A3. eṣo dāni saṃghārāmo purimaṃ paścimaṃ prahāṇaṃ (☞ § 18.28, Anm. 1) pratijāgrīyati, dīpavārikā uddiśitavyā
比丘威儀法詞典
prati-cchādaya-
prati-jāgrīya-#
“wach bleiben”; wörtl. “es wird dafür gesorgt, wach zu bleiben” (?)
☞ § 53.4, Anm.2
⇒ prati-√jāgṛ, prati-jāgara-
§ 53.4.45A3. eṣo dāni saṃghārāmo purimaṃ paścimaṃ prahāṇaṃ pratijāgrīyati, dīpavārikā uddiśitavyā ...
比丘威儀法詞典
purima-paścimaka~#
pure-śramaṇa~#
“ein (dem Begleiter) vorangehender Mönch”;
vgl. Pā. pure-samaṇa
☞ § 49.3,Anm. 1
⇒ paścāc-chramaṇa~
§ 49.3.42A6. evaṃ pureśramaṇena pratipadyitavyaṃ (= § 49.10.43A1, Uddāna [VI].45A1)
§ 49.5.42A7. tenâpi dāni pureśramaṇena nâpi kṣamati ghoḍena yathā oḍḍitāye grīvāye gantuṃ
§ 49.9.42B7. pureśramaṇo na pratibalo bhavati dakṣiṇām ādiśituṃ
比丘威儀法詞典
puro-kṛtya~#
puro-kṛtya~#
“das Bereitlegen (für das nächste Mal)” (?);
< Skt. puras + √kṛ (“vornhin stellen,voranstellen usw.”)
§ 43.16.38B5. purokṛtyaṃ sukhaṃ bhaviṣyati
比丘威儀法詞典
puro-bhaktam
puro-bhaktam
⇒ pure-bhaktam
比丘威儀法詞典
puro-bhaktika~
puro-bhaktika~
⇒ pure-bhaktika~
比丘威儀法詞典
puro-bhakte
puro-bhakte
⇒ pure-bhaktam
比丘威儀法詞典
pulaka~
pulaka~
⇒ tṛṇa-pulaka~
比丘威儀法詞典
puṣkiriṇī~ (BHS, SWTF)
puṣkiriṇī~ (BHS, SWTF)
“Teich”;
vgl. Skt. puṣkariṇī
§ 31.9.25B6. tehi dāni yadi tahiṃ ogho vā bhavati nadī taḍāgaṃ vā puṣkiriṇī vā udupāno vā, tahiṃ pādān prakṣāletvā prāvaretvā anyonyaṃ āmantrayitvā praveṣṭavyaṃ
§ 31.14.26A1. saṃghārāmaṃ praviśantehi puṣkiriṇīyaṃ vā taḍāge vā oghe vā pādāṃ dhovitvā praveṣṭavyaṃ
§ 40.8.33A1. gotrasthaṃ pānīyaṃ bhavati, yathā Pāṭaliputre Śoṇapānīyaṃ, ... Vārāṇasyāṃ Buddhavicīrṇṇā nāma puṣkiriṇī
§ 42.21.37A7. atha dāni ogho vā puṣkiriṇī vā taḍāgo vā bhavati, ...
§ 47.5.40B7. yadi tahiṃ ogho vā taḍāgam vā bhavati puṣkiriṇī vā, ...
比丘威儀法詞典
puṣkiriṇī-kūla~#
puṣkiriṇī-kūla~#
“Ufer eines Teiches”
§ 52.9.44B7. nadīkūle vā udupānakūle vā puṣkiriṇīkūle (Hs. °kule) vā āhāraṃ kṛtvā pātraṃ nirmmādayitvā āgacchati, anāpattiḥ
§ 57.11.47B7. atha dāni bhikṣuḥ adhvānam āgato bhavati, upānahāyo ca pāṃsunā opūritā bhavanti, nadīkūle vā puṣkiriṇīkūle vā pādāṃ dhoviya prasphoṭeti, anāpattiḥ
比丘威儀法詞典
puṣpa~
puṣpa~
§ 1.8.1B7. vibhavo bhavati, śalākā gandhodakena dhovitavyāyo puṣpehi okiritavyāyo (= § 2.6.2B6)
§ 3.7.3B5. vibhavo bhavati śalākā gandhodakena dhovitavyā puṣpehi okiritavyā
§ 8.12.9B1. āgatasya samānasya hastanirmādanaṃ dātavyaṃ, puṣpāṇi dātavyāni
§ 39.23.32A2. atha dāni grāmāntikānām api nimantreti, bhaktaṃ sajjayitavyaṃ, ... puṣpaṃ sajjayitavyaṃ, gandho sajjayitavyo
§ 48.8.41B4. na kṣamati antaragharaṃ praviṣṭena ... klinnakāni vā puṣpāṇi praticchituṃ
比丘威儀法詞典
puṣpa-rasa~
puṣpa-rasa~
“Saft von Blumen”
§ 25.3.22B3. (pātraṃ ...) mūlarasena vā patrarasena vā puṣparasena vā nirvvālikena vā gomayena nirmmādayitavyaṃ
比丘威儀法詞典
puṣpopagata~#
puṣpopagata~#
“mit Blumen versehen, blühend”
§ 20.3.19A7. evaṃ nāma tvaṃ puṣpopagataṃ vṛkṣaṃ uppāḍiya dantakāṣṭhaṃ khādasi
比丘威儀法詞典
pustaka~
pustaka~
“Buch”
☞ § 8.10, Anm. 2
§ 8.10.9A6. divāvihāraṃ gacchantasya pīṭhikā nayitavyā, niṣīdanaṃ nayitavyaṃ, pustako nayitavyo, kuṇḍikā nayitavyā
§ 8.12.9B1. divāvihārāto āgacchantasya pīṭhikā ānayitavyā, niṣīdanaṃ ānayitavyaṃ, pustako (Hs. prastako) ānayitavyo, kuṇḍikā ānayitavyā ...
§ 32.6.27B2. pustakaṃ vācantasya, pustakaṃ likhantasya, varccakuṭīṃ gacchantasya, ...
比丘威儀法詞典
pūjita~
pūjita~
“angebetet”
§ 62.1.49B1. bhagavān samyaksambuddho yadarthaṃ samudāgato tad artham abhisambhāvayitvā .. satkṛto gurukṛto mānitaḥ pūjitaḥ apacāyito ...
比丘威儀法詞典
*pūti-karmman~
*pūti-karmman~
⇒ pūti-vāta-karmman~
比丘威儀法詞典
*pūti-mūtra~
*pūti-mūtra~
“stinkender Urin”;
vgl. BHS. pūti-mukta, Pā. pūti-mutta
☞ § 19.42, Anm. 1
§ 19.42.19A3. atha dāni glāno bhavati bhikṣuḥ pāṇḍurogeṇa, vaidyo jalpati “bhadantā pūtimūtraṃ (Hs. pratim°) pibanāya dethê”tti, kiṃ karttavyaṃ?
比丘威儀法詞典
pūti-vāta-karmman~#
pūti-vāta-karmman~#
“übelriechender Wind; Blähung”;
vgl. Skt. pūti-vāta (“Blähung”), vātakarman(dass.)
§ 62.2.49B6. yaṃ kālaṃ bhikṣusaṃgho upaviṣṭo bhavati, eko tāva pūtivātakarmmaṃ karoti. aparo “gaccha” tti. aparo “ḍharaḍha<ra>” tti
§ 62.2.49B6. aparo āha “sādhv āyuṣmaṃ. kiṃ etaṃ samvatsarikaṃ pūti<vāta>karmmaṃ (Hs. pratikarmmaṃ) aṣṭaśatenâpi? ko vātaṃ na iccheyyā? ...”
比丘威儀法詞典
pūra~
pūra~
⇒ pātra-pūra~, pūrṇṇa~
§ 13.2.12A6. adrākṣīd ... vihārakāṃ ... acokṣāṃ apratisaṃskṛtāṃ udakasya pūrāṃ
§ 13.3.12A7. ime bhikṣavo vihārakā ... acaukṣā apratisaṃskṛtā udakasya pūrā{ṃ}
§ 52.6.44B4. atha dāni so praṇītabhojanasya mahārhasya pūraṃ pātraṃ gṛhṇiyāṇaṃ āgacchati ...
比丘威儀法詞典
pūrakā̆~
pūrṇṇa~
⇒ pūra~
§ 18.7.15B6. varccakumbhikāye purato kalpiyakaraki sthāpayitavyā udakasya pūrṇṇa
比丘威儀法詞典
pūrvva~
pūrvva~
§ 19.3.17B5. praśvāsakuṭī ... na kṣamati vihārasya uttareṇa pūrvveṇa kārāpayituṃ
比丘威儀法詞典
pūrvva-praviṣṭa~#
pūrvva-praviṣṭa~#
“früher eingetreten”
§ 18.20.16A7. tahiṃ ca aparo bhikṣuḥ pūrvvapraviṣṭo
§ 18.22.16B1. yadi tāva tahi koci pūrvvapraviṣṭo bhavati tena pratyacchaṭikā karttavyā (≒ § 19.8.18A2)
§ 19.6.17B7. tahiṃ ca bhikṣuḥ pūrvvapraviṣṭo praśvāsaṃ karoti
§ 41.25.35B2. yadi tāva koci bhikṣuḥ pūrvvapraviṣṭo bhavati
比丘威儀法詞典
pūrvvaṃ-bhaktam#
pūrvvaṃ-bhaktam#
adv.“vor der Mahlzeit; am Vormittag”;
vgl. SWTF, s.v. pūrvabhaktam, °bhakte
⇒ pure-bhaktam, pure-bhakte, puro-bhaktam, paścād-bhaktam
§ 1.5.1B4. kim adya saṃghasya poṣadho ... kiṃ pūrvvaṃbhaktaṃ, kiṃ paścādbhaktaṃ?
比丘威儀法詞典
√pṛcch
√pṛcch
⇒ prati-√pṛcch, ā-√pṛcch
§ 1.1.1B1. dāyakadānapatī pṛcchanti
§ 3.1.3A6. dāyakadānapati (Nom. pl.) pṛcchanti (= § 4.1.4A6, § 5.1.6A5, § 5.3.6A7, § 6.1.7A5, § 6.3.7A7)
§ 1.2.1B2. navakā bhikṣū pṛcchanti: “āyuṣmānn, āgato saṃghasthaviro?” (≒ § 4.2.4A7)
§ 2.1.2B1. te dāni pṛcchanti “ārya samagro bhikṣusaṃgho?”
§ 2.9.3A1. tato dāyakadānapatī pṛcchitavyāḥ
§ 3.10.4A1. dāyakadānapati pṛcchitavyāḥ
§ 4.5.4B3. pṛcchitavyaṃ “kinnāmako ’si? kiṅgotrako ’si?” (= § 6.5.7B2)
§ 4.5.4B3. sākāraṃ soddeśaṃ pṛcchiyāṇaṃ tato ’dhivāsayitavyaṃ (= § 6.5.7B2)
§ 5.5.6B2. sākāraṃ soddeśaṃ pṛcchiya tato ’dhivāsayitavyaṃ
§ 8.4.8B7. vanditvā sukhaśayitaṃ pṛcchitavyaṃ (Hs. °tavyo)
§ 8.7.9A4. nānāvarṇṇitaṃ bhavati, pṛcchitavyo “suvihita, kuto idaṃ labdhaṃ?”
§ 10.4.10A5. antevāsinā ... ācāryasya sukharātri pṛcchitavyā
§ 18.40.17A3. nâpi kṣamati taruṇikā pṛcchituṃ, mā veḍḍā bhaveya tti
§ 20.5.19B1. bhagavān jānanto yeva pṛcchati (= § 23.2.21A5, § 24.2.22A1, § 43.1.38A2)
§ 26.2.23A6. te dāni śabdāpitāḥ, etad eva pṛcchiyanti (Passiv; vgl. BHSG § 37.9)
§ 32.2.27A5. so dāni sthaviro pṛcchati “āyuṣmaṃ, kecciro te āgatasya?”
§ 38.5.30A7. saṃghasthaviro pṛcchitavyo “asukaṃ me kāryaṃ jalpāmi?” tti
§ 41.14.34B4. te dāni pṛcchanti
§ 41.16.34B6. so dāni pṛcchati
§ 41.18.35A1. tāṃ sarvvāṃ corāṃ śabdāpiya pṛcchati
§ 52.6.44B4. “suvihita, kuto imaṃ?” ti pṛcchitavyousw.
比丘威儀法詞典
pṛthivī~
pṛthivī~
“Fußboden”
§ 18.35.16B7. yadi tāva āhatyā pṛthivī bhavati, uttatthapitavyā
§ 18.35.16B7. kṛtakarmmā pṛthivī bhavati, udakena dhovitavyā
§ 19.15.18A5. atha dāni kṛta{ṃ}karmmā pṛthivī bhavati, dhovayitavyā
§ 19.33.18B6. atha dāni kṛtakarmmā pṛthivī bhavati, dhovitavyā
§ 19.15.18A4. so pṛthivīpradeśo, yadi tāvad āhatyā pṛthivī bhavati, kāṣṭhena vā kaṭhallena vā uttatthiyāṇaṃ cchorayitavyo (≒ § 19.33.18B6)
比丘威儀法詞典
pṛthivī-pradeśa~ (SWTF, SJW)
pṛṣṭhatas
§ 8.6.9A2. ātmano cīvarakaṃ gṛhṇiya pṛṣṭhato ’nugantavyaṃ
§ 8.12.9B1. cetiyaṃ vandantasya pṛṣṭhato ’nugantavyaṃ
§ 18.44.17A5. utkṣiptarathyāyāṃ kuḍyaṃ pṛṣṭhato kṛtvā uśvāso karttavyo
§ 18.45.17A6. ekatamaṃ jjhāṭam vā vṛkṣaṃ vā pṛṣṭhato kariyāṇa upaviśitavyaṃ
§ 19.36.19A1. yo se dvitīyo sahāyo bhavati, tena pṛṣṭhato sthātavyaṃ parāṅmukhena
§ 27.6.23B6. na kṣamati stūpaṃ vā pṛṣṭhato kṛtvā tiṣṭhituṃ, saṃghaṃ vā upādhyāyācāryam vā vṛddhatarakaṃ vā pṛṣṭhato kṛtvā tiṣṭhituṃ
§ 28.4.24A3. nâpi kṣamati stūpam vā pṛṣṭhato kṛtvā caṃkramituṃ, saṃghaṃ vā pṛṣṭhato kṛtvā caṃkramituṃ, upādhyāyācāryam vā pṛṣṭhato kṛtvā caṃkramituṃ
§ 28.8.24A5. na kṣamati upādhyāyācāryāṇāṃ vā pṛṣṭhato kṛtvā <anu>parivarttituṃ
§ 29.7.24B4. na kṣamati stūpaṃ pṛṣṭhato karīya niṣīdituṃ, saṃgham vā pṛṣṭhato karīya niṣīdituṃ, upādhyāyācāryāṇāṃ vā pṛṣṭhato kariya niṣīdituṃ, vṛddhatarakaṃ vā pṛṣṭhato (Hs. pṛṣṭato) karīya niṣīdituṃ
§ 49.5.42A7. nâpi kṣamati tena dūraṃ pṛṣṭhato gantuṃ
比丘威儀法詞典
pṛṣṭhima~ (BHS[Mvu])
pṛṣṭhima~ (BHS[Mvu])
“hinter”
§ 30.4.25A2. siṃho ... so pi *pratibodhiyānaṃ (?; Hs. pratibodhanāṃ) tena purimaṃ kāyaṃ abhyunnāmeti, pṛṣṭhimaṃ kāyaṃ abhivilokayati
§ 41.5.34A2. so dāni praduṣṭacitto sthavirasya pṛṣṭhimena pṛṣṭhimaṃ anubaddho
比丘威儀法詞典
√pr̥̄
√pr̥̄
⇒ pūraya-, pūre-, pūrṇṇa~, o-pūraya-, o-pūre-, pari-pūraya~
比丘威儀法詞典
pe (BHS, Pā)
Petaleya~#
ein sonst nicht belegter Ortsname
☞ § 40.8, Anm. 4
§ 40.8.33A1. gotrasthaṃ pānīyaṃ bhavati, yathā Pāṭaliputre Śoṇapānīyaṃ, ... Śrāvastyāṃ Petaleyaṃ
比丘威儀法詞典
peyā~ (Skt)
peyā~ (Skt)
“Reisschleim”
☞ § 8.5, Anm. 7
⇒ a-peyya~
§ 8.5.9A1. peyā ukkaḍhitavyā. peyā peyi{ṃ}tā (für pāyitā?) peyāpātraṃ śodhitavyaṃ
比丘威儀法詞典
*peyā-pātra~
*peyā-pātra~
“Reisschleimschale”
§ 8.5.9A1. peyā ukkaḍhitavyā. peyā peyi{ṃ}tā (für pāyitā?) pe<yā>pātraṃ śodhitavyaṃ
比丘威儀法詞典
peyālaṃ (BHS, SWTF)
peyya~
⇒ a-peyya~
比丘威儀法詞典
pelava~
pelava~
“zart, weich”
§ 26.1.23A4. (yavāgū~ ...) yo (lies: yā?) tāva pelavā (Hs. tpala{ṃ}vā) bhavati, jalpanti “he he he nâyaṃ kiñcid yāvāgu ...” (☞ § 26.1 [Text], Anm. 3)
比丘威儀法詞典
peśala~
potaka~
⇒ āmra-potaka~
比丘威儀法詞典
potta-khaṇḍa~#
poṣa~ (BHS)
“Person, Mensch”;
vgl. SWTF, s.v.; BLSF I 233, Anm. 276; vgl. auch Pā. poso, Norman CP III 86f.
§ 4.18.6A1. devānukampito poṣo sadā bhadrāṇi paśyati (vs)
比丘威儀法詞典
poṣadha
poṣadha
“Poṣadha”;
term.techn. zur Bez. einer Feier im Saṃgha;
vgl. BHSD s. vv. poṣadha, upoṣadha, posatha, SWTF, s.v. poṣatha; Poṣ(Hu) 1ff.
⇒ divā-poṣadha~, rātri-poṣadha~, sandhi-poṣadha~
§ 1.1.1B1. saṃghasya dāni poṣadho (= § 2.1.2A7, § 2.3.2B3)
§ 1.3.1B3. evaṃ nāma saṃghasya poṣadho
§ 1.4.1B4. evaṃ saṃghasthavireṇa poṣadhe pratipadyitavyaṃ (= § 1.14.2A7, Uddāna [I])
§ 1.5.1B4. kim adya saṃghasya poṣadho cāturddaśiko pāñcadaśiko sandhipoṣadho bhaviṣyati?
§ 1.11.2A4. bhikṣusaṃgho tāva poṣadhaṃ kariṣyati (≒ § 2.9.3A2)
§ 3.6.3B3. eṣo dāni saṃghasya poṣadho bhavati, ...
§ 3.6.3B4. kim adya saṃghasya poṣadho cāturddaśiko vā pāñcadaśiko vā sandhipoṣadho vā divā <vā> rātrau vā poṣadho (Hs. °dhe) usw.
比丘威儀法詞典
poṣadha-sthāna~#
poṣadha-sthāna~#
“Platz für die Poṣadha-Feier”
§ 1.8.1B7. atha khalu pratikṛty’ eva poṣadhasthānaṃ gantavyaṃ siñcāpayitavyaṃ sanmārjayitavyaṃ gomayakārṣī dātavyā (≒ § 2.6.2B6)
§ 3.7.3B5. tena prakṛty’ eva poṣadhasthānaṃ gantavyaṃ poṣadhasthānaṃ siñcitavyaṃ
比丘威儀法詞典
paudgalika-paribhoga~#
paudgalika-paribhoga~#
“persönlicher Gebrauch”
☞ § 11.12, Anm. 1
§ 11.12.11A3. nâpi kṣamati sāṃghikaṃ śayyāsanaṃ paudgalikaparibhogena paribhuñjituṃ
比丘威儀法詞典
pt / st:
prakaraṇa~
§ 18.2.15B1. etaṃ prakaraṇaṃ bhikṣūhi śrutaṃ (= § 19.2.17B5, § 19.6.18A1, § 20.1.19A6, § 40.1.32B3, § 45.1.39B4, § 46.1.40A4, § 47.1.40B4, § 48.1.41A4 usw.)
§ 1.2.1B3. etaṃ prakaraṇaṃ bhikṣū bhagavato ārocayeṃsu/°eṃsuḥ (= § 4.2.4A7, § 5.2.6A6, § 7.1.8A7, § 20.6.19B3, § 20.9.19B5, § 22.1.20B7, § 41.1.33B4 usw.)
§ 2.2.2B3. etaṃ prakaraṇaṃ bhikṣū bhagavato ārocayanti
§ 3.2.3B1. bhikṣū etam prakaraṇaṃ ārocayanti
§ 25.1.22B1. etaṃ prakaraṇaṃ so bhikṣuḥ bhagavato ārocaye
§ 27.1.23B4. etaṃ prakaraṇaṃ so yogācāro bhagavato ārocaye (= § 28.1.24A1) usw.
比丘威儀法詞典
pra-kāśita~
pra-kāśita~
“erläutert”
Antaroddāna 50B2.
saṃghasthaviro ca śayyāsana kaṭhina āgantukā ca āraṇyakā nevāsikā (lies: nivāsanaṃ?) ca pradīpo ca sapta varggāḥ prakāśitāḥ
比丘威儀法詞典
pra-kīrṇṇa~
pra-√kṣip
“hineinwerfen, hinstecken”
§ 18.17.16A4. nâpi kṣamati bhikṣuṇā vraṇamukhaṃ pocchayatā tāyo varttikāyo vā tulikāyo vā varccakuṭīye prakṣipituṃ
§ 18.17.16A5. kiṃcâpi tahiṃ apalekhām vā prakṣipati saṃkaraṃ vā anāpattiḥ
§ 18.18.16A6. kheṭaṃ vā siṃhāṇakam vā varcco vā tahi nikṣiptaṃ bhavati, uccikāye tahiṃ sarvvaṃ prakṣipitavyaṃ
§ 19.16.18A6. tatra kuṃtako alābutumbako vā thapayitavyo. tahiṃ praśvāsaṃ kariyāṇa ghaṭake prakṣipitavyaṃ. na dāni tahi kṣamati uccāro vā kheṭasiṃghāṇako vā prakṣipituṃ
§ 25.8.22B5. atha khalu pātraprasevikāyāṃ prakṣipiya sthapetavyaṃ. nâpi kṣamati sthitakena prakṣipituṃ. atha khalu upaviṣṭakena prakṣipitavyaṃ
§ 25.15.23A2. prasevikāyāṃ prakṣipiyantena (Passiv mit aktiver Bedeutung; vgl. BHSG §§ 37.22f.) kalācīyaṃ vāmāyaṃ aṃsivaddhakaṃ prakṣipitvā samavasthāya upaviṣṭakena utsaṅgasya upari prakṣipitavyaṃ. mañcasya vā pīṭhasya vā upari prakṣipitavyaṃ
§ 39.6.31A3. <yā> grāmāntikānāṃ thālī tahiṃ taṇḍulā prakṣipitavyāḥ
§ 39.6.31A3. yā āraṇyakānāṃ thālī ... tahiṃ taṇḍulā prakṣipitavyāḥ
§ 39.7.31A4. nâpi kṣamati tahiṃ taṇḍulāni prakṣipituṃ
§ 39.7.31A4. prakṣipatha taṇḍulāni
§ 39.19.31B6~7. yā āraṇyakānāṃ sthālī tahiṃ taṇḍulā prakṣipitavyāḥ. yā grāmāntikānāṃ sthālī, yadi tāva grāmāntikā āgatā bhavanti, tahiṃ pi taṇḍulā prakṣipitavyāḥ
§ 39.20.31B7~32A1. atha dāni grāmāntikā nâgacchanti, na kṣamati tahiṃ taṇḍulāṃ prakṣipituṃ. ... yadi tāva āgacchanti teṣāṃ pi taṇḍulā prakṣipitavyā
§ 40.6.32B6. tehi bhājanehi prakṣipitavyā pāṭalāgulikā vā campakagulikā vā śarkarā vā
§ 40.11.33A4. na dāni atibahu oṣṭha prakṣipitavyā
§ 41.1.33B3. ā<r>drapādakaṃ upānahāhi (Loc. pl.; Hs. upanāhāhi) prakṣipiya ...
§ 41.2.33B5. ārdrapādāṃ upānahāsu prakṣipiya ...
§ 41.29.35B6. adhvātā pā<dā>ṃ upānahāyāṃ prakṣipitavyaṃ
§ 42.2.36A3. sarvvaṃ kāṣṭhaṃ agnau prakṣipiya ...
§ 52.3.44B2. imehi śaknoma piṇḍacārikehi mukhe kavalaṃ prakṣipituṃ
§ 59.1.48A6. te ... auddhatyābhiprāyāḥ tulikāye nakkaṃ vijjhanti, sūtrakaṃ pi vaṭṭiyāṇaṃ nakke prakṣipanti
§ 59.3.48A7. nâyaṃ tāva kṣamati bhikṣuṇā prahāṇaṃ upaviṣṭena auddhatyābhiprāyeṇa tulikāya vā nakkaṃ vijjhituṃ sūtraṃ vaṭṭiya nakkasmin prakṣipituṃ usw.
比丘威儀法詞典
pra-khala-#
pra-khala-#
“straucheln”;
< Skt. pra-√skhal
⇒ uk-khala-
§ 53.1.45A2. te dāni bhikṣū andhakāre prahāṇe upaviśaṃti ukkhalantā prakkhalantā
比丘威儀法詞典
pragalbha~
pragalbha~
⇒ a-pragalbha~
比丘威儀法詞典
pra-gṛhṇā-
pra-gṛhṇā-
“entgegennehmen”
§ 36.6.29B5. anāgārā pragṛhṇanti pratissayavinodanā<ṃ> (Hs. pratisaṃya{mya}v°) (vs)
比丘威儀法詞典
pra-gopaya-
pra-gopaya-
“verbergen; unter Kontrolle halten”
§ 55.4.46B6. nâpi kṣamati geṇḍukaṃ vārayantasya cittaṃ pradūṣayituṃ. atha khalu cittaṃ pragopayitavyaṃ “vinīvaraṇaṃ mo karenti” tti
比丘威儀法詞典
pra-ghuṣṭa~#
pracālaya-
⇒ pracalāya-
比丘威儀法詞典
√prach
√prach
⇒ √pṛcch, ā-√pṛcch, pari-√pṛcch
比丘威儀法詞典
pracchanna-prākaṭa~#
pra-juha-#
“(Feuer) anzünden”;
< Skt. pra-√hu (“als Opfer hingeben”)
⇒ ā-juha-
§ 42.19.37A3. na dāni kṣamati tehi agni prajuhitvā ... prahāṇaṃ āsituṃ prasvedaṃtehi
比丘威儀法詞典
prajña~
prajñaptaka~ (BHS)
“bereitet, hergerichtet, aufgestellt”;
< prajñapta + Suffix ka
§ 48.4.41A7. āsanaṃ bhavati ... karddamena vā vināśitakaṃ omaïlamaïlaṃ vā prajñaptakaṃ bhavati
§ 56.5.47A5. rātriñ ca śayyāsanaṃ yathāprajñaptakaṃ āsati, nâpi kṣamati niṣīdanaṃ yathāprajñaptakaṃ kṛtvā gantuṃ. atha khalu yathā{khalu}prajñaptakaṃ dviguṇīkṛtvā tato gantavyaṃ
比丘威儀法詞典
prajñapti~
prajñapti~
⇒ āsana-prajñapti~
比丘威儀法詞典
pra-√jñā
pra-√jñā
§ 1.2.1B3. te pi navakā bhikṣū āhaṃsu “na͡iva saṃghasthavirasya āgatiḥ prajñāyate na gatiḥ”
§ 1.3.1B4. na͡iva saṃghasthavirasyâgatir nna gatiḥ prajñāyate (≒ § 4.3.4B1)
§ 4.2.4A7. na͡iva saṃghasthavirasya āgatir ggatiḥ prajñāyati (Passiv mit der transitiven Endung)
比丘威儀法詞典
prajñāpaka~
prajñāpaka~
⇒ śayyāsana-prajñāpaka~
比丘威儀法詞典
pra-jñāpaya-
pra-jñāpaya-
⇒ pra-jñapaya-
比丘威儀法詞典
prajñāvaitakṣiyā
prajñāvaitakṣiyā
Verschreibung?
☞ § 39.29, Anm. 2
§ 39.29.32A6. nâpi dāni grāmāntikehi āraṇyakā kutsetavyā paṃsetavyā “śūnyāgāragatā yūyaṃ prajñāvaitakṣiyā. śṛgālâpi āraṇye vasanti. ...”
比丘威儀法詞典
pra-jvala-
praṇāma~
“Verbeugung”
§ 38.5.30A7. allīya vṛddhāntāto prabhṛti sarvveṣāṃ praṇāmo karttavyo
§ 57.7.47B5. prahāṇaśālāṃ praviśitavyaṃ. vṛddhānte upānahāyo pārṣṇivaddhake osāriya praṇāmaṃ karttavyaṃ
§ 57.10.47B7. atha khalu upānahikāyo nikkhāsiyāṇaṃ praṇāmaṃ kṛtvā upaviśitavyaṃ
比丘威儀法詞典
praṇāli-bhrama~#
praṇāli-bhrama~#
“Abfluß”
⇒ pranāḍikā-bhrama~
比丘威儀法詞典
pra-ṇīta~ (BHS, SWTF)
pra-ṇīta~ (BHS, SWTF)
“vorzüglich”;
vgl. Pā. paṇīta
§ 52.5.44B4. sahitakehi paribhuñjitavyaṃ, lūhaṃ ca praṇītaṃ ca ekañ ca aparaṃ ca
比丘威儀法詞典
praṇīta-taraka~#
praṇīta-taraka~#
“vorzüglicher”
§ 31.31.26B6. atha dāni evaṃ pi na bhavati, antamasato yadi tahiṃ kiñci piṇḍacārikaṃ praṇītatarakaṃ bhavati, āgantukānāṃ sārāṇīyaṃ karttavyaṃ
比丘威儀法詞典
praṇīta-bhojana~ (BHS, SWTF)
praṇīta-bhojana~ (BHS, SWTF)
“vorzügliche Speise”;
vgl. Pā. paṇīta-bhojana
§ 52.6.44B4. atha dāni so praṇītabhojanasya mahārhasya pūraṃ pātraṃ gṛhṇiyāṇaṃ āgacchati ...
比丘威儀法詞典
praṇetavya~
praṇetavya~
§ 40.15.33A7. ekena madhyama<ṃ> vārake sthitakena vāretavyaṃ, apareṇa praṇetavyaṃ
比丘威儀法詞典
prati-dinna~#
prati-dinna~#
“(eine Strafe ist) verhängt” oder “(eine Strafe ist) aufgehoben”?
☞ § 26.6, Anm. 1
§ 26.6.23B1. atha dāni daṇḍakarmma pratidinnaṃ (lies: dinnaṃ?) bhavati, ...
比丘威儀法詞典
prati / pari
prati-√kāṅkṣ
“erwarten”
§ 39.29.32B1. uktaṃ cêdaṃ bhagavatā “yāvakīyaṃ ca bhikṣavo āraṇyakāni śeyyāsanāni adhyāvasiṣyatha, tāva vṛddhī yeva pratikāṃkṣitavyā kuśalehi dharmmehi no parihāṇi.” pratikṛty’ eva (BHS) “schon vorher, im Voraus”;
vgl. BHSD, s.v. pratikṛtya (“in advance”), Pā. paṭikacca, paṭigacca
☞ § 1.8, Anm. 2
⇒ prakṛty’ eva, prakṛtya͡iva
§ 1.8.1B6. atha khalu pratikṛty’ eva poṣadhasthānaṃ gantavyaṃ
§ 4.8.4B7~5A1. atha khalu pratikṛty’ eva āgantavyaṃ
§ 4.11.5A2. oheyyakānāṃ glānakānāṃ pratikṛty’ eva dāpitavyaṃ
§ 14.6.13A5. samantena vihārasya tāva pratikṛty’ eva agniharaṇī karttavyā ...
§ 14.15.13B4. pratikṛty’ eva tāva yaṃ tatra sārāsāraṃ bhāṇḍam ... sthāpayitavyaṃ
§ 18.49.17A7. nâpi dāni kṣamati pratikṛty’ eva nivāsanaṃ oguhiya gacchituṃ
§ 26.4.23A7. pratikṛty’ eva tāva bhikṣuṇā dantakāṣṭhaṃ khādayitavyaṃ ...
§ 34.4.28B4. atha khalu pratikṛty’ eva nikṣipitavyaṃ (= § 35.4.29A4)
§ 35.3.29A3. ye tahiṃ brāhmaṇamahattarakā bhavanti, te pratikṛty’ eva upasaṃkramitavyā
§ 37.3.30A2. atha khalu pratikṛty’ eva tāva vṛddhatarakā pratisaritavyā
§ 39.1.30B6. tehi dāni grāmāntikehi pratikṛty’ eva gaṇḍiṃ āhaniyāṇaṃ sthitāḥ
§ 39.2.31A1. tathā tumhehiṃ pratikṛty’ eva gaṇḍi āhaniyāṇaṃ bhuñjatha
§ 39.3.31A1. pratikṛty’ eva gaṇḍīṃ āhaniyāṇaṃ bhuñjituṃ
§ 39.5.31A3. pratikṛty’ eva (Hs. eca) gaṇḍīṃ āhaniyāṇaṃ cetiyaṃ vandiyāṇaṃ bhuñjituṃ
§ 39.18.31B6. nâpi dāni kṣamati āraṇyakehi pi pratikṛty’ eva gaṇḍiṃ āhaniyāṇaṃ cetiyaṃ vandiya bhuñjituṃ
§ 42.2.36A2. te ... pratikṛty’ eva gacchiya jentākaṃ prajvālīya dvāraṃ ghaṭṭiya svedantā āsanti
§ 45.7.40A2. pratikṛty’ eva tāva rātrīprāvaraṇakaṃ nivāsanaṃ upahastīkarttavyaṃ
§ 46.4.40A6. pratikṛty’ eva tāva grāmapraveśanakaṃ cīvaraṃ upahastaṃ karttavyaṃ
§ 57.3.47B2. atha khalu bhikṣuṇā pratikṛty’ eva tāva pādadhovanikāye upānahāyo pocchiya prahāṇasya jarjare <āhate> otaritavyaṃ
比丘威儀法詞典
prati-√kram
prati-√kram
⇒ prati-krānta~, prati-kramāpaya-, prati-krāmaya-, prati-saṃ-√kram
(1) “zurückkehren”
§ 45.7.40A2. eṣo bhikṣu vikāle pratikramati, nâpi kṣamati nivāsanaṃ nikṣipitvā nagnaprāvṛtena rātrīprāvaraṇaṃ nivāsanaṃ mārggituṃ
(2) “sich zurückziehen, zur Ruhe gehen”
☞ § 15.9, Anm. 3
§ 15.9.14A4. āstaraṇaṃ prajñapiya pratikramitavyaṃ
§ 22.4.21A2. (vihāraṃ ...) praviśiyāṇaṃ cakkalī osārayitavyā, dvāraṃ bandhitavyaṃ, tato pratikramitavyaṃ
§ 31.25.26B1. a<ti>vikālako pādāṃ dhoviya mrakṣiya dīpaṃ ādīpiya śeyyāṃ prajñapiya pratikramitavyaṃ
(3) “stehenbleiben” (= prati-saṃ-√kram, pari-√kram)
☞ § 52.1, Anm. 3
§ 44.4.39A1. ete dāni saṃbahulā {saṃbahulā} bhikṣūḥ ekahi vihārake pratikramanti, ...
Vgl. § 44.1.38B6. aparehiṃ vihārake saṃbahulā bhikṣū pratisaṃkramati
§ 52.1.44B1. te pi dāni bāhyena bāhyaṃ pratikramanti
§ 52.1.44B1. ime pi bāhyena bāhyaṃ pratikramanti
§ 52.3.44B2. eṣo dāni bhikṣu niśrayakaraṇīyo bhavati, nâpi dāni kṣamati piṇḍāya cariyāṇaṃ bāhyena bāhyaṃ pratikramituṃ
§ 53.12.45B2. atha dāni navakā bhikṣū prahāṇaśālāyāṃ pratikramanti, na kṣamati prahāṇaśālāyāṃ dīpaṃ nirvvāpayituṃ
比丘威儀法詞典
pratikramaṇa~
pratikramaṇa~
“Rückkehr”#;
vgl. Pā. paṭikkamana
☞ § 18.39, Anm. 2
§ 18.39.17A2. grāmāntikaṃ śeyyāsanaṃ gantavyaṃ. pratikramaṇam vâgantavyaṃ
比丘威儀法詞典
prati-kramāpaya-#
prati-kramāpaya-#
“zur Ruhe gehen lassen”;
vgl. Pā. paṭikkamāpeti
⇒ prati-krāmaya-
§ 8.12.9B2. sukhaṃ pratikramāpayitavyaṃ, uddiśitvā vā paripṛcchitvā vā
比丘威儀法詞典
prati-krānta~
prati-krānta~
“zurückgekehrt, zurückgekommen”
§ 41.4.34A1. prāsādikena abhikrāntena pratikrāntena ālokitavilokitena sammiñjitaprasāritena saṃghāṭīpātracīvaradhāraṇena
§ 53.13.45B3. yadā bhikṣū pratikrāntā bhavaṃti, tato varccakuṭīyaṃ dīpo nirvvāpayitavyo
比丘威儀法詞典
prati-krāmaya-#
prati-krāmaya-#
“zur Ruhe gehen lassen”
⇒ prati-kramāpaya-
§ 10.5.10A6. dīpaṃ ādīpiya śayyāṃ prajñapiya sukhaṃ pratikrāmayitavyo
比丘威儀法詞典
prati-kṣipta~
prati-kṣipta~
“verboten”
§ 20.5.19B1. bhagavatā dantakāṣṭhaṃ pratikṣiptaṃ
比丘威儀法詞典
prati-gupta~
prati-gupta~
§ 19.24.18B2. kalyato eva praśvāsaṃ ekamante visarjiya praśvāsabhaṇḍakaṃ dhoviya pratigupte pradeśe ātape sthāpayitavyaṃ
比丘威儀法詞典
prati-√grah
prati-√grah
§ 52.6.44B5. suvihita, apratigrāhyo eṣo jano. mā bhūyo eteṣāṃ tena pratigṛhṇīhasi
比丘威儀法詞典
pratigraha~
pratigrāhaka~
“Empfänger”
§ 26.8.23B2. yādṛśī dīyati, tādṛśī praticchit<avya>ā. dāyakavaśo na pratigrāhakavaśo
比丘威儀法詞典
prati-grāhaya-
prati-grāhaya-
“empfangen lassen; geben”
☞ § 18.53, Anm. 6
⇒ prati-grahāpaya-, pratigrāhāpaya-
§ 19.42.19A4. purimapaścimakañ ca varjyaṃ kṛtvā gṛhṇitavyaṃ, tataḥ paścāt pratigrāhayitavyaṃ
比丘威儀法詞典
prati-grāhāpaya-
prati-grāhāpaya-
⇒ prati-grahāpaya-
比丘威儀法詞典
pratigrāhya~
pratigrāhya~
⇒ a-pratigrāhya~
比丘威儀法詞典
praticora~#
praticora~#
“Gegner eines Diebs; feindlicher Dieb”
§ 41.17.34B7. yadi vayam imasya dārakasya evaṃ dharmmiṣṭhasya imaṃ hiraṇyasuvarṇṇaṃ harāma, praticorehi pi muṣyema, grahaṇaṃ pi gacchema, ...
§ 41.18.35A1. yadi vayaṃ etasya dharmmiṣṭhasya etaṃ hiraṇya{ṃ}suvarṇṇaṃ harema, praticorehi vā vayaṃ muṣyema, grahaṇaṃ pi gacchema
比丘威儀法詞典
praticcha- (BHS)
praticcha- (BHS)
“entgegennehmen”;
< Skt. prati-√iṣ
⇒ paṭiccha-, pratīccha-
§ 1.9.1B7. saṃghasthavireṇa jānitavyaṃ: ko śalākāṃ vārayiṣyati, ko praticchiṣyati, ... (≒ § 2.7.2B6, § 3.8.3B6)
§ 1.9.2A1. yo pratibalo bhavati, so adhyeṣitavyo ... “tvaṃ śalākāṃ praticchesi” ... tena yathâdhyeṣṭena śalākā vārayitavyā, dvitīyena pratīcchitavyā
§ 2.7.2B7. tvaṃ praticcheṣyasi
§ 2.8.3A1. śalākāṃ pi praticchantena na kṣamati oguṇṭhikākṛtena ... śalākāṃ praticchituṃ (≒ § 3.9.4A1)
§ 3.8.3B7. yo tatra pratibalo bhavati so adhyeṣitavyo: ... “tvaṃ śalākāṃ praticchesi”
§ 26.5.23A7~23B1. nâpi kṣamati yavāgū upānahārūḍhena vā praticchituṃ, oguṇṭhikākṛtena vā samaṃtaprāvṛtena vā praticchituṃ, ... ekāṃsakṛtena yavāgū praticchitavyā
§ 26.8.23B2. yādṛśī dīyati, tādṛśī praticchit<avya>ā. dāyakavaśo na pratigrāhakavaśo
§ 26.10.23B3. yaṃ kālaṃ praticchitā bhavati, tato paribhuñjitavyā
§ 39.10.31A7. vaktavyaṃ “vayaṃ pi na praticchāmê”tti
§ 39.22.32A1. vaktavyaṃ “vayaṃ pi na praticchāmo” nti
§ 48.8.41B4. na kṣamati antaragharaṃ praviṣṭena ... ukkhīṇaka vā taṇḍulā praticchituṃ, klinnakāni vā puṣpāṇi praticchituṃ, kṣudrapākāni vā phalāni praticchituṃ
§ 52.8.44B7. yadi koci nimantreti, yadi arthiko bhavati, praticchitavyaṃ
比丘威儀法詞典
prati-padya-
prati-padya-
⇒ prati-padyitavya~, prati-panna~
§ 1.14.2A7. na pratipadyati, abhisamācārikān dharmmān atikramati (= § 4.21.6A4, § 5.14.7A4, § 7.8.8B5, § 10.6.10A7 usw.)
§ 32.13.27B6. na pratipadyati, ābhisamācārikān dharmmān atikrāmati (= § 33.17.28A7, § 34.8.28B6, § 35.8.29A6, § 37.7.30A5 usw.)
§ 57.13.48A1. na pratipadyati, ābhisamācārikān dharmmān atikramati (= § 58.7.48A6, § 62.13.50B1)
§ 31.38.27A3. na pratipadyanti, ābhisamācārikān dharmmān atikrāmaṃti
§ 8.14.9B4. na pratipadyate, abhisamācārikān dharmmān atikrāmati
§ 2.12.3A6. na pratipadyeti (vgl. BHSG § 38.21, S. 219, s.v. pad-) abhisamācārikāṃ dharmmān atikramati (= § 22.8.21A4)
§ 3.13.4A4. na pratipadyanti vinayātikramam āsādayanti
§ 7.1.8A6. na jānanti: katham upādhyāye pratipadyitavyaṃ, katham ācārye p°, kathaṃ vṛddhatarake p°, kathaṃ saṃghamadhye p°, kathaṃ grāme pratipattavyaṃ, kathaṃ āraṇye pratipattavyaṃ
比丘威儀法詞典
prati-padyitavya~#
prati-padyitavya~#
“zu verfahren; sich zu verhalten”;
vgl. Pā. paṭipajjitabba
⇒ prati-padya-, pratipanna~
§ 1.4.1B4. tena hi evaṃ saṃghasthavireṇa poṣadhe pratipadyitavyaṃ
§ 1.14.2A7. evaṃ saṃghasthavireṇa poṣadhe pratipadyitavyaṃ
§ 7.1.8A6. na jānanti: katham upādhyāye pratipadyitavyaṃ, katham ācārye p°, kathaṃ vṛddhatarake p°, kathaṃ saṃghamadhye p°, kathaṃ grāme pratipattavyaṃ, kathaṃ āraṇye pratipattavyaṃ ... kathaṃ saṃghāṭīpātracīvaradhāraṇe p° (≒ § 9.1.9B5)
§ 12.16.12A3. vṛddhehi saṃstaraṇe pratipadyitavyaṃ (“erhalten”?)
§ 19.7.18A1. tena hi evaṃ praśvāse pratipadyitavyaṃ
§ 19.43. evaṃ praśvāse pratipadyitavyaṃ ... p° ... p° ... p° ... evaṃ dantakāṣṭhe p° ti
§ 20.20.20A5. evaṃ dantakāṣṭhe pratipadyitavyaṃ
Uddāna (II).20A5. evaṃ śeyyāsane pratipadyitavyaṃ
§ 39.4.31A2. evaṃ āraṇyake vihāre pratipadyitavyaṃ
§ 39.4.31A2. evaṃ grāmāntike vihāre pratipadyitavyaṃ
§ 40.3.32B4. evaṃ pānīye pratipadyitavyaṃ (= § 40.17.33B2)
§ 40.3.32B4. evaṃ pādadhovanīye pratipadyitavyaṃ
§ 41.3.33B6. evaṃ dhovitapādehi pratipadyitavyaṃ ( = § 41.3.33B7, § 41.33.36A1)
§ 42.6.36B1. evaṃ snāne pratipadyitavyaṃ (= § 42.32.38A1)
§ 42.6.36B1. evaṃ jentāke pratipadyitavyaṃ (= § 42.6.36B2, § 42.32.38A1)
§ 43.2.38A2. evaṃ bhaṇḍe pratipadyitavyaṃ (= § 43.2.38A3)
§ 43.17.38B5. evaṃ bhāṇḍe pratipadyitavyaṃ
§ 44.3.39A1. evaṃ cīvare pratipadyitavyaṃ (= § 44.12.39B1)
Uddāna (V).39B2~3. evam araṇye pratipadyitavyaṃ; evaṃ grāmāntike pratipadyitavyaṃ; evaṃ pānīye pratipadyitavyaṃ; evaṃ paridhovaniye pratipadyitavyaṃ; evaṃ pādā dhovitavyā; evaṃ pādadhovanike pratipadyitavyaṃ; evaṃ snāne pratipadyitavyaṃ; evaṃ jentāke pratipadyitavyaṃ; evaṃ bhaṇḍe pratipadyitavyaṃ; evaṃ cīvare pratipadyitavyaṃ
§ 45.8.40A3. evaṃ nivāsane pratipadyitavyaṃ
§ 47.1.40B4. katham ... cīvarehi pratipadyitavyaṃ (= § 48.1.41A4, § 48.2.41A6)
§ 47.2.40B5. kathaṃ ... cīvarake pratipadyitavyaṃ
§ 47.3.40B6. evaṃ ... cīvare pratipadyitavyaṃ (= § 47.10.41A2, § 48.3.41A6, § 48.10.41B5) usw.
比丘威儀法詞典
pratipadā~ (BHS, SWTF, Pā)
prati-√pṛcch
§ 8.5.9A1. uddiśitvā pratipṛcchitvā kheṭakaṭāhako nikkālayitavyo
比丘威儀法詞典
pratibaddha~
pratibaddha~
⇒ para-pratibaddha~
比丘威儀法詞典
pratibala~
pratibhaya~
“gefährlich”
§ 4.17.5B5. asatiṃ parivarjeyā mārggaṃ pratibhayaṃ yathā (vs)
比丘威儀法詞典
pratibhāna~
pratibhāna~
⇒ niṣ-pratibhāna~
比丘威儀法詞典
pratibhānaka~
pratibhānaka~
⇒ yathā-pratibhānakaṃ
比丘威儀法詞典
prati-mānita~
prati-mānita~
§ 4.18.6A1. bhoja<ne>nā vastupālā satkṛtā pratimānitā (vs)
比丘威儀法詞典
prati-√labh
prati-√labh
§ 11.1.10B3. te ca tathāgataṃ dṛṣṭvā atīva udārāṇi prītiprāmodyāni pratilabhiṣyanti (≒ § 12.1.11A6)
比丘威儀法詞典
pratiliptaka~#
pratiliptaka~#
“beschmiert”
⇒ mṛttikā-praliptikā~
§ 43.10.38A7. etā bhaiṣajyapiṣaṇikā śilā na dāni kārya kṛtvā yathā yeva pratiliptikā sthapetavyā
比丘威儀法詞典
prati-√vas
prativeśika~#
“Nachbar”;
vgl. BHS. prativeśaka
⇒ prativeśi-kula~
§ 14.18.13B6. ye tatra prativeśikā bhavanti, teṣām anuparinditavyaṃ
比丘威儀法詞典
prativeśi-kula~#
pratiśraya~
“Obdach”
§ 31.7.25B6. saṃghasya phāsuvihāraṃ upadahatha pādatailena guḍapānīyena pratiśrayeṇa purebhaktikena
§ 31.8.25B6. ācikṣitavyaṃ “labdho pratiśrayo”
比丘威儀法詞典
prati-ṣṭhāpaya-
prati-ṣṭhāpaya-
“hinstellen, aufstellen; darbringen; emporheben”
§ 1.1.1B2. deyadharmmañ ca pratiṣṭhāpayiṣyāma
§ 1.11.2A3. deyadharmmaṃ pratiṣṭhāpayitavyaṃ deyadharmmam anumodāpayitavyaṃ (≒ § 2.9.3A2)
§ 2.1.2B1~2. deyadharmmañ ca pratiṣṭhāpayiṣyāmo ... deyadharmmañ ca pratiṣṭhāpayi-ṣyāmaḥ ... deyadharmmaṃ pratiṣṭhāpayitvā gatāḥ
§ 3.1.3A7. deyadharmmañ ca pratiṣṭhāpayiṣyāmaḥ
§ 3.10.4A2. deyadharmma pratiṣṭhāpayitavyo deyadharmmam anumodāpayitavyo
§ 30.4.25A2. siṃho ... śeyyāṃ kalpayati, pādena pādaṃ ādhāya, dantena dantaṃ ādhāya, jihvāgraṃ tālukāgre pratiṣṭhāpayitvā ... (≒ § 30.7.25A4)
§ 62.1.49B2~3. bhagavān ... puṇyabhāgiyāṃ satvāṃ puṇyehi niveśayamāno, phalabhāgiyān satvāṃ phalehi pratiṣṭhāpayamāno (Kaus. mit medialer Endung) ... kṣeme same śive sthale abhaye nirvvāṇe pratiṣṭhāpayamāno ...
比丘威儀法詞典
prati-ṣṭhita~
prati-ṣṭhita~
§ 4.20.6A3. so ’yaṃ śreṣṭhāyatane pratiṣṭhito pātrasaṃhṛto lābho (vs)
比丘威儀法詞典
pratisaṃyukta~
pratisaṃyukta~
“Abschnitt”
☞ § 4.19, Anm. 2
⇒ pātra-pratisaṃyukta~
比丘威儀法詞典
pratisaṃlayana-sāropya~ (BHS)
pratisaṃlayana-sāropya~ (BHS)
“für einsame Meditation geeignet”;
vgl. BHSD, s.v. pratisaṃ-layana; SWTF. pratisaṃlayana-sārūpya, Pā. paṭisallāna-sāruppa
§ 39.29.32A7. (āraṇyakā) ... vaktavyā “durāvāsakāni āraṇyakāni śeyyāsanāni prāntāni viviktāni vigatajanapadāni manuṣyarahaśayyakāni pratisaṃlayanasāropyāni ...”
比丘威儀法詞典
pratisaṃlīnaka~#
pratisaṃlīnaka~#
“zurückgezogen”;
< BHS. pratisaṃlīna + Suffix ka;
Pā. paṭisallīna
§ 29.5.24B3. atha dāni ekānte bhavati ucchedake vā vṛkṣamūlake vā vihāre vā pratisaṃlīnako, kiñ câpi oguṇṭhitaśīrṣo niṣīdati, anāpattiḥ
比丘威儀法詞典
prati-saṃ-√vid
prati-saṃ-√vid
Kaus. “mitteilen, verkünden”
⇒ a-pratisaṃviditena, a-pratisaṃviditvā, pratisaṃviditena
比丘威儀法詞典
pratisaṃviditena
pratisaṃskāra~ (BHS)
“Reparatur”
⇒ pratisaṃskāraṇa~
§ 14.11.13B1. evaṃ hy eva sarvvaṃ pratisaṃskāro karttavyaḥ yāva śvetavarṇṇā dātavyā
§ 14.13.13B2. yathā sarvva pratisaṃskāraṃ (Hs. °kāro) gacche (☞ § 14.13, Anm. 1) tathā dātavyaṃ
比丘威儀法詞典
pratisaṃskāraṇa~ (BHS)
pratisaṃskāraṇa~ (BHS)
“Reparatur”
⇒ pratisaṃskāra~
§ 12.14.12A2. pratisaṃskāraṇārthaṃ eṣo ca{ṃ} uddiśīyati
比丘威儀法詞典
prati-saṃ-s-kāraya- (BHS)
prati-saṃ-s-kāraya- (BHS)
“reparieren; instand halten”
⇒ prati-saṃ-s-karaya-, prati-saṃ-s-kare-, prati-saṃ-s-kārāpe-, prati-saṃ-s-√kṛ
§ 13.5.12B1. mūṣikokkārā vā cikkhallikā vā pratisaṃskārayitavyā
§ 15.10.14A4. yadi sarvvarātro gacchati pratisaṃskārayantasya, sarvvarātrī pratisaṃskarayitavyaṃ
§ 17.7.15A2. imaṃ tvayā pratisaṃskārayitavyaṃ
比丘威儀法詞典
prati-saṃ-s-kārāpe-#
prati-saṃ-s-kārāpe-#
“reparieren lassen”
⇒ prati-saṃ-s-karaya-, prati-saṃ-s-kare-, prati-saṃ-skāraya-, prati-saṃ-s-√kṛ
§ 14.12.13B2. tāni mahāntāni vastūni bhavanti, yathā agniśālā vā upasthānaśālā vā. yadi tāva sasvāmikā bhavati, tena pratisaṃskārāpetavyā (Hs. °kāroyetavyā)
比丘威儀法詞典
prati-saṃ-s-√kṛ
prati-saṃ-s-√kṛ
⇒ a-pratisaṃskṛta~, prati-saṃ-s-karaya-, prati-saṃ-s-kare-, prati-saṃ-s-kāraya-, prati-saṃ-s-kārāpe-, su-pratisaṃskṛta~
§ 12.3.11B1. ye varṣāṃ upagacchiṣyanti, te pratisaṃskariṣyanti
§ 12.5.11B2. prakṛtya͡iva tāva dāyakadānapati pratisaritavyā, tato vihārakā pratisaṃskarttavyāḥ
§ 12.13.12A1. upādhyāyācāryā jalpanti “... vayaṃ pratisaṃskariṣyāma” tti
§ 13.3.12B1. ye bhagavān varṣāṃ vasiṣyanti te pratisaṃskariṣyanti
§ 13.9.12B3. muṇḍaharmmiyā pratisaṃskarttavyā
§ 14.12.13B2. tāni mahāntāni vastūni bhavanti, yathā agniśālā vā upasthānaśālā vā. ... uddiṣṭakā dani yasya bhavati, tena pratisaṃskarttavyā
§ 14.13.13B2. atha dāni na͡iva sasvāmiko bhavati, nâpi uddiṣṭako, sarvvasaṃghena pratisaṃskarttavyo
§ 16.8.14B3. vihārakāṇāṃ kālena kālaṃ khaṇḍaphuṭṭaṃ pratisaṃskarttavyaṃ
§ 17.5.15A1. ahan dharmmakathiko ... . ya ete droṇīśramaṇakā te pratisaṃskariṣyanti
§ 21.8.20B5. kaṭhinaṃ ... kālena kālaṃ bandhitavyaṃ kālena kālaṃ pratisaṃskarttavyaṃ
§ 22.7.21A3. (cakkalī ...) kālena kālaṃ bandhitavyā, kālena kālaṃ pratisaṃskarttavyā
§ 55.10.47A2. (geṇḍuka~ ...) kālena kālaṃ sīvayitavyo kālena kālaṃ pratisaṃskarttavyo usw.
比丘威儀法詞典
prati-saṃ-√kram
prati-saṃ-√kram
“stehenbleiben“ oder “zusammenkommen”#?
☞ § 44.1, Anm. 1
⇒ prati-√kram
§ 44.1.38B6. aparehiṃ vihārake saṃbahulā bhikṣū pratisaṃkramati
Vgl. § 44.4.39A1. ete dāni saṃbahulā bhikṣūḥ ekahi vihārake pratikramanti, ...
比丘威儀法詞典
pratisaṃdhi~
*pratissaya-vinodana~
“Drohungen vertreibend”;
vgl. Pā. parissaya-vinodana (It 112.4); *pratissaya < Pā. parissaya (“Gefahr”) < Pkt. parissava (“Abflüsse”) < Skt. parisrava (“Fluß”)
☞ § 36.6, Anm. 6
§ 36.6.29B5. anāgārā pragṛhṇanti pratissayavinodanā<ṃ> (Hs. pratisaṃya{mya}v°) (vs)
比丘威儀法詞典
pratīccha-
pratīccha-
⇒ paṭiccha-, praticcha-
§ 1.9.2A1. yo pratibalo bhavati, so adhyeṣitavyo ... “tvaṃ śalākāṃ praticchesi” ... tena yathâdhyeṣṭena śalākā vārayitavyā, dvitīyena pratīcchitavyā
§ 4.12.5A5. atha dān’ āha “bhaviṣyatî”ti pratīcchitavyaṃ
§ 48.8.41B3. na kṣamati ... cīvarakena pratīcchituṃ sarppikhajjakaṃ vā tailakhajjakaṃ vā
比丘威儀法詞典
pratītya-samutpāda-kauśalya~#
pratītya-samutpāda-kauśalya~#
“die Fähigkeit, mit der bedingten Entstehung umzugehen”
☞ § 7.6, Anm. 1
§ 7.6.8B4. āpattikauśalyaṃ śikṣitavyo sūtrakauśalyaṃ skandhakauśalyaṃ āyatanakauśalyaṃ pratītyasamutpādakauśalyaṃ sthānāsthānakauśalyaṃ
§ 9.5.10A2. śekhayitavyo dhātukauśalyaṃ skandhak° āyatanak° pratītyasamutpādak°
比丘威儀法詞典
pratyaṃśa~ (BHS, SWTF)
praty-acchaṭikā~#
“Erwiderung durch Schnippen mit den Fingern”
⇒ acchaṭikā~
§ 18.22.16B1. yadi tāva tahi koci pūrvvapraviṣṭo bhavati tena pratyacchaṭikā karttavyā (≒ § 19.8.18A2)
比丘威儀法詞典
praty-andhakāraka~#
praty-andhakāraka~#
“(bei Tage oder in der Nacht) dunkel”;
vgl. BHS. praty-andhakāra (“a counterpart of night” [BHSD, s.v.], “Schatten verbreitend” [Schmidt, Nachtr., s.v.])
§ 25.12.22B7. atha dāni pratyandhakārako vihārako bhavati, na kṣamati pātreṇa pātraṃ mārggituṃ. atha khalu hastena mārggitavyaṃ
比丘威儀法詞典
praty-amitra~
praty-amitra~
“Gegner”
§ 41.17.34B7. asmākaṃ tāva eṣo vadhakānāṃ pratyarthikānāṃ pratyamitrāṇāṃ arthakāmo hitakāmo
比丘威儀法詞典
pratyaya~
pratyaya~
⇒ cīvara-piṇḍapāta-śayyāsana-glānapratyayabhaiṣajya-pariṣkāra~
§ 42.21.37A5. udakasya pratyayo (lies: pratya<ṃ>śo?) jānitavyo “kathaṃ dīyati”
比丘威儀法詞典
pratyarthika~
praty-allīya-#
“sich an jdn. wenden”
☞ § 8.2, Anm. 2
⇒ praty-ā-līya-
§ 10.1.10A3. te antevāsikā ācārikasya niśrayaṃ gṛhṇiya na͡iva allīyanti na pratyallīyanti
§ 10.2.10A4. ye dāni asmākaṃ <na> allīyanti na pratyal<l>īyanti, kathaṃ ime ambhehi ovaditavyāḥ anuśāsitavyāḥ?
比丘威儀法詞典
praty-avekṣa- (praty-ava-√īkṣ)
praty-avekṣa- (praty-ava-√īkṣ)
⇒ su-pratyavekṣita~
§ 4.10.5A2. atha khalu hastena āsanaṃ pratyavekṣitavyaṃ
§ 5.9.6B7. hastehi pratyavekṣiyāṇaṃ anantarikāṇāṃ āsanāni varjayantehi upaviśitavyaṃ
§ 6.9.7B7. hastena pratyavekṣiyāṇa ānantariyāṇāṃ āsanāni varjayantehi ... upaviśitavyaṃ
§ 13.5.12B1. ete dāni bhikṣavo varṣopagatā bhavanti, te{na}hi vihārakā pratyavekṣitavyā
§ 15.7.14A3. praviśiya cīvaravaṃśo tāva pratyavekṣitavyo
§ 15.8.14A3. mañcakaś ca pratyavekṣitavyaḥ
§ 25.15.23A2. ullapantena kīlakaṃ hastena pratyavekṣitvā <ullapitavyaṃ>
§ 41.16.34B6. senāpati, pānīyaṃ pratyavekṣituṃ
比丘威儀法詞典
praty-ā-rocaya-#
praty-ā-rocaya-#
“wiedergeben, erzählen”;
vgl. BHSD, ārocayati; BhiVin(Ma-L) § 15, BI.4.6. pratyārociti
§ 1.3.1B3. tad eva sarvvaṃ bhagavān vistareṇa pratyārocayati (= § 2.3.2B3, § 3.3.3B1, § 4.3.4B1, § 7.2.8A7, § 9.2.9B6, § 37.2.30A1, § 42.4.36A6, § 47.2.40B5 § 49.2.42A5 usw.; ≒ § 36.2.29B1)
比丘威儀法詞典
praty-ā-līya-
praty-ā-līya-
“sich an jdn. wenden”#
☞ § 8.2, Anm. 2
⇒ praty-allīya
§ 8.2.8B6. kathaṃ ambhehi ovaditavyāḥ anuśāsitavyāḥ, ye ime asmākaṃ na͡iv’ allīyaṃti (Hs. na avallīyaṃti) na pratyālīyanti?
比丘威儀法詞典
pradeśaka~#
prapāṇḍara~ (BHS)
“strahlend weiß, sehr weiß”;
vgl. Skt. prapāṇḍura
☞ § 23.3, Anm. 5
§ 23.3.21A5. jyeṣṭhako nāma vihārako, bhūmi bhavati māṣakālavarṇṇā, ulloko bhavati prapāṇḍaro (Hs. °ṇḍarā), bhitti bhavati kṛtakarmmā
§ 23.3.21A6. madhyamako nāma vihārako, <bhūmi> bhavati māṣakālavarṇṇā, bhitti bhavati kṛtakarmmā, na ca bhavati ulloyo prapāṇḍaro
§ 23.3.21A6. bhūmi bhavati māṣakālavarṇṇā, nâpi bhavati ulloyo prapāṇḍaro, na ha͡iva bhitti kṛtaparikarmmā. evaṃ kanīyasako
比丘威儀法詞典
prapāta-niśrita~#
prapāta-niśrita~#
“am Rand eines Steilhanges liegend”
⇒ dari-niśrita~
§ 18.4.15B2. (varccakuṭī ...) mallakatalā khaḍā khaṇitavyā prapātaniśritā (Hs. °taṃ) vā
§ 18.4.15B3. (varccakuṭī ...) atha dāni prapātaniśritā vā, ullā varccagharaṃ dhovanti gacchati, antarā kāṣṭhaṃ dātavyaṃ, yathā tahiṃ prathamaṃ nipateya
§ 18.7.15B6. atha dāni prapātaniśrita (Hs. °nisṛtā) bhavati varcakuṭī, kiñ câpi tahi yyeva udakaṃ patati, anāpattiḥ
§ 18.17.16A5. atha dāni prapātaniśritā bhavanti, kiṃ câpi tahiṃ apalekhām vā prakṣipati saṃkaraṃ vā anāpattiḥ
比丘威儀法詞典
pra-pīḍita~
pra-pīḍita~
“bedrängt”
⇒ ut-pīḍita~, up-pīḍita~, √pīḍ
§ 19.7.18A1. tāva na kṣamati bhikṣuṇā āgamayituṃ, yāva praśvāsena prapīḍito bhavati
比丘威儀法詞典
pra-bhāta~
pra-bhāta~
§ 22.6.21A3. vihāraṃ gacchiyāṇaṃ, yadi tāva prabhātaṃ bhavati, cakkalī utkṣipiyāṇaṃ upari bandhitavyā
比丘威儀法詞典
pra-bhūta~
pra-bhūta~
§ 41.14.34B4. tehi dāni mārggiya mārggiya prabhūtaṃ hiraṇyasuvarṇṇaṃ gṛhasya madhyamāgāre mahāntaṃ kūṭaṃ kṛtaṃ
比丘威儀法詞典
prabhūta-jātarūpa-rajata-vittopakaraṇa~# (vitta-upa°)
prabhūta-jātarūpa-rajata-vittopakaraṇa~# (vitta-upa°)
“viel Gold, Silber und Vermögen besitzend”
☞ § 41.12, Anm. 3
§ 41.12.34B1. tatra dāni agrakuliko āḍhyo ... prabhūtajātarūparajatavittopakaraṇo ...
比丘威儀法詞典
prabhūta-dāsī-dāsa-karmmakara-pauruṣeya~ (SWTF)
prabhūta-dāsī-dāsa-karmmakara-pauruṣeya~ (SWTF)
“viele Sklavinnen, Sklaven, Arbeiter und Tagelöhner besitzend”
☞ § 41.12, Anm. 3
§ 41.12.34B1. tatra dāni agrakuliko āḍhyo ... prabhūtadāsīdāsakarmmakarapauruṣeyo
比丘威儀法詞典
prabhūta-dhana-dhānya-kośa-koṣṭhāgāra~ (°ṣṭha-ag°) (SWTF)
prabhūta-dhana-dhānya-kośa-koṣṭhāgāra~ (°ṣṭha-ag°) (SWTF)
“viel Geld, Vorräte, Schatzkammern und Vorratshäuser besitzend”
☞ § 41.12, Anm. 3
§ 41.12.34B1. tatra dāni agrakuliko āḍhyo mahādhano mahābhogo prabhūtadhanadhānyakośakoṣṭhāgāro ...
比丘威儀法詞典
prabhūta-hasty-aśva-aja-gav’-eḍaka~#
prabhūta-hasty-aśva-aja-gav’-eḍaka~#
“eine Menge Elefanten, Pferde, Ziegen, Kühe und Schafe besitzend”
☞ § 41.12, Anm. 3
§ 41.12.34B1. tatra dāni agrakuliko āḍhyo ... prabhūtahastyaśva-ajagav’-eḍako ... prabhṛti
§ 12.12.12A1. tato vihārakā uddiśitavyāḥ, vṛddhāntato prabhṛti yāva avarṣakaparyantaṃ
§ 38.5.30A7. allīya vṛddhāntāto prabhṛti sarvveṣāṃ praṇāmo karttavyo
§ 44.6.39A5. tato koṇakāto prabhṛti sukhākaṃ mocayitavyaṃ
比丘威儀法詞典
prabheda~
prabheda~
⇒ saṃkṣipta-vistara-prabheda~
比丘威儀法詞典
pra-majja-#
pra-majja-#
“nachlässig sein”;
< Skt. pramādyati, °ate; vgl. Pā. pamajjati
§ 4.19.6A2. mā pramajji jinaśāsane (vs)
比丘威儀法詞典
pramāṇa~
pra-yata~
⇒ a-prayata~
比丘威儀法詞典
pra-yāta~
pra-yāta~
“abgereist”
§ 31.17.26A2. nâpi dāni nevāsikena ullapitavyaṃ “hū ha he caṇḍa<ṃ> muktaṃ. pañcavarṣikaṃ pravṛttaṃ. sārtho prayāto (?; Hs. yathā pāṭito)”
§ 31.28.26B3. nâyaṃ kṣamati nevāsikehi vaktuṃ “o ha he ... śramaṇa sārtho (Hs. mātā) prayāto (Hs. prajātā) (☞ § 31.28, Anm. 1)” tti
§ 31.35.27A2. nâpi kṣamati tehi nevāsikehi vaktuṃ “āyuṣmaṃ, eṣā nāvā mucyati, eṣo sārtho prayāto. gacchantu āyuṣmanto. gataṃ mārggasya śreyo.”
§ 31.37.27A3. yaṃ kālaṃ pariprāptaṃ kāryaṃ bhavati, yadi koci sārtho prayāto bhavati, te bhikṣu vāṇijakasya sārthavāhasya parinditavyā
比丘威儀法詞典
pra-yukta~
pravarddhaka~
“arrogant”#?; wörtl. “vermehrend, steigernd”
(PW, s.v. pravardhaka)§ 38.3.30A6. yadi tāva so bhavati usreṇako vā pravarddhako vā anarthakuśalo vā ...
比丘威儀法詞典
pravāta-gandhika~#
praviveka~ (BHS, SWTF)
“Abgeschiedenheit, Einsamkeit”
§ 39.29.32A7. grāmāntikehi āraṇyakā ... vaktavyā “ ... duṣkaraṃ pravivekena (Hs. prativek°) durabhiramaṃ ekaṃ paraṃ rātri vinayamāno mānasaṃ ādhyātmaṃ vê”ti
比丘威儀法詞典
pra-√viś
pra-viṣṭa~
⇒ pra-√viś
比丘威儀法詞典
praviṣṭaka~ (BHS)
pra-vṛtta~
§ 31.17.26A2. nâpi dāni nevāsikena ullapitavyaṃ “hū ha he caṇḍa<ṃ> muktaṃ. pañcavarṣikaṃ pravṛttaṃ. sārtho prayāto (Hs. yathā pāṭito)”
比丘威儀法詞典
pravṛttaka~
praveśaka~
⇒ gṛha-praveśaka~, ghara-praveśaka~
比丘威儀法詞典
praveśanika~
pra-vy-ā-hara-
“sagen, sprechen; antworten#”
⇒ vy-ā-hara-
§ 33.8.28A3. vṛddhatarako śabdāpayati, nâyaṃ kṣamati “hā <kiṃ bhaṇasi>” tti pravyāharituṃ
§ 33.10.28A4. atha dāni bhikṣusya <mātā vā> pitā vā bhaginī vā śabdāpayati, nâyaṃ kṣamati “hā kiṃ bhaṇasi” tti pravyāharttuṃ
§ 33.14.28A6. te ete gṛhi-ālāpena ālapanti vā pravyāharanti vā, vinayātikramaṃ āsādayaṃti
§ 33.17.28A7. evaṃ pravyāharttavyaṃ (Hs.°ttavyā) (= Uddāna [IV].30B5)
比丘威儀法詞典
prasāda~
prasāda~
“Mitleid; Vertrauen”
§ 31.5.25B4. atha dāni corā sa-prasādā bhavanti, vṛddhehi agrato gantavyaṃ, yathā paśyitvā prasādena avivarjitā gaccheṃsu
§ 39.10.31A7. nâsti mama tahiṃ śraddhā nâpi prasādo
§ 39.22.32A1. atha dāni āhaṃsuḥ “nâsti mama ta{ṃ}hiṃ śraddhā, nâsti prasādo”, ...
比丘威儀法詞典
pra-vrajita~
pra-vrajita~
“Wanderasket”
§ 4.5.4B2. ko ’yaṃ nimantreti. āgantuko gamiko gṛhastho pravrajito strī puruṣo dārako dārikā
§ 4.14.5A7. jānitavyaṃ ... etaṃ bhaktaṃ ... āgantukasya gamikasya gṛhasthasya pravrajitasyêti (= § 5.12.7A3, § 6.12.8A3)
§ 4.20.6A2. atha dāni pravrajitasya bhavati, nâyaṃ dakṣiṇā ādiśitavyā
§ 4.20.6A3. suduṣkaraṃ pravrajitasya dānaṃ (vs)
§ 6.5.7B2. ko ’yaṃ nimantreti: ... gṛhastho pravrajito vāṇijako sārthavāho āgantuko gamiko?
§ 11.1.10B3. ye te śrāddhāḥ kulaputrāḥ śraddhayā-d-āgārād anagārikāṃ pravrajitāḥ ... (≒ § 12.1.11A6)
§ 31.10.25B7. atha dāni guḍapānīyaṃ bhavati, tahiṃ yeva vekālikaṃ kariya praveṣṭavyaṃ, mā paśyeṃsu “samāmapayi (?) ime pravrajitā karonti.”
比丘威儀法詞典
pra-√śaṃs
pra-√śaṃs
⇒ pra-śasta~, anu-pra-√śaṃs
§ 26.1.23A4. te dāni āyuṣmaṃto ṣaḍvarggikāḥ ekatyaṃ yavāgūṃ nindanti, ekatyaṃ praśaṃsanti (Hs. °saṃs°)
§ 26.10.23B3. ete vilambakā yavāgūḥ nindanti vā praśaṃsanti (Hs. °saṃs°) vā, vinayātikramaṃ āsādayanti
比丘威儀法詞典
praśaṃsā~
praśaṃsā~
§ 37.5.30A4. yasya praśaṃsā tam anupraśaṃśe teṣāṃ guṇaṃ eva vade na doṣan (vs)
比丘威儀法詞典
pra-śasta~
praśvāsa~#
“Urin; das Urinieren”;
praśvāsaṃ + √kṛ “Wasser lassen; urinieren”;
vgl. BhiVin(Ma-L) § 142, Anm. 2
⇒ praśvāsaka~, prasrāva~, uccāra~, ucchvāsa~, uśvāsa~
§ 19.2.17B4. te dāni bhikṣuḥ prakīrṇṇakaṃ praśvāsaṃ karonti
§ 19.2.17B4. yathā uṣṭrā vā ... eva<m i>me śramaṇakā prakīrṇṇakaṃ praśvāsaṃ karonti
§ 19.6.17B7. aparo dāni bhikṣuḥ prahāṇaṃ upaviṣṭako praśvāsena uppīḍito ...
§ 19.6.17B7. praśvāsakuṭīṃ gacchiyāṇaṃ ... “praśvāsaṃ kariṣyan” ti <praviśati?>
§ 19.6.17B7. tahiṃ ca bhikṣuḥ pūrvvapraviṣṭo praśvāsaṃ karoti
§ 19.7.18A1. evaṃ praśvāse pratipadyitavyaṃ (= § 19.43.19A4)
§ 19.7.18A1. tāva na kṣamati bhikṣuṇā āgamayituṃ, yāva praśvāsena prapīḍito bhavati
§ 19.8.18A2. iminā tāva āgamayitavyaṃ yāva praśvāso kṛto
§ 19.9.18A2. iminā avakāśo dātavyo. tato ubhayehi praśvāso karttavyo
§ 19.13.18A3. atha dāni praśvāsena uppīḍito bhavati, na kṣamati yathā uṣṭreṇa ...
§ 19.13.18A4. atha khalu ekatam’ aṃte upaviśiya praśvāso karttavyo
§ 19.15.18A4. tenâpi dāni praśvāsaṃ kariyāṇa so pṛthivīpradeśo ... cchorayitavyo
§ 19.16.18A5. mā aprakṛtikā (wohl für °iko) ghaṭasya {vā} bāhyena praśvāsaṃ cchoreyā ti
§ 19.16.18A6. tatra kuṃtako alābutumbako vā thapayitavyo. tahiṃ praśvāsaṃ kariyāṇa ghaṭake prakṣipitavyaṃ
§ 19.18.18A7. tṛbhūmiko bhavati, tṛtīyāyāṃ bhūmau tathā yyeva sthāpayitavyaṃ. tahiṃ praśvāsaṃ karitavyaṃ
§ 19.24.18B2. kalyato eva praśvāsaṃ ekamante visarjiya ...
§ 19.26.18B4. na dāni tathā prasrāvo karttavyo, yathā cetiyābhigṛhaṃ upari praśvāso (Hs. ghaṃśvato) gaccheyā
§ 19.31.18B6. atha khalu ekamantena praśvāso karttavyo
§ 19.33.18B6. tenâpi praśvāsaṃ kariyāṇa, ... cchorayitavyaṃ
§ 19.35.18B7. gocaraṃ praviśati, prakṛty’ eva tāva praśvāsaṃ kariya praviśitavyaṃ
§ 19.36.18B7. praśvāsakṛto bhavati, nâpi kṣamati abhyāgame pradeśe praśvāsaṃ karttuṃ
§ 19.36.19A1. kuḍḍa agrato kariyāṇa praśvāso karttavyo
§ 19.37.19A1. nâpi kṣamati panthesmiṃ praśvāsaṃ karttuṃ
§ 19.37.19A1. kena imaṃhi panthe praśvāso kṛto rudhiraṃ viya cchanditaṃ?
§ 19.37.19A1. atha khalu ekānte praśvāso karttavyo. panthāto ussariya ekānte karttavyaṃ
§ 19.42.19A3. yadi tāva ātmanako praśvāso bhavati, purimapaścimakaṃ ca varjayitvā madhyamaṃ gṛhṇitavyo. evam tasya pratigrahaḥ
§ 19.43. evaṃ praśvāse pratipadyitavyaṃ (= Uddāna [II].20A6)
§ 32.5.27B1. evaṃ praśvāsaṃ karentasya, dantakāṣṭhaṃ khādantasya ... na kṣamati taṃ velaṃ tasya pādāṃ vandituṃ
比丘威儀法詞典
praśvāsaka~#
praśvāsaka~#
“Urin”
⇒ praśvāsa~, prasrāva~, uccāra~, ucchvāsa~, uśvāsa~
§ 19.4.17B6. tathā samantena setuḥ karttavyo, yathā pa<ti>tako yeva praśvāsako bāhyena nirggacchati
比丘威儀法詞典
praśvāsa-kāra~
praśvāsa-kāra~
“sein Wasser zu lassen beabsichtigend, urinieren wollend”
☞ § 44.1, Anm. 3
⇒ praśvāsa-kāraka~, uśvāsa-kāra~
§ 44.6.39A3. atha dāni bhikṣu virātrakāle uśvāsakāro vā praśvāsakāro vā nirddhāvati, ...
比丘威儀法詞典
praśvāsa-kāraka~
praśvāsa-kāraka~
“sein Wasser zu lassen beabsichtigend, urinieren wollend”
☞ § 44.1, Anm. 3
⇒ praśvāsa-kāra~, uśvāsa-kāraka~, pāda-vandaka~
§ 44.1.38B6. aparo ca bhikṣuḥ virātre uśvāsakārako vā praśvāsakārako vā nirddhāvito bhavati
比丘威儀法詞典
praśvāsa-kuṭī~#
praśvāsa-kuṭī~#
“Pissoir”;
⇒ prasrāva-kuṭī~, varcca-kuṭikā~, varc(c)a-kuṭī~, varcca-kuṭīkā~
§ 19.3.17B5. tena hi praśvāsakuṭī nāma karttavyā. praśvāsakuṭī pi dāni bhikṣuṇā kārayantena na kṣamati vihārasya uttareṇa pūrvveṇa kārāpayituṃ
§ 19.6.17B7. aparo dāni bhikṣuḥ ... praśvāsena uppīḍito praśvāsakuṭīṃ gacchiyāṇaṃ ...
§ 19.7.18A1. atha khalu samudācāramātrakena͡iva praśvāsakuṭīṃ gantavyaṃ
§ 19.8.18A1. nâpi dāni kṣamati aśabdakarṇṇikāye praśvāsakuṭīṃ praviśituṃ. atha khalu acchaṭikāṃ karantena praśvāsakuṭiṃ praviśitavyaṃ
§ 19.12.18A3. eṣo dāni bhikṣuḥ prahāṇa upaviṣṭako praśvāsakṛto bhavati, utthiyāṇaṃ praśvāsakuṭīṃ gantavyaṃ
§ 19.16.18A5. atha dāni praśvāsakuṭī na bhavati, ekasmi koṇe sarvvasaṃghasya praśvāsaghaṭo sthāpayitavyo
比丘威儀法詞典
praśvāsa-kṛta~#
praśvāsa-kṛta~#
“(ein Bedürfnis) verspürend, sein Wasser zu lassen”
☞ § 19.12, Anm. 1
⇒ uśvāsa-kṛta~, samudācāra-kṛta~
§ 19.12.18A3. eṣo dāni bhikṣuḥ prahāṇa upaviṣṭako praśvāsakṛto bhavati, utthiyāṇaṃ praśvāsakuṭīṃ gantavyaṃ
§ 19.30.18B5. eṣo bhikṣu cetiyaṃ vandanto praśvāsakṛto bhavati, samudācāramātrakeṇa eva gantavyaṃ
§ 19.36.18B7. atha dāni bhikṣuḥ gocaraṃ praviṣṭaḥ praśvāsakṛto bhavati, nâpi kṣamati ...
§ 19.37.19A1. eṣo bhikṣuḥ sārthena samānam adhvānaṃ gacchati, praśvāsakṛto bhavati ...
比丘威儀法詞典
praśvāsa-ghaṭa~#
praśvāsa-ghaṭa~#
“Urin-Topf (oder -Kübel)”
⇒ praśvāsa-ghaṭikā~, praśvāsa-bhaṇḍaka~, prasrāva-kumbha~, prasrāva-kumbhaka~, prasrāva-kumbhikā~
§ 19.16.18A5. atha dāni praśvāsakuṭī na bhavati, ekasmi koṇe sarvvasaṃghasya praśvāsaghaṭo (Hs. °sapaṭe) sthāpayitavyo
§ 19.21.18B1. nâpi kṣamati praśvāsaghaṭaṃ atinikuñje pradeśe sthāpayituṃ
§ 19.23.18B2. atha dāni saṃghe praśvāsaghaṭo na bhavati, paudgalikapaudgalikāni praśvāsaghaṭikāni sthāpayitavyāni ghaṭikā vā karakā vā alābutumbukā vā
比丘威儀法詞典
praśvāsa-ghaṭikā~#
praśvāsa-bhaṇḍaka~#
“Urin-Gefäß”
⇒ praśvāsa-ghaṭa~, praśvāsa-ghaṭikā~, praśvāsa-bhaṇḍaka~, prasrāva-kumbha~, prasrāva-kumbhaka~, prasrāva-kumbhikā~
§ 19.24.18B2. kalyato eva praśvāsaṃ ekamante visarjiya praśvāsabhaṇḍakaṃ dhoviya pratigupte pradeśe ātape sthāpayitavyaṃ
比丘威儀法詞典
praṣṭavya~
pra-sanna~
⇒ a-prasanna~, kruddha-prasanna~, śraddhā-prasanna~
§ 52.6.44B6. asukasya me vāṇijasya sārthavāhasya parikathā kṛtā, buddhavacanaṃ jalpitaṃ. tena me eṣo prasannena āhārako dinno
比丘威儀法詞典
prasanna-citta~ (BHS, SWTF)
prasanna-citta~ (BHS, SWTF)
“erfreuten Herzens; zufrieden”
§ 41.10.34A6. so dāni prasannacitto āha
§ 41.10.34A6. sthavireṇa dāni tasya brāhmaṇasya prasannacittasya catvāry āryasatyāni pradarśitāni
比丘威儀法詞典
praskandikā~#
pra-sthita~
§ 4.16.5B2. bhadrakaṃ (Hs. °kā) kṣaṇamuhūrttaṃ prasthitaṃ (Hs. °itā) (vs)
§ 46.1.40A3. te dāni āyuṣmanto ṣaḍvarggikā gocarāye prasthitā
§ 46.2.40A5. yūyaṃ kalyato yeva gocarāye prasthitā
§ 46.4.40A6. kalyato yeva gocarāye prasthito bhavati
比丘威儀法詞典
pra-sphoṭa-#
prasrāva~
“Urin; das Urinieren”
⇒ praśvāsa~, praśvāsaka~, uccāra~, ucchvāsa~, uccāraprasrāva- kheṭa-siṃghāṇaka~, uśvāsa~
§ 19.11.18A3. atha khalu prasrāvaṃ kṛtvā cchatti utthitavyaṃ
§ 19.26.18B4. na dāni tathā prasrāvo karttavyo (Hs. vartt°), yathā cetiyābhigṛhaṃ upari praśvāso gaccheyā
§ 25.17.23A3. na dāni kṣamati pātreṇa aprayataṃ gṛhṇituṃ, uccāro vā prasrāvo vā kheṭaṃ vā siṃghāṇakaṃ vā ... grahetuṃ
比丘威儀法詞典
prasrāva-karaṇa~
prasrāva-karaṇa~
“das Membrum virile”#
§ 18.10.16A1. nâpi dāni draviḍena viya prasrāvakaraṇaṃ (Hs. praśrā°) gṛhṇitvā varccakumbhikā gantavyaṃ
比丘威儀法詞典
prasrāva-kuṭī~ (BHS)
prasrāva-kumbhikā~#
“Urinflasche”
⇒ prasrāva-kumbha~, prasrāva-kumbhaka~, varccakumbhikā~, praśvāsa-ghaṭa~, praśvāsa-ghaṭikā~, praśvāsa-bhaṇḍaka~
§ 8.5.9A1. kheṭakaṭāhako nikkālayitavyo prasrāvakumbhikā nikkālayitavyā
§ 10.5.10A6. kheṭakaṭāhakaṃ praveśayitavyaṃ, prasrāvakumbhikā praveśayitavyā
§ 10.5.10A6. evaṃ aparaṃ divasaṃ prasrāvakumbhikā niṣkāśayitavyā
比丘威儀法詞典
*prasvedati
*prasvedati
“schwitzt”;
vgl. Skt. prasvedate (“in Schweiß geraten”)
§ 42.19.37A4. atha dāni bhikṣuḥ prahāṇiko bhavati, na dāni kṣamati ... dvāraṃ pihitvā śālaṃ bandhitvā prahāṇaṃ āsituṃ prasvedaṃtehi
比丘威儀法詞典
pra-hara-
pra-hara-
§ 41.20.35A4. na brāhmaṇasya prahareya (vs)
比丘威儀法詞典
prahāṇa~
prahāṇa~
(1) “Meditation” (BHS);
vgl. Poṣ(Hu) 298~299, Anm. 3;
☞ § 19.19, Anm. 2 zur Wendung prahāṇasya yathāsukhaṃ kṛtaṃ bhavati
⇒ dvitīya~ prahāṇa~, paścima~ prahāṇa~, purima~ prahāṇa~, prahāṇika~
§ 19.6.17B7. aparo dāni bhikṣuḥ prahāṇaṃ upaviṣṭako praśvāsena uppīḍito ...
§ 19.19.18A7. yaṃ kālaṃ prahāṇasya yathāsukhaṃ kṛtaṃ bhavati, taṃ kālaṃ praśvāsaghaṭikā nikkālayitavyā
§ 22.4.21A1. yaṃ kālaṃ prahāṇasya yathāsukhaṃ kṛtaṃ bhavati, tato ...
§ 19.12.18A3. eṣo dāni bhikṣuḥ prahāṇa upaviṣṭako praśvāsakṛto bhavati, ...
§ 22.6.21A2. prahāṇato yaṃ kālaṃ utthito bhavati, vihāraṃ gacchiyāṇaṃ, ...
§ 40.15.33A7. atha dāni paṭipāṭikāye dūredūraṃ prahāṇasya upaviṣṭā bhavanti, ekena vāretavyaṃ
§ 42.19.37A4. atha dāni bhikṣuḥ prahāṇiko bhavati, na dāni kṣamati ... dvāraṃ pihitvā śālaṃ bandhitvā prahāṇaṃ āsituṃ prasvedaṃtehi
§ 53.2.45A2. te dāni prahāṇāto utthitā capeṭikāye dīpaṃ nirvvāpenti
§ 53.4.45A3. eṣo dāni saṃghārāmo purimaṃ paścimaṃ prahāṇaṃ (☞ § 18.28, Anm. 1) pratijāgrīyati, dīpavārikā uddiśitavyā
§ 53.6.45A5. yaṃ kālaṃ prahāṇasya jarjaro āhato bhavati, ...
§ 53.11.45B1. yaṃ kālaṃ prahāṇasya yathāsukhaṃ kṛtaṃ bhavati, tato prahāṇaśālāto dīpako ukkaḍhitavyo
§ 53.16.45B5. yaṃ kālaṃ paścime yāme prahāṇasya jharjjharo āhato bhavati, ...
§ 53.17.45B6. yaṃ kālaṃ prahāṇasya yathāsukhaṃ kṛtaṃ bhavati, prahāṇaśālāyān tāva prathamaṃ dīpako nirvvāpayitavyo
§ 54.15.46B1. evaṃ tāva vāretavyaṃ yāva prahāṇasya yathāsukhaṃ kṛtaṃ bhavati (= § 55.9.47A1)
§ 56.1.47A2. yaṃ kālaṃ prahāṇasya yathāsukhaṃ kṛtaṃ bhavati, tato niṣīdanaṃ koṇe koṇe gṛhītvā “caḍacaḍā” tti prasphoṭiya sāharitvā skandhe kṛtvā gacchanti
§ 56.6.47A6. nâpi kṣamati prahāṇasya yathāsukhe kṛte niṣīdanakaṃ ... prasphoṭayituṃ
§ 57.3.47B2. bhikṣuṇā pratikṛty’ eva tāva pādadhovanikāye upānahāyo pocchiya prahāṇasya jarjare <āhate> otaritavyaṃ
§ 57.6.47B4. yaṃ kālaṃ prahāṇasya yathāsukhaṃ kṛtaṃ bhavati, bhikṣuṇā upasthapitvā ... nirddhāvitavyaṃ
§ 57.7.47B5. prahāṇasya yathāsukhe kṛte āgamayitavyaṃ
§ 62.2.49B5. yaṃ kālaṃ prahāṇasya jarjaro āhato bhavati, tato prahāṇaśālāṃ gacchiya caturddiśaṃ niṣīdanti
(2) “Meditationsraum”#
⇒ prahāṇasya ā-mantraya-
§ 7.7.8B4. evaṃ svādhyāyati, araṇye vasati, prahāṇe upaviśati, so evâsya ovādo
§ 7.7.8B5. upādhyāyo ... na svādhyāyati, na araṇye vasati, na prahāṇe upaviśati
§ 22.3.21A1. yaṃ kālaṃ bhikṣuḥ prahāṇaṃ otara{n}ti tato dvāraṃ muñcitavyaṃ
§ 22.5.21A2. paścimaṃ prahāṇaṃ otaritavyaṃ, dvāraṃ apadu{cca}ritavyaṃ cakkalī utkṣipiyāṇaṃ dvāraṃ pidhiyāṇaṃ cakkalī osāriyāṇaṃ prahāṇaṃ otaritavyaṃ
§ 24.9.22A5. prahāṇe āsantasya kheṭa bādhati, upānahapuṭe kṛtvā bhūmiye marditavyaṃ
§ 29.1.24A6. te dāni āyuṣmanto ṣaḍvarggikāḥ uṣṭ<r>aparyaṃkena prahāṇaṃ upaviśaṃti
§ 29.2.24A7. satyaṃ bhikṣavo ṣaḍvarggikā, evaṃ nāma yūyaṃ uṣṭraparyaṅkena prahāṇe niṣīdatha, anantarikānāṃ jānukehi vyābahatha?
§ 29.2.24A7. duṣkṛtaṃ ... evaṃ ca yūyaṃ uṣṭraparyaṅkena prahāṇe niṣīdatha
§ 29.3.24A7. tena hi <na> kṣamati uṣṭraparyaṅkena prahāṇe niṣīdituṃ
§ 29.5.24B2. na kṣamati oguṇṭhitaśīrṣeṇa prahāṇe upaveṣṭuṃ
§ 40.15.33A6. prahāṇe vārentena (Hs. cā°) yadi bhūmyāstaro bhavati, ...
§ 53.1.45A2. te dāni bhikṣū andhakāre prahāṇe upaviśaṃti ukkhalantā prakkhalantā
§ 53.7.45A6. yaṃ kālaṃ bhikṣusaṃgho prahāṇe upaviṣṭo bhavati, tato dīpavārikena dīpako vārayitavyo “mā tarhi koci pracalāyatî”ti
§ 54.1.46A1. te dāni bhikṣuḥ prahāṇe pracalāyaṃti
§ 55.1.46B2. te dāni bhikṣu{ṃ} prahāṇasmiṃ yaṣṭiṃ vārayantā śītena kilamma<ṃ>ti
§ 56.1.47A2. te dāni āyuṣmanto ṣaḍvarggikāḥ prahāṇa āgatā samānā skandhāto niṣīdanaṃ otāriyāṇaṃ koṇe koṇe gṛhītvā “caṭacaṭa” tti prasphoṭayitvā prajñapayitvā niṣīdanti
§ 56.3.47A3. nâyaṃ tāva kṣamati bhikṣuṇā prahāṇaṃ okastena niṣīdanaṃ koṇe koṇe gṛhītvā “caḍacaḍā” tti prasphoṭayituṃ (≒ § 56.5.47A6)
§ 57.1.47A7. te dāni āyuṣmanto ṣaḍvarggikāḥ prahāṇa okastāḥ samānā āsanehi upaviśiyānaṃ upānahā nikkhāsiya ... prasphoṭanti
§ 56.3.47A4. atha khalu vihārake vā bāhyato vā niṣīdana prasphoṭiyāṇaṃ dviguṇaṃ kṛtvā prahāṇaṃ okasitavyaṃ
§ 57.3.47B2. nâyaṃ tāva kṣamati bhikṣuṇā prahāṇa upaviṣṭena upānahā nikkhāsiya ...
§ 57.4.47B3. yadi tāva prahāṇaśālāyāṃ bhūmyastāro kṛtako bhavati, na kṣamati sopānahena pādena prahāṇaṃ upaviśituṃ
§ 57.6.47B4. (upānahikāyo ...) pratisandhismi tathā yeva saṃpuṭikṛtikāyo āsanasya heṣṭhe sthapitavyāyo. sthapitvā prahāṇam upaviśitavyaṃ
§ 58.1.48A2. te dāni āyuṣmanto ṣaḍvarggikāḥ prahāṇaṃ upaviṣṭāḥ ... (= § 59.1.48A6, § 61.1.49A2)
§ 58.3.48A2. nâyaṃ kṣamati bhikṣuṇā prahāṇam upaviṣṭena ... “khulu khulu” tti kāsituṃ
§ 59.3.48A7. nâyaṃ tāva kṣamati bhikṣuṇā prahāṇaṃ upaviṣṭena ... (= § 61.3.49A3)
§ 60.1.48B4. te dāni āyuṣmanto ṣaḍvarggikāḥ prahāṇam upaviṣṭāḥ samānā ...
§ 60.3.48B5. na kṣamati bhikṣuṇā prahāṇa upaviṣṭena ... kaṇḍūyituṃ
§ 60.4.48B6. atha ca dāni bhikṣu prahāṇaṃ upaviṣṭako khajjati, ...
§ 61.4.49A3. atha dāni bhikṣusya prahāṇam upaviṣṭasya vijṛmbhikā āgacchati, ...
§ 62.5.50A1. na kṣamati prahāṇam upaviṣṭena auddhatyābhiprāyeṇa {vā} ḍharaḍharāye vātakarmma karttuṃ usw.
(3)
⇒ durggandha-prahāṇārthaṃ
比丘威儀法詞典
prahāṇaka~
prahāṇaka~
“Meditationsraum”#
⇒ prahāṇa~ (2)
§ 21.4.20B2. upasthānaśālāyāṃ vā agniśālāyāṃ vā prāsāde vā prahāṇake <vā> kaṭhinaṃ prajñāpayitvā cīvaraṃ sīvitavyaṃ
§ 22.1.20B6. aparo dāni bhikṣuḥ prahāṇakaṃ upaviṣṭo
§ 50.8.43B4. vihārasya prahāṇake dve āsanāni prajñapiya adhiṣṭhānāṃ pratigrāhāpiya āsitavyaṃ
比丘威儀法詞典
prahāṇa-śālā~
prahāṇa-śālā~
“Meditationsraum”;
vgl. BHSD, S. 390a, Z. 13f.; Poṣ(Hu) 267, Anm. 1; Lüders 1940: 612, Z.1; ib. 614, Anm. 3; Bailey 1955: 24
§ 1.5.1B5. kim adya saṃghasya poṣadho ... kahim bhaviṣyati prahāṇaśālāyām vā upasthānaśālāyām vā agniśālāyām vā maṇḍalamāḍe vā? (≒ § 3.6.3B4)
§ 1.7.1B6. adya saṃghasya poṣadho ... amukahiṃ bhaviṣyati prahāṇaśālāyām vā upasthānaśālāyām vā maṇḍalamāḍe vā
§ 2.5.2B5. kahiṃ bhaviṣyati upasthānaśālāyām vā prahāṇaśālāyām vā maṇḍalamāḍe vā ucchedanake vā niṣadyāya vā?
§ 21.9.20B5. prahāṇaśālāyām vā upasthānaśālāyām vā maṇḍalamāḍe vā pradeśakaṃ gomayena upalimpiya cīvarakaṃ sīvitavyaṃ
§ 53.6.45A6. varccakuṭīyaṃ dīpako prajvālayitavyo, paścāt prahāṇaśālāyāṃ dīpako prajvālayitavyo
§ 53.11.45B1. yaṃ kālaṃ prahāṇasya yathāsukhaṃ kṛtaṃ bhavati, tato prahāṇaśālāto dīpako ukkaḍhitavyo
§ 53.12.45B2. atha dāni navakā bhikṣū prahāṇaśālāyāṃ pratikramanti, na kṣamati prahāṇaśālāyāṃ dīpaṃ nirvvāpayituṃ
§ 53.13.45B4. sopānaśīrṣe nirvvāpayitvā prahāṇaśālāyāṃ (Hs. prahāṇarolāyāṃ) dīpo nirvvāpayitavyo
§ 53.17.45B5. nâpi kṣamati prahāṇaśālāyāṃ sahasā dīpakaṃ praveśayituṃ
§ 53.17.45B6. yaṃ kālaṃ prahāṇasya yathāsukhaṃ kṛtaṃ bhavati, prahāṇaśālāyān tāva prathamaṃ dīpako nirvvāpayitavyo
§ 57.4.47B2. yadi tāva prahāṇaśālāyāṃ bhūmyastāro kṛtako bhavati, na kṣamati sopānahena pādena prahāṇaṃ upaviśituṃ
§ 57.7.47B5. atha dāni akṛto bhūmi-astāro bhavati, sa-upānahena prahāṇaśālāṃ praviśitavyaṃ
§ 62.2.49B5. yaṃ kālaṃ prahāṇasya jarjaro āhato bhavati, tato prahāṇaśālāṃ gacchiya caturddiśaṃ niṣīdanti
§ 62.5.50A2. atha dāni bhikṣusya prahāṇaśālāyām upaviṣṭasya vātakarmma āgacchati, na dāni osaritvā indriyāṇi karttavyaṃ
比丘威儀法詞典
prahāṇasya ā-mantraya-
prahāṇasya ā-mantraya-
“den mit der Verwaltung des Meditationsraumes beauftragten (Mönch) um Erlaubnis bitten”?
☞ § 18.28, Anm. 3
⇒ dharmmaśravaṇasya ā-mantraya-, ā-mantraya-
§ 18.28.16B4. prahāṇasya āmantriyāṇa cchatti varccakuṭīyaṃ gantavyaṃ
§ 58.3.48A3. atha dāni bhūyo bhūyo kāso āgacchati, bāhirato nirddhāpiya kāsitavyaṃ. prahāṇasya vā āmantriya gantavyaṃ
§ 59.4.48B1. atha dāni puno puno kṣīvikā āgacchati, prahāṇasya āmantriya gantavyaṃ
§ 60.4.48B6. atha dāni bhūyo bhūyo khajjati, khajjanako bhavati, prahāṇasyâmantriya gantavyaṃ
§ 61.4.49A4. atha dāni bhikṣusya vijṛmbhikā puno puno āgacchati, nirddhāviya vijṛmbhitavyaṃ. prahāṇasya vā āmantriya gantavyaṃ
§ 62.7.50A4. atha dāni bhikṣusya puno puno vātakarmma āgacchati, prahāṇasya āmant<r>iya gantavyaṃ
比丘威儀法詞典
prahāṇika~ (BHS)
prahāṇika~ (BHS)
“meditierend”;
vgl. BHSD, s.vv. prā̆hāṇika; SWTF III 235 prāhāṇika; Lüders 1961: 83; Damsteegt 1978: 247; Poṣ(Hu) 298~299, Anm. 3; IBInsc I 650
⇒ prahāṇa~
§ 42.19.37A3. atha dāni bhikṣuḥ prahāṇiko bhavati, na dāni kṣamati ... dvāraṃ pihitvā śālaṃ bandhitvā prahāṇaṃ āsituṃ prasvedaṃtehi
比丘威儀法詞典
prahāsa~
prahāsa~
“Gelächter”
§ 18.42.17A4. na dāni taruṇikā strī pṛcchitavyā, mā prahāsaṃ deyā
比丘威儀法詞典
prākaṭa~
prāg eva (BHS, SWTF)
“um so mehr, erst recht; zumeist”;
vgl. BHSD, s.v. prāg eva (“formerly; how much more [or less], a fortiori, not to speak of”); SWTF III 226a prāk (2)
☞ § 34.6, Anm.1
⇒ prāgo
§ 34.6.28B5. nâpi kṣamati te nindituṃ “ye kṣatriyā kuśalā bhavanti, prāg eva te nairayikā bhavantî”ti
比丘威儀法詞典
prāgo#
prāgo#
“(zu) früh”;
vgl. Skt. prāk, prage, BHS. atiprāgas, Pā. ati-ppago
☞ § 39.12, Anm. 1
⇒ prāg eva
§ 39.12.31B1. vaktavyaṃ “prāgo tāva adyâpi. āraṇyakâpi tāva nâgacchanti”
§ 39.24.32A2. dānapatir āgato bhavati, āha “bhante, āhaṇatha gaṇḍiṃ. anukālyo ’va tāva adyâpi bhavati”, vaktavyaṃ “prāgo tāva adyâpi. grāmāntikā ca bhikṣavo nâgacchanti”
比丘威儀法詞典
prāñjalī-kṛta~ (BHS[Mvu], SWTF)
prāñjalī-kṛta~ (BHS[Mvu], SWTF)
“die zusammengelegten Händen vorstreckend” (als Geste des Respekts);
vgl. Pā. pañjalī-kata
§ 57.7.47B5. vṛddhānte ... praṇāmaṃ karttavyaṃ. abhinikuṭitakena prāñjalīkṛtena gantavyaṃ yāvat pratisandhi
比丘威儀法詞典
prā-vṛta~
prā-vṛta~
⇒ nagna-prāvṛta~, samanta-prāvṛta~, prā-vara-
§ 11.10.11A2. na kṣamati sāṃghikena śayyāsanena prāvṛtena bhaktāgre vā tarpaṇāgre vā sāmāyik<āy>am vā upaviśituṃ
§ 18.26.16B3. nâpi kṣamati sāṃghikena śeyyāsanena prāvṛtena varccakuṭī praviśituṃ
§ 18.26.16B3. nâpi kṣamati kalpikehi cīvarehi prāvṛtehi varccakuṭīṃ praviśituṃ
比丘威儀法詞典
prāṇaka~
prāṇaka~
§ 11.2.10B4. adrākṣīd ... śayyāsanaṃ ... prāṇakehi khajjantaṃ pakṣihi ohayiyantaṃ
§ 11.5.10B5. śayyāsanaṃ ... prāṇakehi vā khajjantaṃ varṣeṇa ovarṣayantam
§ 11.5.10B6. (śayyāsanaṃ ...) prāṇakehi khādyati, pakṣīhi ohayiyate
§ 12.2.11A7. adrākṣīd ... mañcām pīṭhā ... vātātapena opūriyaṃtāṃ prāṇakehi khajjantāṃ
§ 12.3.11B1. mañcā pīṭhā ... vātātapena opūriyantā{ṃ} prāṇakehi khajjantā{ṃ}
§ 13.2.12A7. adrākṣīd ... mañcāṃ pīṭhāṃ ... varṣeṇa ’varṣiyantāṃ prāṇakehi khajjantāṃ (≒ § 15.2.13B7, § 16.2.14A6)
§ 13.3.12B1. mañcā pīṭhā ondriṇṇakā{ṃ} ... varṣeṇa ovarṣiyantā{ṃ} prāṇakehi khajjantā?
§ 13.15.12B6. mañcā bhittito mocetvā pratipādikā dātavyāḥ, yathā prāṇakehi na khādyeyā
§ 14.4.13A4. mañcā bhittiyo mocetvā pratipādakā dātavyā, yathā prāṇakehi dīpikāhi vā na khajjeyā
§ 15.7.14A3. cīvaravaṃśo tāva pratyavekṣitavyo. anekāye prāṇakehi khāditako bhavati
§ 15.7.14A3. yadi tāva prāṇakehi khāyitako bhavati bhagnako vā, ...
§ 18.8.15B6. tāni kuṇḍakāni vā kaṭāhakāni vā nâpi kṣamati adhyupekṣituṃ saprāṇakāni vā adhotakāni vā
§ 18.11.16A1. atha dāni varccakumbhikā saprāṇakā bhavati, na dāni <kṣamati> vaktuṃ, “āyuṣmanto, saprāṇakā varccakuṭikā.” ... yathā jñāye saprāṇakêty abhijñānaṃ
§ 22.7.21A3. nâpi kṣamati sā cakkalī adhyupekṣituṃ ullaggikā vā paluggikā vā prāṇakehi vā khajjanti
§ 24.4.22A2. nâpi kṣamati kheṭakaṭāhakaṃ adhyupekṣituṃ, mā saprāṇako bhaveya
§ 41.16.34B6. mā atra pānīyasmiṃ tṛṇo vā bhave prāṇako vā ...
§ 41.22.35A6. mā prāṇakā jāyeṃsu nīlikāya vā bhaveṃsu
§ 13.11.12B4. mañcā vā pīṭhā vā ... prāṇakehi khajjanti ... (≒ § 15.3.14A1)usw.
比丘威儀法詞典
prāṇi-koṭī-niyuta-śata-sahasra~#
prāṇi-koṭī-niyuta-śata-sahasra~#
“hunderttausend Myriaden Koṭis von Lebewesen”
§ 62.1.49B2. bhagavān ... amṛtam analpakena devamanuṣyāṃ saṃvibhajanto, prāṇikoṭīniyutaśatasahasrāṇi amṛtam anuprāpayanto, ...
比丘威儀法詞典
prātimokṣa~ (BHS, SWTF)
prātimokṣa~ (BHS, SWTF)
§ 7.5.8B3. abhivinayo nāma prātimokṣo saṃkṣiptavistaraprabhedena
比丘威儀法詞典
prātimokṣa-sūtra~ (SWTF>)
prātimokṣa-sūtra~ (SWTF>)
§ 1.9.1B7. saṃghasthavireṇa jānitavyaṃ: ... ko prātimokṣasūtraṃ uddiśiṣyati, ko dakṣiṇāṃ ādiśiṣyati, ko parikathāṃ kariṣyati (≒ § 2.7.2B6, § 3.8.3B6)
§ 1.9.2A1. yo pratibalo bhavati, so adhyeṣitavyo ... “tvaṃ prātimokṣasūtram uddiśesi” “tvaṃ bhāṣesi” “tvaṃ parikathāṃ karesi”
§ 1.12.2A5. yadi tāva vistareṇa prātimokṣasūtraṃ śrotukāmā bhavanti, vistareṇa prātimokṣasūtraṃ uddiśitavyaṃ (≒ § 3.11.4A3)
§ 2.10.3A4. tato vistareṇa prātimokṣasūtraṃ ussārayitavyaṃ
比丘威儀法詞典
prānta~ (BHS, SWTF)
prānta~ (BHS, SWTF)
“abgelegen”
§ 39.29.32A7. durāvāsakāni āraṇyakāni śeyyāsanāni prāntāni (Hs. prāptāni) viviktāni vigatajanapadāni manuṣyarahaśayyakāni pratisaṃlayanasāropyāni
比丘威儀法詞典
prāpuṇa- (BHS[Mvu, Sukh])
prāpuṇa- (BHS[Mvu, Sukh])
“jmd (Gen.) zukommen; zustehen”#;
< Skt. pra-√āp; vgl. SWTF, III 231a, prāp (2); Pā. pāpuṇati
☞ § 8.13, Anm. 1; § 18.8, Anm. 1 zur Wendung navakānte vā paṭipāṭikāya vā yasya vā prāpuṇati
⇒ prāpuṇe-
§ 8.13.9B2. yadi vihāro prāpuṇati, āpṛcchitavyaṃ “amukaṃ vihāraṃ gṛhṇāmi.”
§ 8.13.9B2. atha dāni dvitīyena saha prāpuṇati vihāraṃ, upādhyāyena jānitavyaṃ: yadi ...
§ 18.8.15B6. navakānte vā paṭipāṭ{ṭ}ikāya vā yasya vā prāpuṇati, tena tāni ...
§ 19.19.18A7. kenâyaṃ nikkālayitavyo? navakāntena vā paṭipāṭikāya vā yasya vā prāpuṇati
§ 31.23.26A6. pṛcchitavyaṃ “āyuṣman, asti etāvativarṣasya vihārako prāpuṇati?”
§ 31.23.26A6. yadi tāva jalpati “prāpuṇati” tti, vihārako gṛhṇitavyo
§ 40.4.32B5. atha khalu pānīyavāriko tāva uddiśitavyo, navakānte paṭipaṭikāya vā yasya vā prāpuṇati, eko vā dvayo vā trayo vā yattakā vā abhisaṃbhuṇanti
§ 53.4.45A3. dīpavārikā uddiśitavyā, eko vā dvayo vā yattakā vā abhisaṃbhuṇanti, navakānto (Hs. °kāntena) vā paṭipāṭikāye vā yasya vā prāpuṇati
§ 53.7.45A6. yadi tāva koci pracalāyati, acchaṭikaṃ kariya utthāpayitavyo, vaktavyaṃ “āyuṣman, tava dīpo prāpuṇatî”ti
§ 53.8.45A7. atha dāni bhikṣusya upādhyāyo vā ācāryo vā pracalāyati, ... so pi acchaṭikāye upasthapetavyo, vaktavyaṃ “upādhyāyācārya tava dīpo prāpuṇatî”ti
§ 54.2.46A2. <sā vārayitavyā> navakāntena vā paṭipāṭikāya vā yasya vā punaḥ prāpuṇati
§ 55.2.46B4. so (= geṇḍuka~) vārayitavyo navakāntena vā paṭipāṭikāya vā yasya vā puna prāpuṇati
§ 54.9.46A6. utthāpiyāṇaṃ vaktavyaṃ “āyuṣman, tava yaṣṭi prāpuṇati. vārehi (Hs. cār°)”
§ 54.12.46A7. utthāpiyāṇaṃ vaktavyaṃ “upādhyāyācārya, tava yaṣṭī prāpuṇati.”
§ 55.5.46B6. vaktavyaṃ “āyuṣman, tava geṇḍuko prāpuṇati. utthehi vārehi (Hs. cār°)” tti
§ 55.6.46B7. vaktavyaṃ “upādhyāyācārya, tava geṇḍuko prāpuṇati.”
比丘威儀法詞典
prāpuṇe- (BHS[Mvu])
prāpuṇe- (BHS[Mvu])
“jmd (Gen.) zukommen”#;
< Skt. pra-√āp
⇒ prāpuṇa-
§ 19.5.17B7. (das Pissoir) tailena mrakṣayitavyā navakāntena vā uddiṣṭakena vā paṭipāṭikāye{na} vā yasya vā prāpuṇeti
比丘威儀法詞典
prāpta~
prāmāṇika~
⇒ pramāṇika~
比丘威儀法詞典
prāmodya~
prāmodya~
⇒ prīti-prāmodya~
比丘威儀法詞典
prā-vara- (BHS, SWTF)
prā-vara- (BHS, SWTF)
“sich anziehen”;
< Skt. prā-√vṛ
⇒ prā-vare-, prā-vṛta~, ni-vāsaya-
§ 7.1.8A6. na jānanti: ... kathaṃ nivāsayitavyaṃ, kathaṃ prāvaritavyaṃ (= § 9.1.9B5)
§ 11.11.11A2. na kṣamati śayyāsanaṃ sāṃghikaṃ prāvariyaṃ (Abs.) dīrghacaṃkramaṃ caṃkramituṃ
§ 11.14.11A3. atha dāni hemantakālo bhavati, sāṃghikaṃ śayyāsanaṃ prāvariya śayati ...
§ 25.3.22B2. bhikṣuṇā tāva kalyato yeva nivāsiya prāvariya pātracīvaram ādāya gocaraṃ praviśitavyaṃ
§ 31.7.25B6. tehi dāni prāvariya gaṇṭhipāśakaṃ obandhiya āmantriya praveṣṭavyaṃ
§ 31.9.25B7. pādān prakṣāletvā prāvaretvā (lies: prāvaritvā?) anyonyaṃ āmantrayitvā praveṣṭavyaṃ
§ 31.26.26B1. kalyato yeva utthiya nivāsiya prāvariya hastān nirmmādiya pātraṃ gṛhṇiya praviśitavyaṃ
§ 32.7.27B3. <na kṣamati> ... nivāsantasya vā, cīvaraṃ prāvarantasya, ...
§ 41.22.35A6. ārāmacaraṇakaṃ prāvaritvā āsanaṃ prajñapetavyaṃ
§ 44.1.38B7. so dāni aparejjukāto kalyata eva nivāsiya prāvariya ...
§ 44.6.39A4. bhikṣū kalyato yeva nivāsiya prāvariya ...
§ 45.4.39B6. cīvarāṇi prāvaritvā (Hs. pravāritvā) gocaraṃ praviśitavyaṃ
§ 46.3.40A6. evaṃ prāvaritavyaṃ (= § 46.7.40B2)
§ 46.4.40A6. prāvarantena grāmapraveśanakaṃ cīvaraṃ āvellayitavyaṃ
§ 46.5.40A7. prāvaramāṇena vihāracaraṇakaṃ cīvarakaṃ āvellayitavyaṃ
§ 46.6.40B1. bhikṣu ... anyaṃ leṅkaṭakhaṇḍaṃ prāvaritukāmo bhavati
§ 47.5.40B7. cīvaraṃ prāvaritvā ... praviśitavyaṃ
§ 47.5.40B7. prāvaritvā praveṣṭavyaṃ
§ 47.6.40B7. prāvaritvā gantavyaṃ
§ 47.6.40B7. parimaṇḍalaṃ cīvaraṃ prāvaritvā ...
比丘威儀法詞典
prāvaraṇa~
prāvaraṇa~
“Decke”
⇒ rātrī-prāvaraṇa~, prāvāra~
§ 12.10.11B6. asuke vihāre ettakā mañcakā pīṭhakā vā ettakaṃ āstaraṇaṃ ettakaṃ prāvaraṇaṃ tato likhitavyaṃ (≒ § 12.12.11B7)
§ 14.15.13B4. yaṃ tatra sārāsāraṃ bhāṇḍam astaraṇaṃ vā prāvaraṇaṃ vā upaskaro vā śraddhāprasannehi upāsakakulehi sthāpayitavyaṃ
比丘威儀法詞典
prā-vare-#
prā-vare-#
“sich anziehen”;
< Skt. prā-√vṛ
⇒ prā-vara-
§ 31.9.25B7. pādān prakṣāletvā prāvaretvā (lies: prāvaritvā?) anyonyaṃ āmantrayitvā praveṣṭavyaṃ
比丘威儀法詞典
prāvāra~
prāvāra~
“Decke”
⇒ prāvaraṇa~
§ 17.10.15A4. śeyyāsanaṃ oṇṇiyo vā kocavakā vā prāvārā (Hs. prākārā) vā bisiyo vā ...
比丘威儀法詞典
prāsāda~
prāsāda~
§ 3.5.3B2. vaṃśavidalikāhi vā nalavidalikāhi vā likhitvā sūtreṇa āvuṇitvā dvārakoṣṭhake vā prāsāde vā kalpiyakuṭikāyāṃ vā bandhitavyaṃ ... dvāre sthāpayitavyaṃ
§ 20.15.20A2. nâpi kṣamati cetiyaṃ vandantena oguṇṭhitaśīrṣeṇa vā ohitahastena vā cetiyābhigṛhe vā prāsāde vā khādituṃ
§ 21.4.20B2. upasthānaśālāyāṃ vā agniśālāyāṃ vā prāsāde vā prahāṇake <vā> kaṭhinaṃ prajñāpayitvā cīvaraṃ sīvitavyaṃ
§ 53.6.45A5. catuhi prāsādasya koṇe koṇe dīpako prajvālayitavyaḥ
比丘威儀法詞典
prāsāda-kuṭī~#
prāsāda-kuṭī~#
“Treppenhaus”?
§ 53.12.45B2. atha khalu bahi prāsādakoṇehi dīpakā nirvvāpayitavyā, sopānamaggulīyaṃ prāsādakuṭīyaṃ dīpako nirvvāpayitavyo
比丘威儀法詞典
prāsāda-koṇa~#
prāsāda-koṇa~#
“Ecke eines Gebäudes”
§ 53.12.45B2. atha khalu bahi prāsādakoṇehi (Loc.) dīpakā nirvvāpayitavyā, sopānamaggulīyaṃ prāsādakuṭīyaṃ dīpako nirvvāpayitavyo
比丘威儀法詞典
prāsādika~ (BHS, SWTF)
prāsādika~ (BHS, SWTF)
“schön, anziehend, anmutig”
§ 41.4.33B7. prāsādikena abhikrāntena pratikrāntena ālokitavilokitena sammiñjitaprasāritena saṃghāṭīpātracīvaradhāraṇena
比丘威儀法詞典
priya~
priya~
⇒ adarśanena priyaṃ √kṛ, dhana-dhānya-priya~
§ 4.20.6A3. pañcadhā manasi priyaṃ (Nom. sg. neut.; Hs. prīyan) (vs)
比丘威儀法詞典
priya-vādin~
priya-vādin~
§ 41.12.34B2. so dāni mātāpitr̥̄ṇāṃ pūrvvotthāyī paścānnipātī priyavādī manaāpavādī kiṃkarapariśrāvako
比丘威儀法詞典
prīti~
prīti~
§ 4.20.6A3. prītiṃ janehi suvihitā tathā hi dinnaṃ imaṃ dānan (vs)
比丘威儀法詞典
prīti-prāmodya~ (SWTF)
√pruṣ
⇒ u-sphoṣe-
比丘威儀法詞典
prekṣin~
prekṣin~
⇒ otāra-prekṣin~
比丘威儀法詞典
preta~
preta~
§ 30.3.25A1. omuddhakā bhikṣavo pretā śeyyāṃ kalpayanti
比丘威儀法詞典
preta-karaṇīya~#
preta-karaṇīya~#
“Totenfeier”;
vgl. Skt. preta-karman
§ 4.9.5A1. atha dāni pretakaraṇīye anuvāmaṃ prajñaptaṃ bhavati, tathā yeva upaveṣṭavyaṃ
比丘威儀法詞典
preṣaya-
preṣaya-
(Kausativ von pra-√iṣ)
§ 4.6.4B3. prakṛty’ eva māsavāriko pakṣavāriko vā preṣayitavyo “gaccha jānāhi kiṃ sajjiyatî”ti
§ 5.6.6B3. dvitīyasthavireṇa aparejjukāye ’va māsavāriko vā pakṣavāriko vā preṣayitavyo
§ 6.6.7B3. yo pratibalas tena prakṛty’ eva māsavāriko vā pakṣavāriko vā preṣayitavyo
比丘威儀法詞典
ph / p
pharapharāya#
Onomatopoeticum für den Laut der Blähung
☞ § 62.2, Anm. 7
⇒ ḍharaḍhara, ḍharaḍharāye
§ 62.9.50A5. nâpi kṣamati dharmmaśravaṇe vā sāmāyikāyām vā auddhatyābhiprāyeṇa {vā} pharapharāya (Hs. °pharasya) vātakarmma karttuṃ
§ 62.10.50A6. nâpi kṣamati antaragharaṃ niṣaṇṇena auddhatyābhiprāyeṇa pharapharāya vātakarmma karttuṃ
§ 62.11.50A6. nâpi kṣamati upādhyāyasya vā ācāryasya vā vṛddhatarakasya vā agrato auddhatyābhiprāyeṇa pharapharāya vātakarmma karttuṃ
比丘威儀法詞典
phala~
phala~
⇒ puṇya-pāpa-phalopaga~, madana-phala~, srotāpatti-phala~
§ 48.8.41B4. na kṣamati antaragharaṃ praviṣṭena ... kṣudrapākāni vā phalāni praticchituṃ
§ 48.8.41B4. labhyā dāni cīvarāntarikāya khakkhaṭāni phalāni gṛhṇituṃ
§ 62.1.49B2. bhagavān ... puṇyabhāgiyāṃ satvāṃ puṇyehi niveśayamāno, phalabhāgiyān satvāṃ phalehi (Loc. pl.) pratiṣṭhāpayamāno
§ 62.2.49B5. tato śvetamayena yeva khādanti, bilvāni khādanti, vātakopanāni phalāni khādanti, kalāyā satilapallavaṃ khādanti
§ 62.4.50A1. nâpi kṣamati bilvāni vā madanaphalāni vātakopakāni phalāni khādituṃ kalāyaṃ {vā} satilapallavaṃ vā
§ 62.4.50A1. atha dāni bhikṣu piṇḍacāram aṇṭhanto ... śvetamayena kulmāṣān vā śaktu<ṃ> mardditakān labhati vātakopakāni vā phalāni, kiñ câpi khādeti, anāpattiḥ
比丘威儀法詞典
phalaka~(1)
phalaka~(1)
“Brett”
§ 12.10.11B6. asuke vihāre ettakā mañcakā pīṭhakā vā ettakaṃ āstaraṇaṃ ettakaṃ prāvaraṇaṃ tato likhitavyaṃ bhurjake phalake vā paṭṭikāyām vā
§ 18.4.15B3. (varccakuṭī ...) tatra kāṣṭhehi vā phalakehi vā ohāṭayitavyā
§ 18.5.15B4. kaṇṭhavāriṇī karttavyā ... vaṃśehi vā nalena vā naṃgalehi vā phalakair vvā
§ 23.7.21B5. phalakacchadano bhavati, phalakaṃ dātavyaṃ
比丘威儀法詞典
phalaka~ (2)
phalaka~ (2)
“Spalte, Spaltung”#;
vgl. Skt. √phal (“bersten, zerplatzen”), Pā. phālaka (“Spaltung”)
☞ § 25.16, Anm. 1
§ 25.16.23A3. nâpi kṣamati pātraṃ adhyupekṣituṃ phalakena vā khajjantaṃ khaṇḍaṃ vā cchidram vā
比丘威儀法詞典
phalaka-cchadana~#
phalaka-cchadana~#
“Decke bzw. Dach aus Brettern”
⇒ apakka-cchadana~, apakva-cch°, kabhalla-cch°, tṛṇa-cch°, mṛttikā-cch°, sudhā-cch°
§ 23.7.21B5. phalakacchadano bhavati, phalakaṃ dātavyaṃ
比丘威儀法詞典
phala-bhāgiya~#
phala-bhāgiya~#
“zur Erreichung der (vier) Früchte (d.h. der vier Stufen der auf dem Wege zum Erlösung) vorbestimmt”
☞ § 62.1, Anm. 1
⇒ -bhāgiya~, -bhāgīya~, puṇya-bhāgiya~, vāsanā-bhāgīya~
§ 62.1.49B2. bhagavān ... puṇyabhāgiyāṃ satvāṃ puṇyehi niveśayamāno, phalabhāgiyān satvāṃ phalehi pratiṣṭhāpayamāno ...
比丘威儀法詞典
phāṭita~#
phāsukaṃ (Pā)
“angenehm”;
vgl. Pkt. phāsuya, Jaina-Skt. prāsuka; Caillat 1960: 41 = 2011: 25f.; ead. 1961 = 2011: 49f.
⇒ phāsu, phāsuṃ, a-phāsu, a-phāsuṃ
§ 34.6.28B6. tavâhaṃ hitopasaṃhāreṇa rakṣāvaraṇaguptiye sukhaṃ ca phāsukañ (Hs. payasukhañ; ☞ § 34.6[Text], Anm. 3) ca viharāmi
比丘威儀法詞典
phāsu-vihāra~ (Pā)
phāsu-vihāra~ (Pā)
“das Wohlbefinden”;
vgl. BHS. sparśa-vihāra
☞ § 31.7, Anm. 1
§ 31.7.25B5. saṃghasya phāsuvihāraṃ upadahatha pādatailena guḍapānīyena pratiśrayeṇa purebhaktikena
比丘威儀法詞典
phiccaka~#
phiccaka~#
“Gesäßhälfte”;
< Skt. sphic, sphij (“Hüfte, Hinterbacke”) + Suffix ka
☞§ 62.6, Anm. 2
§ 62.6.50A2. atha dāni ārśavyādhiko bhavati saṃprajāna ekaṃ phiccakaṃ utkṣipiyāṇaṃ hastena vivaritvā vātakarmma karttavyaṃ
§ 62.6.50A2. taṃ pi dāni na kṣamati yena vṛddhatarako tena phiccakam (Hs. picca°) utkṣipituṃ
§ 62.6.50A3. atha khalu yena navakatarako tena phiccakam utkṣipitavyaṃ
§ 62.6.50A3. atha dāni vṛddhatarako ca navakatarako ca ekasthāne ḍhukkakaṃ bhavati, ... kiñ câpi yena vṛddhatarako tena phiccakaṃ utkṣipati, anāpattiḥ
§ 62.6.50A3. nâyaṃ kṣamati saṃghanavakena yena saṃghasthaviro tena phiccakaṃ utkṣipituṃ
§ 62.8.50A4. atha khalu ekaṃ phiccakaṃ (Hs. picca°) utkṣipiya vātakarmma karttavyaṃ
§ 62.9.50A5. atha khalu ekaṃ phiccakaṃ utkṣipitvā vātakarmma karttavyaṃ
§ 62.10.50A6. atha khalu ekaṃ phiccakaṃ ukṣipitvā saṃprajānan vātakarmma karttavyaṃ
比丘威儀法詞典
phuṭṭa-
phuṭṭa-
“bersten, platzen”
< Skt. √sphuṭ;
vgl. CDIAL 13845. *sphuṭyati Pkt. phuṭṭaï (“bersten” usw.)
☞ § 18.8, Anm. 2
§ 18.8.15B7. (kuṇḍakāni) ... atha tāni kāṣṭhamayāni bhavanti, na kṣamati ātape śoṣayituṃ, mā phuṭṭiṃsu tti
§ 19.25.18B3. tumbakaṃ bhavati, kalyato yeva ujjhitvā cchanne sthavitavyaṃ, mā phuṭṭeṃsu
比丘威儀法詞典
phuṭṭa~
phuṭṭa~
⇒ khaṇḍa-phuṭṭa~
比丘威儀法詞典
phulla~
phulla~
⇒ sumanā-phulla~
比丘威儀法詞典
phoṭa-
phoṭa-
“schütteln”;
< Skt. sphoṭati (“aufspringen”), Skt. sphoṭayati (“schütteln”)
⇒ phoḍe-, prasphoṭa-, pra-sphoṭaya-, pra-sphoṭe-, pra-sphoḍa-
§ 61.4.49A4. na dāni aṃgāni “ṭaṭṭa ṭaṭṭa” tti phoṭantena mukhaṃ vivaritvā jambhayitavyaṃ
比丘威儀法詞典
phoḍe-#
phoḍe-#
“schütteln”;
< *phoṭeti < Skt. sphoṭayati; vgl. Pā. apphoṭeti (< ā-sphoṭayati); Pkt. phoḍei
☞ § 61.1, Anm. 2
⇒ phoṭa-, pra-sphoṭa-, pra-sphoṭaya-, pra-sphoṭe-, pra-sphoḍa-
§ 61.1.49A2. te ... auddhatyābhiprāyā jaṃbhayanti, aṅgāni bhañjayanti maṭamaṭāya phoḍenti amaḍaṃ maḍamaḍaṃ
比丘威儀法詞典
b / p
b / p
⇒ p / b
比丘威儀法詞典
buddha-prajñapta~#
buddha-prajñapta~#
“vom Buddha angeordnet”
⇒ pra-jñapaya-, prajñaptaka~
§ 19.42.19A4. imaṃ khalu buddhaprajñaptaṃ bhaiṣajyaṃ. piba yadi jīvitukāmo ’si
比丘威儀法詞典
brāhmaṇa-gṛhapati~
brāhmaṇa-gṛhapati~
“Brahmane und Hausherr”
§ 36.6.29B6. bahukarā bhikṣavo brāhmaṇagṛhapatayo, yaṃ vo pratyupasthitā cīvarapiṇḍapātaśeyyāsanaglānapratyayabhaiṣajyapariṣkārehi
比丘威儀法詞典
brāhmaṇa-parṣā~#
brāhmaṇa-parṣā~#
“Versammlung von Brahmanen”;
vgl. SWTF. brāhmaṇa-pariṣad, Pā. brāhmaṇaparisā; BHS. parṣā
⇒ ārya-parṣā~, kṣatriya-parṣā~, gṛhapati-parṣā~, tīrthika-parṣā~, bhikṣu-parṣā~
§ 35.1.28B7. brāhmaṇaparṣā (Hs. °paryā) dāni sannipatitā “kāryāṇi kariṣyāmo” ti
§ 35.2.29A1. brāhmaṇaparṣā sannipatitā “kāryāṇi kariṣyāma” tti
§ 35.3.29A2. evaṃ brāhmaṇaparṣā upasaṃkramitavyā (= Uddāna [IV].30B5)
§ 35.3.29A3. etaṃ dāni bhikṣusya kiṃci brāhmaṇaparṣāyāṃ kāryaṃ bhavati, nâyaṃ kṣamati gatāgatasya brāhmaṇaparṣām upasaṃkramituṃ
§ 35.3.29A3. “dīrghāyu, asti me kiñcid brāhmaṇaparṣāyāṃ kāryaṃ allīyāma” tti
§ 35.4.29A4. nâpi dāni kṣamati cchatreṇa vā dhāryantena upānahāhi <vā> ābaddhāhi brāhmaṇaparṣā āllīyituṃ
§ 35.4.29A4. cchatropānahāṃ ekamante sthapiya brāhmaṇaparṣāyām upasaṃkramitavyaṃ
§ 35.8.29A6. evaṃ brāhmaṇaparṣāye pratipadyitavyaṃ
比丘威儀法詞典
bhakta-pīṭhikā~#
bhakta-pīṭhikā~#
“Schemel, der beim Essen gebraucht wird” (?)
§ 43.1.38A2. ... bhaktapīṭhikā māṇikaṃ caṃgeriyo śuṣyāyo paṭalakā
比丘威儀法詞典
bhaktopadhāna~# (bhakta-upa°)
bhaktopadhāna~# (bhakta-upa°)
“die Unterlage für das Essen”
☞ § 8.8, Anm. 6
§ 8.8.9A5. bhājanaṃ bhaktopadhānaṃ śayyāsanaṃ pratiśāmetavyaṃ cīvarāṇi
比丘威儀法詞典
Bhadrapāla-kṛtya~#
Bhadrapāla-kṛtya~#
“das Benehmen von Bhadrapāla”?
☞ § 4.8, Anm. 7
§ 4.8.4B7. na dāni tena “āmantritaṃ mayā” ti Bhadrapālakṛtyehi haṇṭhitavyaṃ
比丘威儀法詞典
bhikṣuṇī-upāśraya~#
bhikṣuṇī-upāśraya~#
“Wohnsitz von Nonnen”
☞ § 18.40, Anm. 1
§ 18.40.17A2. nâpi kṣamati bhikṣuṇī-upāśraye gatāgatasya varccakuṭiṃ praviśituṃ
比丘威儀法詞典
bhikṣu-parṣā~#
bhikṣu-parṣā~#
“Mönchsversammlung”;
vgl. SWTF, s.v. bhikṣu-pariṣad; BHSD, s.v. parṣā
⇒ parṣā~, ārya-parṣā~, kṣatriya-parṣā~, gṛhapati-parṣā~, tīrthika-parṣā~, brāhmaṇa-parṣā~
§ 20.4.19A7. bhagavān mahatīye bālakinīye bhikṣuparṣāye (Hs. °paryāye) dharmman deśayati
比丘威儀法詞典
bhūtapūrvvam
bhūtapūrvvam
“früher; in früherer Zeit”
§ 41.12.34B1. bhūtapūrvvam bhikṣavo atītam adhvānaṃ eta<r>hiṃ ca nagaraṃ Vārāṇasī Kāśijanapado
比丘威儀法詞典
bhaiṣajya-piṣaṇaka~#
bhaiṣajya-piṣaṇaka~#
“zum Zerreiben von Arzeneien dienend”
☞ § 43.10, Anm. 1
§ 43.10.38A7. etā bhaiṣajyapiṣaṇikā śilā na dāni kārya kṛtvā yathā yeva pratiliptikā sthapetavyā
比丘威儀法詞典
m / p
m / p
⇒ p / m
比丘威儀法詞典
mañca-pīṭha~
maḍamaḍaṃ
⇒ amaḍaṃ maḍamaḍaṃ, maṭamaṭa
比丘威儀法詞典
madhyuddeśa-pāṭhaka~ (°dhya-udd°)
madhyuddeśa-pāṭhaka~ (°dhya-udd°)
“(das Prātimokṣa) in der "Mittleren Sprache" (zwischen Prakrit und Sanskrit) rezitierend”
☞ Zwischen-Zusammenfassung, Anm. 1; S. 556f. in diesem Band
⇒ uddeśa~, ekoddeśaka~, sūtroddeśaka~
Kolophon 50B2.
Ābhisamācārikāḥ samāptāḥ āryaMahāsāṃghikānāṃ Lokottaravādināṃ madhyuddeśapāṭhakānāṃ pāṭhena
比丘威儀法詞典
marddita-parimarddita~#
marddita-parimarddita~#
“völlig zerstampft, zerdrückt”
⇒ mardita-vimardita~
§ 48.1.41A3. mañcā ca pīṭhāṃ ca sāpāśrayā ca dārakadārikāhi (Hs. °ehi) pādehi mardditaparimardditā...
比丘威儀法詞典
mahā-puṇya~
mahā-puṇya~
“großer Verdienst”#
§ 51.5.44A2. nêdāni vaktavyaṃ “piṇḍapātaṃ mahāpuṇye (☞ § 51.5, Anm. 1) dehi.” atha khalu tūṣṇīkena uddeśe sthātavyaṃ
比丘威儀法詞典
mahā-prapāta~#
mahā-prapāta~#
“großer Abgrund”
☞ § 62.1, Anm. 1
§ 62.1.49B3. bhagavān ... anavarāgrajātijarāmaraṇasaṃsārakāntāranarakavidurggān mahāprapātato abhyuddharitvā kṣeme same śive sthale abhaye nirvvāṇe pratiṣṭhāpayamāno ...
比丘威儀法詞典
mātā-pitṛ-kaṇṭha~#
mātulaka~
“Onkel mütterlicherseits”
§ 49.1.41B6. pi<tr̥̄>yako bhavāhi, mātulako bhavāhi
比丘威儀法詞典
muktehi pārśvehi #
muktehi pārśvehi #
“aus vollem Halse” (wörtl. “mit gelösten Rippen”)
☞ § 58.1, Anm. 2
§ 58.1.48A2. te dāni āyuṣmanto ṣaḍvarggikāḥ prahāṇaṃ upaviṣṭāḥ auddhatyābhiprāyā muktehi pārśvehi “khala khala” tti kāsanti, yogācārāṃ bhikṣuṃ śabdena vyābahanti
§ 58.3.48A2. nâyaṃ kṣamati bhikṣuṇā prahāṇam upaviṣṭena auddhatyābhiprāyeṇa muktehi pārśvehi “khulu khulu” tti kāsituṃ
§ 58.4.48A3~4. auddhatyābhiprāyeṇa muktehi pārśvehi “kha kha kha” tti kāsituṃ (= § 58.6.48A5)
§ 58.5.48A4. auddhatyābhiprāyeṇa muktehi pārśvehi “kha” tti kāsituṃ
§ 58.4.48A3. nâpi kṣamati bhaktāgre vā tarpaṇāgre vā sāmāyikāye vā auddhatyābhiprāyeṇa muktehi pārśvehi “kha kha kha” tti kāsituṃ
§ 58.5.48A4. nâpi kṣamati dharmmaśravaṇikena upaviṣṭe<na> auddhatyābhiprāyeṇa muktehi pārśvehi “kha” tti kāsituṃ
§ 58.6.48A5. nâpi kṣamati upādhyāyasya vā ācāryasya vā agrato vṛddhatarakānāṃ vā auddhatyābhiprāyeṇa muktehi pārśvehi “kha kha kha” tti kāsituṃ
比丘威儀法詞典
mṛttikā-piṇḍa~#
mṛttikā-piṇḍa~#
“Tonklumpen”
⇒ mṛt-piṇḍa~, sudhā-piṇḍa~
§ 12.8.11B4. mṛttikāpiṇḍo dāpayitavyo
§ 23.7.21B5. mṛttikācchadano bhavati, mṛttikāpiṇḍo dātavyo
比丘威儀法詞典
mṛttikā-praliptikā~#
mṛttikā-praliptikā~#
“beschmutzt mit Lehm”
⇒ pratiliptaka~
§ 43.16.38B5. etā bhavanti vāsīyo vā kuddālakā vā niśreṇiyo vā, na dāni tathā yeva mṛttikāpraliptikā sthapetavyā
比丘威儀法詞典
mṛt-piṇḍa~
mṛt-piṇḍa~
“Tonklumpen”
⇒ mṛttikā-piṇḍa~, sudhā-piṇḍa~
§ 11.6.10B7. mṛttikācchadano bhavati mṛtpiṇḍo dātavyo
比丘威儀法詞典
yathâpi
yathâpi
§ 39.8.31A5. anekāye āraṇyakānāṃ co<ra>bhayaṃ vā bhaveya ... vyāghrabhayaṃ vā, yathâpi te nâgacchanti
§ 41.10.34A6. yathâpi imaṃ bhavatā Śāriputreṇa dakānakaṃ upacīrṇṇaṃ
§ 49.1.42A3. oṣṭhā suṣṭhu khalu nirddhāpīyati, yathâpi dāni nagarakulopakena pitr̥̄yakena sārddhaṃ praviṣṭasya ipsitānnāni bhojanāni bhuktāvisya
比丘威儀法詞典
yathā-pratibhānakaṃ#
yathā-pratibhānakaṃ#
“was jmd gut scheint; nach jmds Gefallen”;
vgl. Skt. prati-√bhā (“gut scheinen, gefallen, zusagen”)
§ 49.1.41B7. ārya, bhaktakṛtyaṃ karetha. purebhaktikaṃ karetha. ... yathāpratibhānakaṃ karetha
比丘威儀法詞典
yathāsukha-paribhoga~#
yathā-sukhe
⇒ yathā-sukhaṃ
比丘威儀法詞典
yava-phala~
yava-phala~
“Gerstenkorn”#
☞ § 42.9, Anm. 3
§ 42.9.36B4. atha khalu tathā karttavyaṃ yathā yavaphalamātreṇa lagga<ti>
比丘威儀法詞典
yavāgū-pāna~#
yavāgū-pāna~#
“Reisbrühe”;
Pā. yāgu-pāna
☞ § 39.9, Anm. 1
§ 39.9.31A6. śuve bhaktaṃ vā purebhaktikaṃ vā yavāgūpānaṃ vā bhaviṣyati
比丘威儀法詞典
rakṣa-pāla~
rakṣa-pāla~
“Wächter”
§ 31.34.27A1. sarvve yeva gocaraṃ praviśanti ... eko vā rakṣapālo dātavyo
§ 41.13.34B3. taṃ dāra<ka>ṃ rakṣapālaṃ thapiyāṇaṃ ...
比丘威儀法詞典
rakṣāvaraṇa-gupti~ (BHS[Mvu]) (rakṣā-āva°)
rakṣāvaraṇa-gupti~ (BHS[Mvu]) (rakṣā-āva°)
“Schutz, Obhut und Fürsorge”;
vgl. Pā. rakkhāvaraṇagutti (DN I 62.4, AN III 149.23)
§ 34.6.28B6. tavâhaṃ hitopasaṃhāreṇa rakṣāvaraṇaguptiye sukhaṃ ca phāsukañ ca viharāmi
比丘威儀法詞典
rāja-putra~
rāja-putra~
§ 20.7.19B4. yathā kumārakā vā dharmmiṣṭhā vā gaṇakā vā rājaputrā vā ime śramaṇakāḥ savallarikāni dantakāṣṭhāni khādanti
比丘威儀法詞典
rātrī-prāvaraṇa~#
rātrī-prāvaraṇa~#
“während der Nacht getragenes (Untergewand)”
⇒ rātrī-prāvaraṇaka~
§ 45.7.40A2. nâpi kṣamati ... nagnaprāvṛtena rātrīprāvaraṇa<ṃ> nivāsanaṃ mārggituṃ
§ 45.7.40A3. rātriprāvaraṇaṃ nivāsanaṃ ca āvellayitavyaṃ
比丘威儀法詞典
rātrī-prāvaraṇaka~#
rātrī-prāvaraṇaka~#
“während der Nacht getragenes (Untergewand)”
⇒ rātrī-prāvaraṇa~
§ 45.7.40A2. pratikṛty’ eva tāva rātrīprāvaraṇakaṃ nivāsanaṃ upahastīkarttavyaṃ
比丘威儀法詞典
rikta-paribhoga~#
rikta-paribhoga~#
“(vorläufig) nicht zu gebrauchen” (?) (lit. “vom geleerten Gebrauch”)
§ 43.16.38B5. tac c’ eva{ṃ} cāturddiśaṃ sāṃghikaṃ bhaṇḍakaṃ riktaparibhogaṃ na dāni kāryaṃ kṛtvā vihāre gopitvā sthāpetavyaṃ
比丘威儀法詞典
rūpa~
rūpa~
⇒ garbha-rūpa~ “Kleinkind”
比丘威儀法詞典
ropita~
ropita~
“gepflanzt”;
p. pt. von Skt. ropayati
⇒ ropitaka~
§ 20.2.19A6. apareṇa bhikṣuṇā sāṃghikāyāṃ bhūmau āmrapotako ropito
比丘威儀法詞典
ropitaka~#
ropitaka~#
“gepflanzt”;
< ropita + Suffix ka
⇒ ropita~
§ 20.1.19A5. apareṇa dāni bhikṣuṇā sāṃghikāyaṃ bhūmau āmrapotako ropitako
比丘威儀法詞典
lapa- (< *lapayati [Kausativ von Skt. √lī]?)
lapa- (< *lapayati [Kausativ von Skt. √lī]?)
☞ § 14.4, Anm. 5
⇒ ul-lapa- (2), ol-lapa- (“aufhängen, anhängen”)
比丘威儀法詞典
lavāpaya- (BHS)
lahuṃ (BHS, Pā)
“schnell”;
< Skt. laghu
⇒ laghuṃ
§ 5.8.6B6. yadi tāva hemantakālo bhavati, ... lahuṃ (Hs. bahuṃ) kālo atikramati
§ 6.10.8A1. atha dāni grīṣmo vā varṣārātro vā kālo bhavati, na lahuṃ kālo atikramati
§ 50.5.43B1. bhagavatā anekaparyāyeṇa glāno pari<ṃ>dito. lahuṃ ca kālo atikrāmati
比丘威儀法詞典
√lip
√lip
⇒ lippa-, limpa-, an-upalipta~, an-upaliptaka~, upa-lipta~, upa-limpa-, prati-liptaka~, mṛttikā-praliptikā~, liptopalipta~, su-lipta~
§ 19.4.17B6. udakabhramaṇasya upari thapetavyā sudhāya samaṃtena lipitavyā
比丘威儀法詞典
liptopalipta~# (lipta-upa°)
lippa- (Pā)
“bestreichen”#;
vgl. Skt. limpati; Pā. lippati < Skt. lipyate
⇒ limpa-, upa-limpa-, √lip
§ 17.6.15A1. anyehi khāṇukā ... paripūriya dātavyā, anyehi pariharitavyaṃ, anyehi lippitavyaṃ (od. lipyi°), anyehi majjitavyaṃ ...
§ 17.7.15A2. atha dāni bahuṃ lippitavyaṃ (od. lipyi°) bhavati, bhikṣū ca śāṭhyena karenti
比丘威儀法詞典
limpa-
limpa-
⇒ lippa-, upa-limpa-, √lip
§ 13.7.12B2. ullāye gṛhītako bhavati, piṇḍaṃ śāṭiya mṛttikāye limpitavyo
§ 18.6.15B4. ākāśatalaṃ vā liṃpitavyaṃ (Hs. °vyā) mṛttikāya vā sudhāya vā
比丘威儀法詞典
√lup
√lup
⇒ ā-lupya
比丘威儀法詞典
lepa~
lepa~
⇒ sudhā-mṛttikā-lepa~
§ 17.8.15A3. anyehi mṛttikā pariharttavyā, anyehi lepo dātavyaḥ, anyaiḥ saṃmārjitavyaṃ
比丘威儀法詞典
lepana~
lepana~
⇒ sudhā-pāṇḍu-lepana~
比丘威儀法詞典
lepanikā~#
lehya~
§ 26.1.23A5. atha dāni khakkhaṭa bhavati, jalpa<ṃ>ti “he he he nâyaṃ kiñci yavāgū, lecchaṃ (wohl für lehyaṃ) ayaṃ, ’peyyā ayaṃ, kaṭṭārikācchejjā ayaṃ.”
比丘威儀法詞典
loha-pātra~#
loha-pātra~#
“Schale aus Eisen (od. Kupfer)”;
vgl. Pā. lohapatta (z.B. Vin III 169.27)
§ 43.6.38A5. yaṃ tatra bhavati śatapotanako vā tāmrapātrā vā lohapātrā vā ...
比丘威儀法詞典
lohita-pāṇi~#
lohita-pāṇi~#
“blutbeschmierte Hände habend”
§ 41.19.35A4. raudrā lohitapāṇī caurā tuṣyanti tādṛśā santā (vs)
比丘威儀法詞典
lp / ly:
lp / ly:
kalpatas für kalyatas: § 10.4.10A4, § 40.1.32B2, § 44.6.39A4, § 45.1.39B3, § 45.4.39B5
比丘威儀法詞典
ly / lp
ly / lp
⇒ lp / ly
比丘威儀法詞典
v- < p-
v- < p-
⇒ p- > v-
比丘威儀法詞典
-v- < -p-
-v- < -p-
⇒ -p- > -v-
比丘威儀法詞典
-v- > -p-
-v- > -p-
⇒ -p- < -v-
比丘威儀法詞典
vana-phala~
vana-phala~
§ 49.1.41B7. khajjakaṃ khādatha. vanaphalaṃ bhakṣatha
比丘威儀法詞典
vanaphala-caṅgerī~#
vanaphala-caṅgerī~#
“Korb für Waldfrüchte”
⇒ caṃgerī~
§ 43.8.38A6. ete khajjakacaṃgerīyo vanaphalacaṅgerīyo haritakīcaṅgerīyo vā prasphoḍ-iya suprakṣālitāṃ kariya ekamante sthapetavyāḥ
比丘威儀法詞典
varṣopagata~# (varṣā-u°)
varṣopagata~# (varṣā-u°)
“in die Regenzeit eingetreten seiend”;
vgl. Pā. vassupagata
☞ § 13.4, Anm. 1
§ 13.4.12B1. evaṃ varṣopagatehi śayyāsane pratipadyitavyaṃ (= § 13.18.13A1, Uddāna [II].20A5)
§ 13.5.12B1. ete dāni bhikṣavo varṣopagatā bhavanti, te{na}hi vihārakā pratyavekṣitavyā
比丘威儀法詞典
varṣopanāyika~# (varṣā-u°)
varṣopanāyika~# (varṣā-u°)
“Eintritt in die Regenzeit”;
vgl. BHS. varṣopanāyikā, Pā. vassūpanāyikā, vassupa°
☞ § 12.4, Anm. 1
§ 12.4.11B1. tena hi evaṃ varṣopanāyike śayyāsane pratipadyitavyaṃ. kin ti dāni evaṃ varṣopanāyike (Hs. °nāmike) śayyāsane pratipadyitavyaṃ?
§ 12.5.11B2. eṣā dāni saṃghasya varṣopanāyikā (Hs. °nāmikā) bhavati, prakṛtya͡iva tāva dāyakadānapati pratisaritavyā, tato vihārakā pratisaṃskarttavyāḥ
§ 12.19.12A5. evaṃ varṣopanāyike (Hs. °nāmike) śayyāsane pratipadyitavyaṃ
Uddāna (II).20A5. evaṃ varṣopanāyike (Hs. °iko) śeyyāsane pratipadyitavyaṃ
比丘威儀法詞典
<span style="vertical-align:super">2</span>√vas
2√vas
⇒ ni-vāsa-, ni-vāsayavasti-
比丘威儀法詞典
vastu-pāla~
vastra~
§ 11.11.11A2. vastra<ṃ> puggalikaṃ antarīkaraṇaṃ dadiya caṃkramati, anāpattiḥ
比丘威儀法詞典
<span style="vertical-align:super">1</span>√vā
1√vā
⇒ nir-vāpaya-, nir-vāpe-, pari-nir-vā-
比丘威儀法詞典
<span style="vertical-align:super">2</span>√vā
2√vā
“nähen; flechten; flicken”
⇒ vāpaya-, vuṇā̆-, ā-vuṇā̆-, uv-vinā̆-
§ 17.11.15A5. sarvvehi muñjā vā balbajā vā karttitavyā, mañcā vā vātavyā pīṭhā vātavyā, bisī sīvayitavyā, caturasrā vāpayitavyā (“weben”)
比丘威儀法詞典
vāta-kopaka~#
vāta-kopaka~#
“blähend”
⇒ vāta-kopana~
§ 62.4.50A1. nâpi kṣamati bilvāni vā madanaphalāni vātakopakāni (Hs. vā tatkālakāni) phalāni khādituṃ kalāyaṃ {vā} satilapallavaṃ vā
§ 62.4.50A1. atha dāni bhikṣu piṇḍacāram aṇṭhanto ... śvetamayena kulmāṣān vā śaktu<ṃ> mardditakān labhati vātakopakāni vā phalāni, kiñ câpi khādeti, anāpattiḥ
比丘威儀法詞典
vāta-kopana~
vāta-patha~#
“Windrichtung, Strömung des Windes”;
vgl. Skt. vāyu-patha
☞ § 18.3, Anm. 2
§ 18.3.15B2. (varccakuṭī ...) dakṣiṇena vā paścimena vā kārāpayitavyā vātapathaṃ muktvā
§ 19.3.17B5. (praśvāsakuṭī ...) dakṣiṇena vā paścimena vā kārāpayitavyā vātapatha<ṃ> muktvā
§ 62.11.50A7. vātakarmma ... nâpi dāni kṣamati anuvātaṃ karttuṃ ... apavātaṃ karttavyaṃ, vātapathaṃ muñcitvā
§ 62.12.50B1. yathā sārthaṃ gandhena na vyābaheyyā, vātapathaṃ mocayitvā karttavyaṃ
比丘威儀法詞典
vātapāṇa~
vātapāṇa~
⇒ muṇḍa-vātapāṇa~
比丘威儀法詞典
vātapānīya~#
vātapānīya~#
“Fensteröffnung betreffend, von einer Fensteröffnung”;
wahrscheinlich bezeichnet vātapānīyā vīthī eine Fensteröffnung☞ § 42.7, Anm. 4
§ 42.7.36B2. vātapānīyā (Hs. °nīyaṃ) vīthī karttavyā abhyantare viśālā bāhirato saṃkṣiptā
§ 42.7.36B2. ekāye vātapānīye (Hs. vātadhānīye) vīthīye dvauvikā(?) bhavati dvitīyā karttavyā
比丘威儀法詞典
vāta-pitta-śleṣmaka~#
vāta-pitta-śleṣmaka~#
“an Störung von Wind, Galle oder Schleim leidend”;
vgl. Pā. vāta-pittasemha~
⇒ vāta-pitta-śleṣmika~
§ 42.1.36A2. vātapittaśleṣmakānāṃ phāsu (Hs. payasu) bhaviṣyati
比丘威儀法詞典
vāta-pitta-śleṣmika~#
vāta-pitta-śleṣmika~#
“an Störung von Wind, Galle oder Schleim leidend”
⇒ vāta-pitta-śleṣmaka~
§ 42.3.36A5. utpātagaṇḍapiṭakānāṃ vātapittaśleṣmikānāṃ phāsu bhaviṣyati
比丘威儀法詞典
vāta-putra~
vāta-putra~
“Schwindler” (wörtl. “der Sohn des Windes” [= vātasuta]);
vgl. Lüders 1973: 110f.
§ 4.6.4B4. anekāya tahi ... ḍhossā vā viṭā vā vātaputro vā viheṭhanābhiprāyā nimantrayeṃsu
§ 19.21.18B1. nâpi kṣamati atiprākaṭe pradeśe sthāpayituṃ, mā naṃ ḍhossā vā viḍā vā vātaputrā vā bhuṃjeṃsu
比丘威儀法詞典
vātaputra-bhaya~
vātaputra-bhaya~
“Gefahr durch einen Schwindler”
☞ § 1.12, Anm. 3
§ 6.6.7B3. anekāye tahiṃ ... bhaveya rājabhayaṃ vā corabhayam vā ḍhossabhayam vā vātaputrabhayam vā
比丘威儀法詞典
vātātapa~ (vāta-āt°)
vātātapa~ (vāta-āt°)
“Wind und Hitze”
§ 11.2.10B4. adrākṣīd ... śayyāsanaṃ ... vātātapena vināśiyantaṃ varṣeṇa ovarṣiyantaṃ
§ 11.5.10B5. śayyāsanaṃ adhyupekṣituṃ ... vātātapena vā vināśiyantaṃ
§ 11.5.10B6. (śayyāsanaṃ ...) varṣeṇa ovarṣīyati vātātapena vā vināśīyati
§ 12.2.11A7. adrākṣīd ... mañcām pīṭhā ... vātātapena opūriyaṃtāṃ (≒ § 17.2.14B6)
§ 12.3.11B1. mañcā pīṭhā ... vātātapena opūriyantā prāṇakehi khajjantā (≒ § 17.3.14B6)
§ 12.6.11B3. mañcā vā pīṭhā vā ... vātātapena otariyanti, kākaśakuntehi vā ohayiyanti
§ 13.11.12B4. mañcā vā pīṭhā vā ... vātātapena opūriyanti, naivāte thapitavyāḥ
§ 16.9.14B4. mañcā vā pīṭhā vā ... vātātapena opūriyanti, nivāte sthāpayitavyā
§ 17.12.15A6. mañcā vā pīṭhā vā ... vātātapena vā opūriyanti, ... nivāte sthāpayitavyā
§ 21.8.20B4. nâpi kṣamati kaṭhinaṃ adhyupekṣituṃ ullaggakaṃ vā paluggakaṃ vātātapena vināśiyantaṃ ...
比丘威儀法詞典
vigraha-vivādāpanna~# (°vivāda-āp°)
vigraha-vivādāpanna~# (°vivāda-āp°)
“in Zwist und Auseinandersetzungen verwickelt”
☞ § 38.6, Anm. 6
§ 38.6.30B2. kasya tvaṃ ... kalahajāto bhaṇḍanajāto vigrahavivādāpanno viharanto saṃghe karkaśāni adhikaraṇāni utpādayasi?
比丘威儀法詞典
vittopakaraṇa~ (vitta-upa°)
vittopakaraṇa~ (vitta-upa°)
⇒ prabhūta-jātarūpa-rajata-vittopakaraṇa~
比丘威儀法詞典
vibhūṣaṇābhiprāya~# (°ṣaṇa-abhi°)
vibhūṣaṇābhiprāya~# (°ṣaṇa-abhi°)
“die Absicht gut auszusehen”
§ 20.17.20A3. nâpi kṣamati vibhūṣaṇābhiprāyeṇa dantakāṣṭhaṃ khādituṃ
比丘威儀法詞典
virecana-pītaka~#
virecana-pītaka~#
“ein Purgiermittel getrunken habend”
☞ § 11.11, Anm. 3
⇒ pīta~
§ 11.11.11A2. atha dāni bhikṣuḥ śirāviddhako vā bhavati virecanapītako vā glānako vā bhavati, vastraṃ puggalikaṃ antarīkaraṇaṃ dadiya caṃkramati, anāpattiḥ
§ 20.12.19B7. atha dāni bhikṣuḥ glāno bhavati śirāviddhako vā virecanapītako vā ghṛtapītako vā ...
比丘威儀法詞典
viheṭhanābhiprāya~ (°anā̆-abhi°) (BHS)
viheṭhanābhiprāya~ (°anā̆-abhi°) (BHS)
“die Absicht, zu schaden (peinigen), habend”
⇒ upārambhaṇābhiprāya~, auddhatyābhiprāya~
§ 4.6.4B4. anekāya tahi ... ḍhossā vā viṭā vā vātaputro vā viheṭhanābhiprāyā nimantrayeṃsu
§ 6.6.7B3. anekāye tahiṃ ... viheṭhanābhiprāyā nimantrayeṃsu
§ 54.7.46A4. nâpi kṣamati viheṭhanābhiprāyeṇa yaṣṭī vārayituṃ (Hs. cār°)
比丘威儀法詞典
<span style="vertical-align:super">1</span>√vṛ
1√vṛ
⇒ anu-pari-vāraya-, apā-vura-, o-vāraya, prā-vara-, prā-vṛta~, vāraya- (1), vi-vara-
比丘威儀法詞典
<span style="vertical-align:super">2</span>√vṛ
2√vṛ
⇒ vara-, vāraya- (2), vārevṛkṣa~
§ 18.45.17A6. ekatamaṃ jjhāṭam vā vṛkṣaṃ vā pṛṣṭhato kariyāṇa upaviśitavyaṃ
§ 20.3.19A7. evaṃ nāma tvaṃ puṣpopagataṃ vṛkṣaṃ uppāḍiya dantakāṣṭhaṃ khādasi
比丘威儀法詞典
vaipulya~ (BHS, SWTF)
vaipulya~ (BHS, SWTF)
“Vaipulya”
§ 7.5.8B3. abhidharmmo nāma navavidho sūtrānto sūtraṃ ... vaipulyâdbhutadharmmā (Hs. °âdbhutādh°)
比丘威儀法詞典
vyañjana-sampatti~#
vyañjana-sampatti~#
“die Vollkommenheit von Beilagen”
§ 4.13.5A6. atha khalu odanasampattir vvā āgamaṃtena bhuṃjitavyaṃ, vyañjanasampattir vvā āgamaṃtena bhuñjitavyaṃ (≒ § 5.11.7A2)
§ 6.11.8A2. tena odanasampattī vā āgametavyaṃ vyañjanasampattī vā āgamaṃtena bhuñjitavyaṃ
比丘威儀法詞典
apa-diśa-
apa-diśa-
“nennen”
§ 8.7.9A4. uśśa<ṃ>kiyapariśaṅkiyāṇi kulāni vyapadiśati, vāretavyo ...
比丘威儀法詞典
śata-potanaka~#
śabda~
⇒ alpa-śabda~, uccaśabda-mahāśabda~
§ 28.1.24A1. tasya dāni tena śabdena cittaṃ na samādhānaṃ gacchati (≒ § 28.2.24A2)
§ 56.1.47A3. yogācārāṃ bhikṣuṃ śabdena vyābahanti (= § 58.1.48A2)
§ 57.1.47B1. yogācārāṃ bhikṣūṃ śabdena vyābahanti (= § 59.1.48A6; ≒ § 60.1.48B5, § 61.1.49A2, § 62.2.49B7)
§ 60.5.48B7. taṃ pi tathā dāni kaṇḍūyitavyaṃ, yathā ānantaryakaṃ śabdena na vyābahati
§ 61.4.49A4. tathā karttavyaṃ, yathânantarikaṃ śabdena na vyābahati (≒ § 62.6.50A2)
§ 62.2.49B6. aparo āha “sādhv āyuṣmaṃ. kiṃ etaṃ samvatsarikaṃ pūti<vāta>karmmaṃ aṣṭaśatenâpi? ko vātaṃ na iccheyyā? aho manojño śabdo anukūlaṃ karoti.”
比丘威儀法詞典
śabdāpaya- (BHS, SWTF; vgl. BHSG § 38.56)
śabdāpaya- (BHS, SWTF; vgl. BHSG § 38.56)
“herbeirufen, kommen lassen”
⇒ śabdāvaya-
§ 1.3.1B3. bhagavān āha: “śabdāpayatha Nandanaṃ” (= § 4.3.4A7, § 49.2.42A4)
§ 2.3.2B3. bhagavān āha “śabdāpayatha Upanandanaṃ” (= § 5.3.6A6)
§ 6.3.7A6. bhagavān āha: “śabdāpayatha bhikṣūn” (= § 10.3.10A4)
§ 7.2.8A7. bhagavān āha. “śabdāpayatha NandanOpanandanāṃ ṣaḍvarggikāṃś ca.” (≒ § 41.2.33B4 usw.)
§ 1.3.1B3. so dāni śabdāpito (= § 2.3.2B3, § 5.3.6A6, § 20.2.19A6, § 27.2.23B4, § 44.2.39A1, § 49.2.42A4 usw.)
§ 18.16.16A3. bhagavān āha “śabdāva<ya>tha bhikṣuṃ.” so dāni śabdāpito
§ 20.7.19B3. śabdāpayatha NandanOpanandanāṃ (= § 40.2.32B3, § 48.2.41A4)
§ 20.7.19B3. te dāni śabdāpitā (= § 41.2.33B4, § 48.2.41A4)
§ 3.3.3B1. te dāni śabdāpitāḥ (= § 6.3.7A6, § 40.2.32B3, § 42.4.36A6, § 45.2.39B4, § 46.2.40A4, § 47.2.40B4 usw.)
§ 26.2.23A6. śabdāpayatha ṣaḍvarggikāṃ (= § 30.2.24B7, § 42.4.36A6, § 45.2.39B4 usw.);
§ 46.2.40A4. śabdāpayatha ṣaḍvarggikān (= § 29.2.24A6, § 62.3.49B7 usw.)
§ 33.6.28A2. eṣo dāni bhikṣusya upādhyāyo vā ācāryo vā śabdāpayati, ...
§ 33.6.28A2. atha khalu nāmena vā gotreṇa vā śabdāpayitavyo
§ 33.8.28A3. vṛddhatarako śabdāpayati, nâyaṃ kṣamati “hā <kiṃ bhaṇasi>” tti pravyāharituṃ
§ 33.9.28A3~4. eṣo bhikṣu mātaraṃ pitaraṃ vā bhaginīm vā śabdāpayitukāmo bhavati, nâyaṃ kṣamati śabdāpayituṃ “ambe” tti vā “atte” ti vā “bhaṭṭe” ti vā. atha khalu “sālohite (Voc. pl. masc.)” ti vā śabdāpayitavyāḥ
§ 33.11.28A4~5. eṣo bhikṣuḥ upāsakāṃ vā dānapatānīṃ vā vihārasvāminīṃ vā śabdāpitukāmo bhavati, nâpi kṣamati “ambe” ti vā “atte” ti vā “bhaṭṭe” ti vā. atha khalu “upāsake” tti vā “dānapatti” ti vā “vihārasvāmini” ti vā śabdāpayitavyaṃ
§ 33.12.28A5. bhikṣū vā upāsakam vā dānapatim vā śabdāpayitukāmo bhavati, ...
§ 33.13.28A5. bhikṣū vā tehi śabdāpayati (lies: °piyati?; vgl. jedoch BHSG § 37.18), ...
§ 47.2.40B4. śabdāpayatha NandanOpanandanāḥ
§ 41.18.35A1. tāṃ sarvvāṃ corāṃ śabdāpiya pṛcchati
§ 20.2.19A6. śabdāpayatha taṃ bhikṣuṃ (= § 27.2.23B4, § 44.2.39A1) usw.
比丘威儀法詞典
śayyāṃ kalpe-
śayyāsana~
“Unterkunft, Lagerstätte; Bettzeug, Sitzkissen und -bezüge, Mobiliar”;
vgl. S. 557 in diesem Band
☞ § 11.10, Anm. 1
⇒ śeyyāsana~, cīvara-piṇḍapāta-śayyāsanaglānapratyayabhaiṣajya-pariṣkāra~
§ 8.8.9A5. bhājanaṃ bhaktopadhānaṃ śayyāsanaṃ pratiśāmetavyaṃ cīvarāṇi
§ 8.9.9A6. śayyāsanaṃ (Hs. °āśanaṃ) prasphoṭayitavyaṃ
§ 11.2.10B4. adrākṣīd bhagavāṃ ... śayyāsanaṃ ujjhitaprakīrṇṇaṃ utpādakaṃ utthitakaṃ (≒ § 12.2.11A6)
§ 11.3.10B4. kasyêmaṃ bhikṣavo śayyāsanaṃ ujjhitaprakīrṇṇaṃ ... ātape dinnaṃ?
§ 11.4.10B5. yūyaṃ apratyāstaraṇakaṃ śayyāsanaṃ paribhuṃjatha
§ 11.4.10B5. tena hi evaṃ śayyāsane pratipadyitavyaṃ
§ 11.5.10B5. na dāni kṣamati sāṃghikaṃ śayyāsanaṃ adhyupekṣituṃ utpādakam vā ...
§ 11.10.11A2. na kṣamati sāṃghikena śayyāsanena prāvṛtena bhaktāgre vā tarpaṇāgre vā sāmāyik<āy>am vā upaviśituṃ (☞ § 11.10, Anm. 1)
§ 11.11.11A2. na kṣamati śayyāsanaṃ sāṃghikaṃ prāvariyaṃ dīrghaca<ṃ>kramaṃ caṃkramituṃ
§ 11.12.11A3. nâpi kṣamati sāṃghikaṃ śayyāsanaṃ paudgalikaparibhogena paribhuñjituṃ. atha khalu sāṃghikaṃ śayyāsanaṃ prajñapayitavyaṃ. pratyāstaraṇaṃ dadiya tato paribhuñjitavyaṃ
§ 11.14.11A3. atha dāni hemantakālo bhavati, sāṃghikaṃ śayyāsanaṃ prāvariya śayati ...
§ 12.4.11B1. evaṃ varṣopanāyike śayyāsane pratipadyitavyaṃ;
vgl. Uddāna (II). 20A5. evaṃ varṣopanāyike śeyyāsane pratipadyitavyaṃ
§ 12.11.11B6. atha dāni grāmāntikaṃ śayyāsanaṃ bhavati, ...;
vgl. § 14.11.13B1. atha dāni grāmāntikaṃ śeyyāsanaṃ bhavati, ...
§ 12.3.11A7. śayyāsanaṃ ujjhitaprakīrṇṇaṃ omayilomayilaṃ pāṭitavipāṭitaṃ
§ 12.10.11B5. te<na> dāni samantena āṣāḍhamāsaṃ śayyāsanaṃ grāhetavyaṃ
§ 12.11.11B6. āraṇyakaṃ śayyāsanaṃ bhavati, ... grāmāntikaṃ śayyāsanaṃ bhavati, ...
§ 12.17.12A4. hemante śayyāsanaṃ uddiśitavyaṃ guptyarthaṃ paribhogārthaṃ ... varṣāsu śayyāsanaṃ uddiśitavyaṃ guptyarthaṃ paribhogārthaṃ
§ 12.18.12A5. kālena kālaṃ śayyāsanaṃ sīvitavyaṃ dhovitavyaṃ
§ 13.4.12B1. evaṃ varṣopagatehi śayyāsane pratipadyitavyaṃ (= § 13.18.13A1, Uddāna[II].20A5)
§ 13.10.12B3. śayyāsanaṃ omayilomayilaṃ bhavati pāṭitavipāṭitaṃ, dhovayitavyaṃ rañjetavyaṃ
§ 13.14.12B6. pañcāhe pañcāhe śayyāsanaṃ pratyotāpetavyaṃ
§ 14.1.13A1. te dāni āraṇyakā ... grāmantikaṃ śayyāsanaṃ okastāḥ
§ 14.2.13A2. evaṃ varṣavustehi śayyāsane pratipadyitavyaṃ:
vgl. § 14.19.13B6. evaṃ varṣavustehi śeyyāsane pratipadyitavyaṃ (= Uddāna [II].20A6)
§ 14.4.13A3. yaṃ tahiṃ śayyāsanaṃ (“Bettzeug/Sitzkissen und -bezüge”) bhavati kocavakā vā urṇṇīyo vā caturasrakā vā kumbhīyo vā kaṭāhakāni vā sarvvaṃ grāmāntikaṃ śayyāsanaṃ (“Unterkunft”) otāretavyaṃ
§ 14.7.13A6. yaṃ sārāsāraṃ śayyāsanaṃ (“Bettzeug/Sitzkissen und -bezüge”) amilā vā astaraṇikā vā kocakā vā guḍuguḍukā vā makucakā vā te grāmāntikaṃ śayyāsanaṃ (“Unterkunft”) nāpayitavyāḥ
§ 16.3.14A6. śayyāsanaṃ omayilemayilaṃ pāṭitavipāṭitaṃ
§ 16.4.14A7. tena hi evaṃ nevāsikehi śeyyāsane pratipadyitavyaṃ. kin ti dāni evaṃ nevāsikehi śayyāsane pratipadyitavyaṃ?
§ 17.13. evaṃ sarvvehi śayyāsane pratipadyitavyaṃ;
vgl. § 17.4. e° s° śeyyāsane pr°
§ 56.5.47A5. rātriñ ca śayyāsanaṃ yathāprajñaptakaṃ āsati, ...
Antaroddāna 50B2.
saṃghasthaviro ca śayyāsana kaṭhina āgantukā ca
usw.比丘威儀法詞典
śayyāsana-prajñāpaka~
śayyāsana-prajñāpaka~
“einer, der Unterkünfte (Śayyāsana) zuweist”;
Pā. senāsana-paññāpaka
☞ § 12.9, Anm. 1
§ 12.9.11B4. pañcehi aṅgehi samanvāgato bhikṣuḥ śayyāsanaprajñāpaka-saṃmutīye saṃmanyitavyo
比丘威儀法詞典
Śāriputra~ (BHS, SWTF)
Śāriputra~ (BHS, SWTF)
§ 41.3.33B7, § 41.4.33B7, § 41.10.34A6, § 41.21.35A5
比丘威儀法詞典
śikṣā-pada~ (BHS, SWTF)
śithila~
⇒ ati-śithila~
比丘威儀法詞典
śilā-pūrakā̆~#
śilā-pūrakā̆~#
“steinerner Mörser”?
☞ § 51.7, Anm. 3
⇒ kaṇḍikā-pūraka~
§ 51.8.44A4. yadi tāva śilāpūrakāṃ pithiyāṇaṃ ovvarakaṃ praviśati, jānitavyaṃ “eṣā dāsyati”
比丘威儀法詞典
śiva-pathikā~ (BHS)
śiva-pathikā~ (BHS)
“Leichenstätte”
☞ § 4.15, Anm. 2
§ 4.15.5B1. ayaṃ kumāro śivapathikāya cchandito (vs)
§ 6.13.8A3. <ayaṃ> kumāro śivapathikā (?; Hs. si{|}vapasikā) cchandito (Hs. cchoto) (vs)
比丘威儀法詞典
śīta-praṣṭavya~#
śīta-praṣṭavya~#
“Gefühl der Kälte, Frost”
§ 42.3.36A4. te dāni bhikṣu śītapraṣṭavyena spṛṣṭāḥ tvaritatvaritaṃ praviṣṭā
比丘威儀法詞典
śeyyāṃ (śayyāṃ) kalpaya- (kalpe-)
śeyyāṃ (śayyāṃ) kalpaya- (kalpe-)
“liegen”;
vgl. SWTF, s.v. kḷp, 2, c, ε. śayyāṃ kalpaya- (“[sich] ein Bett bereiten: sich hinlegen, schlafen”); Pā. seyyaṃ kappeti
☞ § 30.1, Anm. 1
§ 30.1.24B6. te dāni āyuṣmanto ṣaḍvarggikāḥ omuddhakâpi śeyyāṃ kalpenti, uttānakâpiśeyyā<ṃ> kalpenti, vāmenâpi pārśvena śeyyāṃ kalpenti
§ 30.2.24B7. satyaṃ ... yūyaṃ omuddhakâpi śeyyāṃ kalpetha, vāmenâpi pārśvena śayyāṃ kalpetha?
§ 30.3.24B7~25A1. tena hi na kṣamati uttānakena śeyyāṃ kalpituṃ. na kṣamati omuddhakena śeyyāṃ kalpayituṃ. na kṣamati vāmena vā pārśvena śeyyāṃ kalpayituṃ
§ 30.3.25A1. omuddhakā bhikṣavo pretā śeyyāṃ kalpayanti. uttānakā bhikṣavo āsurā śeyyāṃ kalpayanti. vāmena pārśvena kāmopabhoginaḥ śeyyāṃ kalpaya<n>ti
§ 30.4.25A1. evaṃ bhikṣavo śeyyāṃ kalpetha yathā siṃho mṛgarājā. siṃho bhikṣavo mṛgarājā dakṣiṇena pārśvena śeyyāṃ kalpayati
§ 30.5.25A3. (śeyyā ...) tathā karttavyā yathā saṃpa<ti>tako yeva dakṣiṇena pārśvena śayyāṃ kalpeti
§ 30.7.25A4. rātrīye madhyame yāme dakṣiṇena pārśvena siṃhaśeyyā kalpayitavyā
§ 30.11.25A5~6. na kṣamati stūpaṃ vā pādato kṛtvā śayyāṃ kalpayituṃ, saṃghaṃ vā pādato kṛtvā śeyyāṃ kalpayituṃ, vṛddhatarakaṃ vā pādato kṛtvā upādhyāyācāryaṃ vā pādato kṛtvā śeyyāṃ kalpayituṃ
Uddāna (III).25A7. evaṃ śeyyā kalpayitavyaṃ
比丘威儀法詞典
Śoṇa-pānīya~#
śodhitaka~#
“gereinigt”
< śodhita + Suffix ka
§ 13.2.12A6. adrākṣīd ... vihārakāṃ ... udakasya pūrāṃ, udakabhramām aśodhi<ta>kāṃ
§ 13.3.12A7. ime bhikṣavo vihārakā ... udakasya pūrā{ṃ} udakabhramā aśodhitakā
比丘威儀法詞典
śraddhā-prasanna~ (BHS; BHSD, s.v. śraddha; BhiVin[Ma-L] §§ 144, 251)
śraddhā-prasanna~ (BHS; BHSD, s.v. śraddha; BhiVin[Ma-L] §§ 144, 251)
“fromm”
§ 14.15.13B4. yaṃ tatra sārāsāraṃ bhāṇḍam astaraṇaṃ vā prāvaraṇaṃ vā upaskaro vā śraddhāprasannehi (Loc. pl.) upāsakakulehi sthāpayitavyaṃ
比丘威儀法詞典
ṣ / p
ṣ / p
⇒ p / ṣ
比丘威儀法詞典
ṣaṭ-pañca~
ṣaṭ-pañca~
“sechs- oder fünf(mal)”
§ 23.4.4.21B1. atha dāni bhikṣu glāno bhavati, kiñ câpi ṣaṭ{a}pañca gatāgatāṃ deti, anāpattiḥ
比丘威儀法詞典
ṣṭ / pt
ṣṭ / pt
⇒ pt / ṣṭ
比丘威儀法詞典
sa-upānaha~
sa-upānaha~
⇒ sopānaha~
比丘威儀法詞典
saṃ-kṣipta~
saṃ-kṣipta~
§ 1.2.1B2. so dāni paścād āgatvā saṃkṣiptena catvāri pārājikān dharmmān uddeśiyāṇa ...
§ 1.12.2A6. saṃkṣiptena catvāri pārājikāṃ dharmmāṃ uddiśiyānaṃ śiṣṭakaṃ abhīkṣṇaśrutikāye gāthāye ca
§ 2.10.3A3. saṃkṣiptena catvāri pārājikā uddiśitavyaṃ śiṣṭakaṃ abhīkṣṇaśrutikāye gāthāyo ca
§ 4.2.4A6. so dāṇi paścād āgacchiyāṇa bhuṃjiyāṇa saṃkṣiptena dakṣiṇām ādiśiya na parikathāṃ karoti
§ 42.7.36B2. vātapānīyā vīthī karttavyā abhyantare viśālā bāhirato saṃkṣiptā (Hs. saṃdyiptā)
§ 42.8.36B3. bh<r>aṣṭikā ... heṣṭhato viśālā hi upari saṃkṣiptā
比丘威儀法詞典
saṃkṣipta-vistara-prabheda~#
saṃkṣipta-vistara-prabheda~#
“kurze und/oder ausführliche Form”
§ 7.5.8B3. abhivinayo nāma prātimokṣo saṃkṣiptavistaraprabhedena
比丘威儀法詞典
sa-tila-pallava~#
sa-tila-pallava~#
“zusammen mit Sesamsprossen”?
§ 62.2.49B5. tato śvetamayena yeva khādanti, bilvāni khādanti, vātakopanāni phalāni khādanti, kalāyā satilapallavaṃ khādanti
§ 62.4.50A1. nâpi kṣamati bilvāni vā madanaphalāni vātakopakāni phalāni khādituṃ kalāyaṃ {vā} satilapallavaṃ vā
比丘威儀法詞典
santāpa~
santāpa~
⇒ uṣṇa-santāpa~
比丘威儀法詞典
saṃ-tāpita~
saṃ-tāpita~
“geplagt”
§ 42.3.36A4. te ... uṣṇena ca dhūmena ca saṃtāpitāḥ udakaṃ na labhanti
§ 42.3.36A5. dhūmena ca uṣṇena ca suṣṭhu saṃtāpitāḥ
§ 42.3.36A5. te dāni uṣṇena ca santāpitāḥ bāhyato pi udakaṃ mārgganti, na labhanti
§ 42.4.36A7. ete dāni bhikṣū uṣṇena ca dhūmena ca santāpitā nirddhāvitā bāhyato pi udakaṃ mārggayanti, na labhanti
比丘威儀法詞典
sandhi-poṣadha~#
sandhi-poṣadha~#
“Wiedervereinigungs-Poṣadha-Feier”
☞ § 1.5, Anm. 1
§ 1.5.1B4. kim adya saṃghasya poṣadho cāturddaśiko pāñcadaśiko sandhipoṣadho bhaviṣyati?
§ 1.7.1B6. āyuṣman adya saṃghasya poṣadho cāturddaśiko vā pāñcadaśiko vā sandhipoṣadho vā
§ 2.5.2B4. kim adya saṃghasya poṣadho cāturddaśiko vā pāñcadaśiko vā sandhipoṣadho vā (= § 3.6. 3B4)
比丘威儀法詞典
saṃ-ni-√pat
saṃ-ni-√pat
§ 17.5.14B7. tato raṇaraṇāye gaṇḍiṃ āhaṇiya sarvvasaṃghena sannipatitavyaṃ
§ 17.5.15A1. atha khalu sarvvehi sannipatitavyaṃ
§ 34.1.28A7. kṣatriyaparṣā dāni sannipatitā “kāryāṇi kariṣyāma” tti (≒ § 34.2.28B2)
§ 35.1.28B7. brāhmaṇaparṣā dāni sannipatitā “kāryāṇi kariṣyāmo” ti (≒ § 35.2.29A1)
§ 36.1.29A7. gṛhapatiparṣā dāni sannipatitā “kāryāṇi kariṣyāma” tti (≒ § 36.2.29B1)
§ 37.1.29B7. tīrthikaparṣā dāni sannipatitā “kāryāṇi kariṣyāma” tti (≒ § 37.2.30A1)
§ 34.1.28B1. vayaṃ yeva sannipatitā “karmmāṇi kariṣyāma” tti
§ 36.1.29A7. vayaṃ ye<va> tāva sannipatitā “kāryāṇi kariṣyāma” tti
§ 37.1.29B7. vayaṃ yeva{ṃ} tāva sannipatitā “kāryāṇi kariṣyāmo” ti
§ 42.2.36A3. yaṃ kālaṃ bhikṣu sannipatitāḥ usw.
比丘威儀法詞典
sa-parivāra~
sa-parivāra~
⇒ parivāra~
比丘威儀法詞典
sapta~
sapta~
Antaroddāna 50B2.
saṃghasthaviro ca śayyāsana kaṭhina āgantukā ca āraṇyakā nevāsikā (lies: nivāsanaṃ?) ca pradīpo ca sapta varggāḥ prakāśitāḥ
比丘威儀法詞典
sapta-rātra~
sapta-rātra~
§ 4.15.5B1. aṃguṣṭhasnehena yāpaye saptarātraṃ (vs)
§ 6.13.8A3. aṅguṣṭhasnehena yāpayati saptarātraṃ (vs)
比丘威儀法詞典
sapta-varṣa~
sa-prasāda~
⇒ prasāda~
比丘威儀法詞典
sa-prāṇaka~
sa-prāṇaka~
⇒ prāṇaka~
比丘威儀法詞典
sam-ā-dāpaya- (BHS, SWTF)
sam-ā-dāpaya- (BHS, SWTF)
“anregen”
§ 1.11.2A3. dāyakadānapati ... dhārmmyā kathayā saṃdarśayitavyāḥ samādāpayitavyāḥ samuttejayitavyāḥ ...
§ 1.13.2A6. dāyakadānapati dharmyā kathayā saṃdarśayitavyā samādāpayitavyā samuttejayitavyā ...
§ 2.9.3A2. dhārmyā kathayā saṃdarśiya samādāpiya samuttejiya sampraharṣayitvā udyojayitavyā (= § 3.10.4A2; ≒ § 2.11.3A5)
§ 4.2.4A7. nâpi dāyakadānapatiṃ dharmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati
比丘威儀法詞典
samāpatti~
samāpatti~
⇒ aśubha-samāpatti~
比丘威儀法詞典
sam-ā-panna~ (BHS, SWTF, Pā)
sam-ā-panna~ (BHS, SWTF, Pā)
“erreicht habend”
§ 19.11.18A3. nâpi dāni tahiṃ dhyānāntaragateṇa vā svādhyāyam vā karentena aśubhasamāpattim vā samāpannena āsitavyaṃ
比丘威儀法詞典
samāmapayi#
samāvāyika~#
“Versammlungsteilnehmer”;
vgl. Skt. samavāya (“Zusammenkunft, Versammlung”), Skt. sāmavāyika (“Versammlungsteilnehmer”)
☞ § 60.5, Anm. 1
§ 60.5.48B6. nâpi kṣamati bhikṣuṇā bhaktāgre vā tarpaṇāgre vā samāvāyikānāṃ vā ...kaṇḍūyituṃ
比丘威儀法詞典
samīpa~
sam-ut-tejaya- (BHS, SWTF)
“begeistern”;
vgl. Pā. samuttejeti
§ 1.11.2A3. dāyakadānapati ... dhārmmyā kathayā saṃdarśayitavyāḥ samādāpayitavyāḥ samuttejayitavyāḥ saṃpraharṣayitavyāḥ udyojayitavyāḥ
§ 1.13.2A7. dāyakadānapati dharmyā kathayā saṃdarśayitavyā samādāpayitavyā samuttejayitavyā saṃpraharṣayitavyā udyojayitavyā
§ 2.9.3A2. dhārmyā kathayā saṃdarśiya samādāpiya samuttejiya sampraharṣayitvā udyojayitavyā (= § 3.10.4A2; ≒ § 2.11.3A5)
§ 4.2.4A7. nâpi dāyakadānapatiṃ dharmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati
比丘威儀法詞典
sampatti~
sampatti~
⇒ odana-sampatti~, tyāga-sampanna~, vyañjana-sampatti~
比丘威儀法詞典
sam-panna~
saṃpuṭa~
☞ § 41.8, Anm. 3
⇒ saṃpuṭī̆-kṛtikā~, saṃpuṭī̆-√kṛ
§ 41.8.34A4. upānahāpocchananattakaṃ gṛhṇiya upānahā saṃpuṭaṃ kariya ...
比丘威儀法詞典
saṃpuṭī̆-√kṛ#
saṃpuṭī̆-√kṛ#
“(Sandalen mit den Sohlen) nach Art eines añjali aneinanderlegen”
☞ § 41.8, Anm. 3
⇒ saṃpuṭa~, saṃpuṭī̆-kṛtikā~
§ 41.24.35A7. upānahāyo prasphoṭitvā saṃpuṭīkṛtvā ...
§ 41.29.35B5. upānahāyo saṃpuṭī-(Hs. saṃghāṭī-)kariya ...
§ 57.5.47B3. upānahikāyo ... saṃpuṭikariyāṇaṃ vāmakena hastena gṛhṇiya nikuṭitakena <vāmā bāhāṃ> osārayitvā saṃprajānaṃ gṛhṇiyāṇaṃ gantavyaṃ
比丘威儀法詞典
saṃpuṭī̆-kṛtikā~# (fem. von *saṃpuṭī̆-kṛtaka~)
saṃpuṭī̆-kṛtikā~# (fem. von *saṃpuṭī̆-kṛtaka~)
“halbkugelförmig gemacht, nach Art eines añjali aneinandergelegt”
⇒ saṃpuṭa~, saṃpuṭī̆-√kṛ, kṛtaka~
§ 57.6.47B4. (upānahikāyo ...) pratisandhismi tathā yeva saṃpuṭikṛtikāyo āsanasya heṣṭhe sthapitavyāyo
§ 57.6.47B4. bhikṣuṇā upasthapitvā upānahāyo tathā yeva saṃpuṭīkṛtikāyo gṛhītvā nikuṭitakena vāmā bāhāṃ osāriya saṃprajānaṃ nirddhāvitavyaṃ
比丘威儀法詞典
saṃ-pra-jāna~ (BHS)
saṃ-pra-jāna~ (BHS)
“vollbewußt; sorgfältig”;
vgl. Pā. sampajāna
⇒ saṃprajānakaṃ, saṃ-prajānat~
§ 41.4.34A1. smṛto saṃprajāno nāgo viya kāritakāraṇo Veśālīṃ nagarīṃ piṇḍāya carati
§ 42.15.37A1. saṃprajānanena gantavyaṃ
§ 61.7.49A7. cīvarakoṇena mukhaṃ pidhiya saṃprajānena vijṛmbhayitavyaṃ
§ 62.6.50A2. atha dāni ārśavyādhiko bhavati saṃprajāna ekaṃ phiccakaṃ utkṣipiyāṇaṃ hastena vivaritvā vātakarmma karttavyaṃ
§ 62.7.50A3. atha dāni bhikṣu na pāreti saṃprajāna vātakarmma karttuṃ, nirddhāviyāṇaṃ vātakarmma karttavyaṃ
比丘威儀法詞典
saṃprajānakaṃ#
saṃprajānakaṃ#
“sorgfältig, zurückhaltend”
⇒ saṃ-pra-jāna~, saṃ-pra-jānat~
§ 58.3.48A3. atha dāni na pāreti vinodayituṃ, saṃprajānakaṃ kāsayitavyaṃ
比丘威儀法詞典
saṃ-pra-jānat~
saṃ-pra-jānat~
“vollbewußt; sorgfältig; zurückhaltend”
⇒ saṃ-pra-jāna~, saṃprajānakaṃ
§ 56.6.47A7. niṣīdanaṃ ... saṃprajānaṃ sāharitvā skandhe kṛtvā gantavyaṃ
§ 57.5.47B4. upānahikāyo ... saṃpuṭikariyāṇaṃ vāmakena hastena gṛhṇiya nikuṭitakena<vāmā bāhāṃ> osārayitvā saṃprajānaṃ gṛhṇiyāṇaṃ gantavyaṃ
§ 57.6.47B4. upānahāyo tathā yeva saṃpuṭīkṛtikāyo gṛhītvā nikuṭitakena vāmā bāhāṃ osāriya saṃprajānaṃ nirddhāvitavyaṃ
§ 57.8.47B6. atha dāni vṛddhatarakā āsanti, bhikṣū ca {ā}gantukāmo bhavati, upānahāyo ābandhiya navakānte saṃprajānaṃ gantavyaṃ
§ 58.4.48A4. atha dāni bhikṣusya kāsikā āgacchati, saṃprajānaṃ kāsitavyaṃ
§ 58.6.48A5. atha dāni bhikṣusya ukkāsikā āgacchati, saṃprajānaṃ kāsitavyaṃ
§ 58.5.48A5. atha dāni na pāreti vinodayituṃ, saṃprajānaṃ kāsitavyaṃ
§ 59.4.48B1. atha dāni na pāreti vinodayituṃ, saṃprajānaṃ kṣīvayitavyaṃ ...
§ 59.5.48B2. atha dāni na pāreti vinodayituṃ, saṃprajānaṃ kṣīvitavyaṃ ... (= § 59.6.48B3)
§ 61.4.49A4. vijṛmbhikā āgacchati, ... atha dāni na pāreti vinodayituṃ, saṃprajānaṃ <cīvarakoṇena> mukhaṃ pithitvā jambhayitavyaṃ
§ 62.10.50A6. atha khalu ekaṃ phiccakaṃ ukṣipitvā saṃprajānan vātakarmma karttavyaṃ
§ 62.12.50A7. atha dāni ārśavyādhiko bhavati, hastena vivaritvā mārggato udvarttitvā saṃprajānaṃ karttavyaṃ
比丘威儀法詞典
saṃ-pra-yaccha-
saṃ-pra-yaccha-
“geben, darbringen”
§ 36.6.29B5. sāgārās tu (Hs. sāgārāṣṭraṃ) ’nagārāṇāṃ saṃprayacchanti dakṣiṇāṃ (vs)
比丘威儀法詞典
saṃ-pra-harṣaya-
saṃ-pra-harṣaya-
“entzücken”
⇒ saṃ-rādhaya-
§ 1.11.2A3. dāyakadānapati ... dhārmmyā kathayā saṃdarśayitavyāḥ samādāpayitavyāḥ samuttejayitavyāḥ saṃpraharṣayitavyāḥ udyojayitavyāḥ
§ 1.13.2A7. dāyakadānapati dharmyā kathayā saṃdarśayitavyā samādāpayitavyā samuttejayitavyā saṃpraharṣayitavyā udyojayitavyā
§ 2.9.3A2. dhārmyā kathayā saṃdarśiya samādāpiya samuttejiya sampraharṣayitvā udyojayitavyā (= § 3.10.4A2; ≒ § 2.11.3A5)
§ 4.2.4A7. nâpi dāyakadānapatiṃ dharmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati
§ 31.24.26A7. (nevāsikā ...) saṃpraharṣayitavyā vaktavyā “āyuṣman, śobhanaṃ kriyati saṃghārāmo kelāpīyati, dhūmo kriyati, kulāni prasādīyanti”
比丘威儀法詞典
saṃmiñjita-prasārita~ (BHS, SWTF[s.v. prasārita])
saṃmoha~
“Verlust der Besinnung, Verwirrung”
☞ § 39.29, Anm. 12
§ 39.29.32B1. grāmāntikehi āraṇyakā ... vaktavyā ... “ ... na ca vo Māraḥ pāpīyāṃ avatāram adhigamiṣyati saddharmmasya antarddhānāya sa<ṃ>mohāya.” samyak
§ 35.3.29A2. samyag bhikṣavo jano odhyāyanti
§ 51.1.44A1. samyag bhikṣavo jano odhyāyati
比丘威儀法詞典
*sāṃghika-kalpiyakuṭī~
*sāṃghika-kalpiyakuṭī~
“Klosterküche der (Mönchs)gemeinde”
§ 39.14.31B2. tehi āraṇyakānāṃ piṇḍapāto ukkaḍḍhayitavyo. ukkaḍḍhiyāṇaṃ sāṃghika{ṃ}kalpiyakuṭīyaṃ sthāpayitavyo
比丘威儀法詞典
sāropya~
sāropya~
⇒ pratisaṃlayana-sāropya~
比丘威儀法詞典
su-lipta~
su-lipta~
“(mit Tünche?) vollkommen bestrichen”# (?)
☞ § 43.1, Anm. 2
⇒ an-upalipta~, anupaliptaka~, upa-limpa- usw.
§ 43.15.38B3. sudhotaṃ suprakṣālitaṃ suliptaṃ suśuṣkaṃ kariyāṇaṃ <yathāsthāne sthāpayitavyaṃ>
比丘威儀法詞典
siñcāpaya-#
√sidh
§ 4.7.4B5. “bhikṣusaṃgho tena nimantrito. kiṃ sidhyati vā pacyati vā?” ... “kasya bhaktaṃ? kasya sidhyati? kasya pacyatî?”ti
§ 4.7.4B6. bhante etaṃ sidhyati ...
§ 5.6.6B3. jānāhi kiṃ sidhyati, kiṃ pacyati
§ 5.7.6B4. kiṃ sidhyati vā kiṃ pacyati vā? ... na sidhyati na pacyati
§ 5.7.6B5. bhante etaṃ sidhyati, etaṃ pacyati (≒ § 6.7.7B5)
§ 31.26.26B1. nâpi dāni kṣamati ... bhaktaśālaṃ praviśituṃ. “āyuṣman, kiṃ sidhyati? kiṃ pacyati? kiṃ bhaktakānāṃ sthitikā?”
比丘威儀法詞典
su-thapita~#
su-thapita~#
⇒ su-tthapita~
比丘威儀法詞典
sudhā-piṇḍa~ (Pā[Ap I 133.9, 198.18, 21, Mhv 282.20])
sudhā-piṇḍa~ (Pā[Ap I 133.9, 198.18, 21, Mhv 282.20])
“Zementklumpen”
⇒ mṛt-piṇḍa~, mṛttikāpiṇḍa~
§ 12.5.11B2. yadi tāva sudhācchadano bhavati, sudhāpiṇḍo dātavyo (≒ § 23.7.21B6)
比丘威儀法詞典
sudhā-mṛttikā-lepa~#
sudhā-mṛttikā-lepa~#
“das Bestreichen mit Zement und Ton”;
vgl. Mvu I 302.13. sudhā-mṛttikālepana~; Vin II 154. 19. sudhā-mattikā-lepana~
☞ § 42.7, Anm. 10
§ 42.7.36B2. jentākaṃ karentena ... sudhāmṛttikālepo vā karttavyo
比丘威儀法詞典
su-prakṣālita~
su-prakṣālita~
“vollkommen gespült”
§ 43.5.38A5. te sudhotāṃ suprakṣālitāṃ kārāpayiya ātape sthāpayitavyāḥ
§ 43.7.38A6. etā bhavanti māṇikā vā khāṇukā vā ... prasphoṭiya sudhotāṃ suprakṣālitāṃ kariya ātape śoṣayitavyā
§ 43.8.38A6. ete khajjakacaṃgerīyo vanaphalacaṅgerīyo haritakīcaṅgerīyo vā prasphoḍiya suprakṣālitāṃ kariya ekamante sthapetavyāḥ
§ 43.15.38B3. sudhotaṃ suprakṣālitaṃ suliptaṃ suśuṣkaṃ kariyāṇaṃ <yathāsthāne sthāpayitavyaṃ>
比丘威儀法詞典
su-pratisaṃskṛta~
su-pratisaṃskṛta~
“gut repariert, gut instand gehalten”
⇒ prati-saṃ-s-√kṛ
§ 16.5.14B1. ye vihārakā navakā ca supratisaṃskṛtā ca, te āgantukānāṃ sthāpayitavyā
比丘威儀法詞典
su-pratyavekṣita~#
su-pratyavekṣita~#
“wohl betrachtet”
⇒ praty-avekṣa-
§ 41.15.34B5. bhājanaṃ sudhotaṃ kṛtvā udakasya pūriya ... so dāni supratyavekṣitaṃ kariya corasenāpatisya all[ī]no
比丘威儀法詞典
su-vyupaśānta~#
su-vyupaśānta~#
“völlig erledigt”
☞ § 38.8(Text), Anm. 5
⇒ vyupaśānta~, vy-upa-śamaya-
§ 38.8.30B3. sarvve tvaṃ etaṃ kāryaṃ samagreṇa saṃghena suvyupaśāntaṃ (Hs. saṃvy°)
比丘威儀法詞典
su-sthapita~#
su-sthapita~#
“richtig hingestellt”
⇒ su-tthapita~, su-thapita~, su-sthita~, su-sthitaka~, sthapaya-, sthape
§ 19.25.18B4. oruhantena mallakaṃ ghaṭikā vā mañcakasya ca oruhantena (lies: adhastāt?) susthapitā karttavyā
比丘威儀法詞典
sūpa~
sūryābhimukham# (sūrya-abhi°)
“zur Sonne gerichtet”
§ 43.4.38A4. lohikā vā kaṭāhakā vā ... liptopaliptaṃ kariya omuddhikā sthapitavyā sūryābhimukhaṃ (Hs. °ādimukhaṃ)
比丘威儀法詞典
senāpati~
senāpati~
⇒ cora-senāpati~
§ 41.15.34B5. senāpati, pibāhi
§ 41.16.34B6. senāpati, pānīyaṃ pratyavekṣituṃ
§ 41.16.34B6. tena senāpatisya aphāsu bhaveya
§ 41.16.34B6. so dāni senāpati tasya ācāragocareṇa tuṣṭo
§ 41.17.34B7. tasya bhavati senāpatisya
§ 41.18.35A1. te dāni āhaṃsu “senāpati”
比丘威儀法詞典
senāpatika~#
senāpatika~#
“Bandenführer”
§ 41.18.35A2. te dāni āhaṃsuḥ “yathā senāpatikasya rucyati”
比丘威儀法詞典
sopāna-maggulī~#
sopāna-maggulī~#
“unteres Ende der Treppe”?
☞ § 53.6, Anm. 2
⇒ sopāna-śīrṣa~
§ 53.6.45A5. yadi tāva so dvibhūmiko saṃghārāmo bhavati, prathamaṃ tāva sopānamaggulīye dīpako jālayitavyo
§ 53.12.45B2. atha khalu bahi prāsādakoṇehi dīpakā nirvvāpayitavyā, sopānamaggulīyaṃ prāsādakuṭīyaṃ dīpako nirvvāpayitavyo
§ 53.16.45B5. yaṃ kālaṃ paścime yāme prahāṇasya jharjjharo āhato bhavati, tato dīpavārikehi sopānamaggulīyaṃ tāva dīpo prajvālayitavyo
比丘威儀法詞典
sopāna-śīrṣa~#
*sopāpaya-#
“schlafen lassen; zum Schlafen hinlegen”;
BHS. sopa- (< √svap; vgl. BHSG § 3.117, S. 238, s.v. svap-, [3] sopa-ti) + -āpayati (vgl. BHSG §§ 38.41f.; v. Hinüber 2001: § 489)
⇒ sopāpitaka~, sovāpaya-
比丘威儀法詞典
sopāpitaka~#
sauvastika~
“segensbringend”
§ 4.19.6A2. “diśā sauvastikā” dakṣiṇā vistareṇa ādiśitavyā yathā pātrapratisaṃyukte
比丘威儀法詞典
st / pt
st / pt
⇒ pt / st
比丘威儀法詞典
stūpa-vigraha~#
stūpa-vigraha~#
“das Gebiet des Heiligtums”
☞ § 19.20, Anm. 1; § 18.52, Anm. 1
⇒ saṃghavigraha~, stūpābhigṛha~, saṃghābhigṛha~
§ 19.20.18B1. tato pi na kṣamati so tahiṃ cchorayituṃ, yahiṃ deve varṣintasya (für varṣante?) stūpavigrahaṃ vā saṃghavigrahaṃ vā gacchati
§ 20.12.19B7. na kṣamati stūpavigrahe vā saṃghavigrahe vā dantakāṣṭhaṃ khādituṃ
比丘威儀法詞典
stūpābhigṛha~# (stūpa-abhi°)
stūpābhigṛha~# (stūpa-abhi°)
“das Gebiet eines Heiligtums”
☞ § 18.52, Anm. 1
⇒ stūpa-vigraha~, cetiyābhigṛha~, saṃghābhigṛha~, saṃgha-vigraha~
§ 18.52.17B1. stūpābhigṛhe vā saṃghābhigṛhe vā paśyati, ujjhitavyaṃ
§ 24.12.22A7. eṣo bhikṣuḥ stūpaṃ vandati stūpābhigṛhe vā <paśyati?> kheṭaṃ cchoritakaṃ kenaci aprakṛtijñena, pādena marditavyo
比丘威儀法詞典
stūpika~#
stūpika~#
“das Heiligtum betreffend”
⇒ sāṃghika~
§ 31.36.27A2. yadi tāva stūpikena vā kāryeṇa āgatā bhavanti, stūpikaṃ kāryaṃ pariprāpayitavyaṃ
§ 48.6.41B1. stūpikaṃ vā sāṃghikaṃ vā kāryaṃ adhīnaṃ bhavati
比丘威儀法詞典
snāpaya-
snāpaya-
“sich baden”;
vgl. BHSG § 36.2, § 38.58; ib. S. 237b; Sakamoto-Goto 1993: 279
⇒ √snā, snāpe-
§ 40.16.33B1. na dāni kṣamati pāridhovaniyāto snāpituṃ (verschrieben für snāyituṃ ?) vā cīvaram vā dhovituṃ rañjanaṃ vā kaḍhituṃ
§ 42.25.37B3. yadi snāpitukāmo (verschrieben für snāyitu° ?) bhavati, gantavyaṃ
§ 42.25.37B3. nâhaṃ snāpayiṣyāmi
比丘威儀法詞典
snāpe-#
snāpe-#
“baden”
⇒ √snā, snāpaya-
§ 8.6.9A3. vihāraṃ āgacchiyāṇa ... uṣṇaṃ bhavati, snāpetavyo
比丘威儀法詞典
√spṛś
√spṛś
⇒ śīta-praṣṭavya~
§ 42.3.36A4. te dāni bhikṣu śītapraṣṭavyena spṛṣṭāḥ tvaritatvaritaṃ praviṣṭā
比丘威儀法詞典
*√spruṣ
*√spruṣ
⇒ u-sphoṣe-
比丘威儀法詞典
√sphuṭ
√sphuṭ
⇒ phoḍe-, phoṭa-, pra-sphoṭa-, pra-sphoṭaya-, pra-sphoṭe-, pra-sphoḍa-
比丘威儀法詞典
√svap
√svap
⇒ sopāpaya-, sopāpitaka~, sovāpayasvayam
§ 18.13.16A2. riktakāṃ varccakumbhikāṃ paśyati, ... svayaṃ vā pūrayitavyaṃ
§ 18.52.17B2. atha dāni so bhavati śaithiliko vā ... aśikṣākāmo, tadā svayaṃ ujjhitavyaṃ
比丘威儀法詞典
svastika-paryaṅka~#
svāgatam
“Willkommen!”
⇒ ehi-svāgata~, anurāgatam
§ 31.28.26B3. atha khalu āgantukānāṃ ehisvāgataṃ kartta<vya>ṃ “entu āyuṣmanto,svāgatam āyuṣmanto, anurāgatam āyuṣmanto. ...”
§ 32.11.27B4. pratisaṃmodayitavyaṃ “svāgatam āyuṣmanto, anurāgatam āyuṣmanto. ...”
比丘威儀法詞典
svādhyāya-prayukta~#
svādhyāya-prayukta~#
“sich im Studium übend”
§ 30.6.25A3. rātrīye purimaṃ yāmaṃ uddeśaprayuktena svādhyāyaprayuktena sthānena caṃkrameṇa vītināmayitavyaṃ
比丘威儀法詞典
hastodaka-pādodaka~# (hasta-ud°-pāda-ud°)
hastodaka-pādodaka~# (hasta-ud°-pāda-ud°)
“Waschwasser für die Hände und Waschwasser für die Füße”
§ 40.8.33A1. na kṣamati tato pānīyāto ... hastodakapādodakaṃ vā pānīyaṃ dātuṃ
比丘威儀法詞典
hitopasaṃhāra~ (BHS) (hita-upa°)
hitopasaṃhāra~ (BHS) (hita-upa°)
“Fürsorge für das Wohl”;
vgl. BHSD, s.v. upasaṃhāra; Ud-a 82.24. hitūpasaṃhāra
§ 34.6.28B6. tavâhaṃ hitopasaṃhāreṇa rakṣāvaraṇaguptiye sukhaṃ ca phāsukañ ca viharāmi
丁福保佛學大辭典
<img src="gaiji/DF-87A7.png"/>字香印
【術語】以香作阿彌陀種子之形者。觀自在菩薩大悲智印周徧法界利益眾生熏真如法曰:「於其壇中,安置香爐。其香爐含攝觀自在周徧法界之相。以何為相?即其香印,應作紇哩文,其梵文
是也。(中略)我作其圖。」
Digital Index of Noun and Verb Endings of Pāli Grammar
-āpaya-(-ape-)
Caus. stem: kārāpaya-/kārāpe-
Digital Index of Noun and Verb Endings of Pāli Grammar
-pe-(-paya-)
Caus. stem: kārape-/kārāpaya-
Digital Index of Noun and Verb Endings of Pāli Grammar
rūpa
Case | sg | pl |
---|---|---|
Nominative | rūpaṃ | rūpāni/rūpā |
Accusative | rūpaṃ | rūpāni/rūpe |
Instrumental | rūpena/rūpā | rūpehi/rūpebhi |
Dative | rūpassa/rūpāya | rūpānaṃ |
Ablative | rūpā/rūpasmā/rūpamhā/rūpato | rūpehi/rūpebhi |
Genitive | rūpassa | rūpānaṃ |
Locative | rūpe/rūpasmiṃ/rūpamhi | rūpesu |
Vocative | rūpa | rūpāni/rūpā |
Digital Index of Noun and Verb Endings of Pāli Grammar
gacchant(ppr.)
Case | sg | pl |
---|---|---|
Nominative | gacchaṃ/gacchanto | gacchantā/gacchanto |
Accusative | gacchantaṃ | gacchante |
Instrumental | gacchantā/gacchanatena | gacchantehi/gacchantebhi |
Dative | gacchato/gacchantassa | gacchataṃ/gacchantānaṃ |
Ablative | gacchatā/gacchantasmā/gacchantamhā | gacchantehi/gacchantebhi |
Genitive | gacchato/gacchantassa | gacchataṃ/gacchantānaṃ |
Locative | gacchati/gacchante/gacchantasmiṃ/gacchantamhi | gacchantesu |
Vocative | gacchaṃ/gaccha/gacchanta | gacchantā/gacchanto |
Digital Index of Noun and Verb Endings of Pāli Grammar
arahant(ppr.)
Case | sg | pl |
---|---|---|
Nominative | arahaṃ/arahā | arahanto/arahantā |
Accusative | arahantaṃ | arahante/arahanto |
Instrumental | arahatā | arahantehi/arahantebhi |
Dative | arahato | arahataṃ/arahantānaṃ |
Ablative | arahatā | arahantehi/arahantebhi |
Genitive | arahato | arahataṃ/arahantānaṃ |
Locative | arahantamhi/arahati | arahantesu |
Vocative | araha/arahā | arahanto/arahantā |
Digital Index of Noun and Verb Endings of Pāli Grammar
pitar
Case | sg | pl |
---|---|---|
Nominative | pitā | pitaro |
Accusative | pitaraṃ/pituṃ | pitaro/pitare |
Instrumental | pitarā/pitunā/petyā/pityā | pitūhi/pitarehi |
Dative | pitu/pituno/pitussa | pitūnaṃ/pitunnaṃ/pitānaṃ/pitarānaṃ |
Ablative | pitarā/pitu | pitūhi/pitarehi |
Genitive | pitu/pituno/pitussa | pitūnaṃ/pitunnaṃ/pitānaṃ/pitarānaṃ |
Locative | pitari | pitūsu/pitaresu |
Vocative | pita/pitā | pitaro |
Digital Index of Noun and Verb Endings of Pāli Grammar
√puch
Tense/Mood | Voice | Person | sg. | pl. |
---|---|---|---|---|
Aorist | Active | 3rd | pucchi/apucchi/apucchasi | pucchiṃsu/pucchisuṃ |
2nd | apucchasi | apucchatha | ||
1st | apucchiṃ/pucchisaṃ/apucchissaṃ | apucchimha | ||
Middle | 3rd | apucchatha/pucchittha | ||
2nd | pucchittho | |||
1st |
Digital Index of Noun and Verb Endings of Pāli Grammar
paṭi-√i
Tense/Mood | Voice | Person | sg. | pl. |
---|---|---|---|---|
Gerund | pecca/paṭicca |
比丘威儀法詞典
dāpe- (Pā)
dāpe- (Pā)
“geben lassen”
⇒ dape-, √dā, dāpaya-
§ 4.13.5A7. saṃghasthavireṇa ... pātrodakaṃ dāpetavyaṃ
比丘威儀法詞典
mp / yy:
mp / yy:
§ 8.1.8B6. allimpaṃti für alliyyaṃti
比丘威儀法詞典
y / p
y / p
⇒ p / y
比丘威儀法詞典
pīta~
pīta~
⇒ pītaka~, √pā, *pāyita~, piba-
§ 28.7.24A4. atha dāni glāno, ghṛtaṃ vā pītaṃ, virecanaṃ vā pītaṃ, kiñ câpi caṃkramati, <anāpattiḥ>
比丘威儀法詞典
pītaka~
pītaka~
⇒ virecana-pītaka~, ghṛta-pītaka~, pīta~
比丘威儀法詞典
pīṣaya- (BHS)
pīṣaya- (BHS)
“zermahlen”
§ 51.8.44A3. eṣā strī dhānāṃ vā pīṣayati, tilam vā mudgam vā kalāyām vā daleti
比丘威儀法詞典
sam-āpta~
sam-āpta~
“beendet”
Kolophon 50B2.
Ābhisamācārikāḥ samāptāḥ āryaMahāsāṃghikānāṃ Lokottaravādināṃ madhyuddeśapāṭhakānāṃ pāṭhena
比丘威儀法詞典
sumanā-phulla~#
su-rakṣita~
§ 41.13.34B2. tasya gṛha<ṃ> guptañ ca surakṣitañ ca na pārenti otāraṃ vindanāya
比丘威儀法詞典
upa-thapaya-
upa-daha- (Pā)
“besorgen”;
< Skt. upadadhāti; BHSG, S. 217a, (3) *daha-ti
§ 31.7.25B5. saṃghasya phāsuvihāraṃ upadahatha pādatailena guḍapānīyena pratiśrayeṇa purebhaktikena
比丘威儀法詞典
upadrava~
upadrava~
☞ § 4.6, Anm. 3
§ 4.6.4B4. anekāya tahi ... mṛtakam vā bhaveya, sandhi vā cchinno, agnidāho vā rājakulāto vā upadravo
比丘威儀法詞典
upadhāna~
upadhāna~
⇒ bhaktopadhāna~
比丘威儀法詞典
upadhānaka~
upadhānaka~
⇒ pādopadhānaka~
比丘威儀法詞典
pūrvvotthāyin~
pūrvvotthāyin~
“früher (als andere) aufstehend”
§ 41.12.34B2. so dāni mātāpitr̥̄ṇāṃ pūrvvotthāyī paścānnipātī priyavādī manaāpavādī kiṃkarapariśrāvako
比丘威儀法詞典
pūlaka~
pūlaka~
⇒ tṛṇa-pūlaka~
比丘威儀法詞典
√pṛ
√pṛ
⇒ pāraya-, pāre-